Dutiyagāthāsaṅgaṇikaṃ

Dutiyagāthāsaṅgaṇikaṃ

1. Kāyikādiāpatti

474. Kati āpattiyo kāyikā, kati vācasikā katā.

Chādentassa kati āpattiyo, kati saṃsaggapaccayā.

Chāpattiyo kāyikā, cha vācasikā katā;

Chādentassa tisso āpattiyo, pañca saṃsaggapaccayā.

Aruṇugge kati āpattiyo, kati yāvatatiyakā;

Katettha aṭṭha vatthukā, katihi sabbasaṅgaho.

Aruṇugge tisso āpattiyo, dve yāvatatiyakā;

Ekettha aṭṭha vatthukā, ekena sabbasaṅgaho.

Vinayassa kati mūlāni, yāni buddhena paññattā;

Vinayagarukā kati vuttā, duṭṭhullacchādanā kati.

Vinayassa dve mūlāni, yāni buddhena paññattā;

Vinayagarukā dve vuttā, dve duṭṭhullacchādanā.

Gāmantare kati āpattiyo, kati nadipārapaccayā;

Katimaṃsesu thullaccayaṃ, katimaṃsesu dukkaṭaṃ.

Gāmantare catasso āpattiyo, catasso nadipārapaccayā;

Ekamaṃse thullaccayaṃ, navamaṃsesu dukkaṭaṃ.

Kati vācasikā rattiṃ, kati vācasikā divā;

Dadamānassa kati āpattiyo, paṭiggaṇhantassa kittakā.

Dve vācasikā rattiṃ, dve vācasikā divā;

Dadamānassa tisso āpattiyo, cattāro ca paṭiggahe.

2. Desanāgāminiyādiāpatti

475.

Kati desanāgāminiyo, kati sappaṭikammā katā;

Katettha appaṭikammā vuttā, buddhenādiccabandhunā.

Pañca desanāgāminiyo, cha sappaṭikammā katā;

Ekettha appaṭikammā vuttā, buddhenādiccabandhunā.

Vinayagarukā kati vuttā, kāyavācasikāni ca;

Kati vikāle dhaññaraso, kati ñatticatutthena sammuti.

Vinayagarukā dve vuttā, kāyavācasikāni ca;

Eko vikāle dhaññaraso, ekā ñatticatutthena sammuti.

Pārājikā kāyikā kati, kati saṃvāsakabhūmiyo;

Katinaṃ ratticchedo, paññattā dvaṅgulā kati.

Pārājikā kāyikā dve, dve saṃvāsakabhūmiyo;

Dvinnaṃ ratticchedo, paññattā dvaṅgulā duve.

Katattānaṃ vadhitvāna, katihi saṅgho bhijjati;

Katettha paṭhamāpattikā, ñattiyā karaṇā kati.

Dve attānaṃ vadhitvāna, dvīhi saṅgho bhijjati;

Dvettha paṭhamāpattikā, ñattiyā karaṇā duve.

Pāṇātipāte kati āpattiyo, vācā pārājikā kati;

Obhāsanā kati vuttā, sañcarittena vā kati.

Pāṇātipāte tisso āpattiyo;

Vācā pārājikā tayo;

Obhāsanā tayo vuttā;

Sañcarittena vā tayo.

Kati puggalā na upasampādetabbā, kati kammānaṃ saṅgahā;

Nāsitakā kati vuttā, katinaṃ ekavācikā.

Tayo puggalā na upasampādetabbā, tayo kammānaṃ saṅgahā;

Nāsitakā tayo vuttā, tiṇṇannaṃ ekavācikā.

Adinnādāne kati āpattiyo, kati methunapaccayā;

Chindantassa kati āpattiyo, kati chaḍḍitapaccayā.

Adinnādāne tisso āpattiyo, catasso methunapaccayā;

Chindantassa tisso āpattiyo, pañca chaḍḍitapaccayā.

Bhikkhunovādakavaggasmiṃ , pācittiyena dukkaṭā;

Katettha navakā vuttā, katinaṃ cīvarena ca.

Bhikkhunovādakavaggasmiṃ , pācittiyena dukkaṭā katā;

Caturettha navakā vuttā, dvinnaṃ cīvarena ca.

Bhikkhunīnañca akkhātā, pāṭidesaniyā kati;

Bhuñjantāmakadhaññena, pācittiyena dukkaṭā kati.

Bhikkhunīnañca akkhātā, aṭṭha pāṭidesanīyā katā;

Bhuñjantāmakadhaññena, pācittiyena dukkaṭā katā.

Gacchantassa kati āpattiyo, ṭhitassa cāpi kittakā;

Nisinnassa kati āpattiyo, nipannassāpi kittakā.

Gacchantassa catasso āpattiyo, ṭhitassa cāpi tattakā;

Nisinnassa catasso āpattiyo, nipannassāpi tattakā.

3. Pācittiyaṃ

476.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Pañca pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Na pācittiyāni, sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ, āpajjeyya ekato.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kati vācāya deseyya, vuttā ādiccabandhunā.

Pañca pācittiyāni, sabbāni nānāvatthukāni;

Ekavācāya deseyya, vuttā ādiccabandhunā.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kati vācāya deseyya, vuttā ādiccabandhunā.

Nava pācittiyāni, sabbāni nānāvatthukāni;

Ekavācāya deseyya, vuttā ādiccabandhunā.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kiñca kittetvā deseyya, vuttā ādiccabandhunā.

Pañca pācittiyāni, sabbāni nānāvatthukāni;

Vatthuṃ kittetvā deseyya, vuttā ādiccabandhunā.

Kati pācittiyāni, sabbāni nānāvatthukāni;

Kiñca kittetvā deseyya, vuttā ādiccabandhunā.

Nava pācittiyāni, sabbāni nānāvatthukāni;

Vatthuṃ kittetvā deseyya, vuttā ādiccabandhunā.

Yāvatatiyake kati āpattiyo, kati vohārapaccayā;

Khādantassa kati āpattiyo, kati bhojanapaccayā.

Yāvatatiyake tisso āpattiyo, cha vohārapaccayā;

Khādantassa tisso āpattiyo, pañca bhojanapaccayā.

Sabbā yāvatatiyakā, kati ṭhānāni gacchanti;

Katinañceva āpatti, katinaṃ adhikaraṇena ca.

Sabbā yāvatatiyakā, pañca ṭhānāni gacchanti;

Pañcannañceva āpatti, pañcannaṃ adhikaraṇena ca.

Katinaṃ vinicchayo hoti, katinaṃ vūpasamena ca;

Katinañceva anāpatti, katihi ṭhānehi sobhati.

Pañcannaṃ vinicchayo hoti, pañcannaṃ vūpasamena ca;

Pañcannañceva anāpatti, tīhi ṭhānehi sobhati.

Kati kāyikā rattiṃ, kati kāyikā divā;

Nijjhāyantassa kati āpatti, kati piṇḍapātapaccayā.

Dve kāyikā rattiṃ, dve kāyikā divā;

Nijjhāyantassa ekā āpatti, ekā piṇḍapātapaccayā.

Katānisaṃse sampassaṃ, paresaṃ saddhāya desaye;

Ukkhittakā kati vuttā, kati sammāvattanā.

Aṭṭhānisaṃse sampassaṃ, paresaṃ saddhāya desaye;

Ukkhittakā tayo vuttā, tecattālīsa sammāvattanā.

Kati ṭhāne musāvādo, kati paramanti vuccati;

Kati pāṭidesanīyā, katinaṃ desanāya ca.

Pañca ṭhāne musāvādo, cuddasa paramanti vuccati;

Dvādasa pāṭidesanīyā, catunnaṃ desanāya ca.

Kataṅgiko musāvādo, kati uposathaṅgāni;

Kati dūteyyaṅgāni, kati titthiyavattanā.

Aṭṭhaṅgiko musāvādo, aṭṭha uposathaṅgāni;

Aṭṭha dūteyyaṅgāni, aṭṭha titthiyavattanā.

Kativācikā upasampadā, katinaṃ paccuṭṭhātabbaṃ;

Katinaṃ āsanaṃ dātabbaṃ, bhikkhunovādako katihi.

Aṭṭhavācikā upasampadā, aṭṭhannaṃ paccuṭṭhātabbaṃ;

Aṭṭhannaṃ āsanaṃ dātabbaṃ, bhikkhunovādako aṭṭhahi.

Katinaṃ chejjaṃ hoti, katinaṃ thullaccayaṃ;

Katinañceva anāpatti, sabbesaṃ ekavatthukā.

Ekassa chejjaṃ hoti, catunnaṃ thullaccayaṃ;

Catunnañceva anāpatti, sabbesaṃ ekavatthukā.

Kati āghātavatthūni, katihi saṅgho bhijjati;

Katettha paṭhamāpattikā, ñattiyā karaṇā kati.

Nava āghātavatthūni, navahi saṅgho bhijjati;

Navettha paṭhamāpattikā, ñattiyā karaṇā nava.

4. Avandanīyapuggalādi

477.

Kati puggalā nābhivādetabbā, añjalisāmicena ca;

Katinaṃ dukkaṭaṃ hoti, kati cīvaradhāraṇā.

Dasa puggalā nābhivādetabbā, añjalisāmicena ca;

Dasannaṃ dukkaṭaṃ hoti, dasa cīvaradhāraṇā.

Katinaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaraṃ;

Katinaṃ bhante dātabbaṃ, katinañceva na dātabbaṃ.

Pañcannaṃ vassaṃvuṭṭhānaṃ, dātabbaṃ idha cīvaraṃ;

Sattannaṃ sante dātabbaṃ, soḷasannaṃ na dātabbaṃ.

Katisataṃ rattisataṃ, āpattiyo chādayitvāna;

Kati rattiyo vasitvāna, mucceyya pārivāsiko.

Dasasataṃ rattisataṃ, āpattiyo chādayitvāna;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko.

Kati kammadosā vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā [sabbe adhammikā (sī. syā.)] kati.

Dvādasa kammadosā vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva adhammikā [sabbevādhammikā (sī.), sabbe adhammikā (syā.)] katā.

Kati kammasampattiyo vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā kati.

Catasso kammasampattiyo vuttā, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, sabbeva dhammikā katā.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā kati.

Cha kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, ekettha dhammikā katā;

Pañca adhammikā vuttā, buddhenādiccabandhunā.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, dhammikā adhammikā kati.

Cattāri kammāni vuttāni, buddhenādiccabandhunā;

Campāyaṃ vinayavatthusmiṃ, ekettha dhammikā katā;

Tayo adhammikā vuttā, buddhenādiccabandhunā.

Yaṃ desitaṃnantajinena tādinā;

Āpattikkhandhāni vivekadassinā;

Katettha sammanti vinā samathehi;

Pucchāmi taṃ brūhi vibhaṅgakovida.

Yaṃ desitaṃnantajinena tādinā;

Āpattikkhandhāni vivekadassinā;

Ekettha sammati vinā samathehi;

Etaṃ te akkhāmi vibhaṅgakovida.

Kati āpāyikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni [visayāni (sī. syā. evamuparipi)] suṇoma te.

Chaūnadiyaḍḍhasatā vuttā, buddhenādiccabandhunā;

Āpāyikā nerayikā, kappaṭṭhā saṅghabhedakā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati nāpāyikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭhārasa nāpāyikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati aṭṭhakā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭhārasa aṭṭhakā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

5. Soḷasakammādi

478.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Soḷasa kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammadosā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dvādasa kammadosā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammasampattiyo vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Catasso kammasampattiyo vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Cha kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Cattāri kammāni vuttāni, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati pārājikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭha pārājikā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati saṅghādisesā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Tevīsa saṅghādisesā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati aniyatā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dve aniyatā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati nissaggiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dvecattālīsa nissaggiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati pācittiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Aṭṭhāsītisataṃ pācittiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati pāṭidesanīyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Dvādasa pāṭidesanīyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Kati sekhiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇoma te.

Pañcasattati sekhiyā vuttā, buddhenādiccabandhunā;

Vinayaṃ paṭijānantassa, vinayāni suṇohi me.

Yāva supucchitaṃ tayā, yāva suvissajjitaṃ mayā;

Pucchāvissajjanāya vā, natthi kiñci asuttakanti.

Dutiyagāthāsaṅgaṇikaṃ niṭṭhitaṃ.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.