Dvattiṃsatima Pariccheda

Dvattiṃsatima pariccheda

Tusitapuragamanaṃ

1.

Aniṭṭhite chattakamme, sudhākamme ca cetiye;

Māraṇantikarogena, rājā āsi gilānako.

2.

Tissaṃ pakkosayitvā so, kaniṭṭhaṃ dīghavāpito;

‘‘Thūpe aniṭṭhitaṃ kammaṃ, niṭṭhāpehīti abravi.

3.

Bhātuno dubbalattāso, tunnavāyehi kāriya;

Kañcukaṃ suddhavatthehi, tena chādiya cetiyaṃ.

4.

Cittakārehi kāresi, vedikaṃ tattha sādhukaṃ;

Pantipuṇṇaghaṭānañca, pañcaṅgulakapantikaṃ.

5.

Chattākārehi kāresi, chattaṃ veḷumayaṃ tathā;

Kharapattamaye canda-sūriye muddhavediyaṃ.

6.

Lākhākuṅkumakehe’taṃ, cittayitvā sucittitaṃ;

Rañño nivedayi’’thūpe, kattabbaṃ niṭṭhitaṃ’’iti.

7.

Sivikāya nipajjitvā, idhāgantvā mahīpati;

Padakkhiṇaṃ karitvāna, sivikāye’va cetiyaṃ.

8.

Vanditvā dakkhiṇadvāre, sayane bhūmisanthate;

Sayitvā dakkhiṇapassena, so mahāthūpa muttamaṃ.

9.

Sayitvā vāmapassesa, lohapāsāda muttamaṃ;

Passanto sumano āsi, bhikkhusaṅghapurekkhato.

10.

Gilānapucchanatthāya, āgatāhi tato tato;

Channavutikoṭiyo bhikkhū, tasmiṃ āsuṃ samāgame.

11.

Gaṇasajjhāyamakaruṃ, vaggabandhena bhikkhavo;

Theraputtābhayaṃ theraṃ, tatthā’disvā mahīpati.

12.

Aṭṭhavīsa mahāyuddhaṃ, yujjhanto aparājayaṃ;

Yo so na paccudāvatto, mahāyodho vasī mama.

13.

Maccuyuddhamhi sampatte, disvā maññe parājayaṃ;

Idāni so maṃ no peti, thero theraputtabhayo.

14.

Iti cintayi sothero, jānitvā tassa cintitaṃ;

Karindanadiyā sise, vasaṃ pañjalipabbate.

15.

Pañcakhīṇāsavasata-parivārena iddhiyā;

Nabhasāgamma rājānaṃ, aṭṭhāsi parivāriya.

16.

Rājā disvā pasanno taṃ, purato ca nisīdiya;

Tumhe dasamahāyodhe, gaṇhitvāna pure ahaṃ.

17.

Yujjhiṃ idāni eko’va, maccunā yuddhamārabhiṃ;

Maccusattuṃ parājetuṃ, na sakkomī’’ti āha ca.

18.

Āha thero ‘‘mahārāja-mā bhāyi manujādhipa;

Kilesasattuṃ ajitvā, ajeyyo maccusattuko.

19.

Sabbampi saṅkhāragataṃ, avassaṃyeva bhijjati;

‘‘Aniccā sabbasaṅkhārā’’, iti vuttaṃhi satthunā.

20.

Lajjā sārajjarahitā, buddhepe’ti aniccatā;

Tasmā aniccā saṅkhārā, dukkhā’nattāti cintaya.

21.

Dutiye attābhāvepi, dhammacchando mahāhite;

Upaṭṭhite devaloke, hitvā dibbaṃ sukhaṃ tuvaṃ.

22.

Idhāgamma bahuṃ puññaṃ, akāsi ca anekadhā;

Karaṇampekarajjassa, sāsanujjotanāyate.

23.

Mahāpuññakataṃ puññaṃ, yāvajjadivasā tayā;

Sabbaṃnussaramevaṃ te, sukhaṃ sajju bhavissati.

24.

Therassavacanaṃ sutvā, rājā attamano ahu;

‘‘Avassayo maccuyuddhepi, tvaṃ me sī’’ti abhāsitaṃ.

25.

Tadā ca āharāpetvā, pahaṭṭho puñña potthakaṃ;

Vācetuṃ lekhakaṃ āha, so taṃ vācesi potthakaṃ.

26.

Ekūnasatavihārā, mahārājena kāritā;

Ekūnavīsakoṭīhi, vihāro marica vaṭṭi ca.

27.

Uttamo lohapāsādo,

Tiṃsakoṭīhi kārito;

Mahāthūpe anagghāni,

Kāritā catuvīsati.

28.

Mahāthūpamhi sesāni, kāritāni subuddhinā;

Koṭisahassaṃ agghanti, mahārājā’’ti vācayi.

29.

‘‘Koṭṭhanāmamhi malaye, akkhakkhāyika chātake;

Kuṇḍalāni mahagghāni, duve datvāna gaṇhiya.

30.

Khīṇāsavānaṃ pañcannaṃ, mahātherāna muttamo;

Dinno pasannacittena, kaṅguambilapiṇḍako.

31.

Cūḷaṅganiya yuddhamhi, parājitvā palāyatā;

Kālaṃ ghosāpayitvāna, āgatassa vihāyasā.

32.

Khīṇāsavassa yatino, attānamanapekkhiya;

Dinnaṃ sarakabhatta’nti, vutte āha mahīpati.

33.

Vihāramahasattāhe, pāsādassa mahetathā;

Thūpārambhe tu sattāhe, tathā dhātunidhānake.

34.

Cātuddisassa ubhato, saṅghassa ubhato mayā;

Mahārahaṃ mahādānaṃ, avisesaṃ pavattitaṃ.

35.

Mahāvesākhapūjā ca, catuvīsati kārayi;

Dīpe saṅghassa tikkhattuṃ, ticīvaramadāpayi.

36.

Sattasatta dināneva, dīpe rajjamahaṃ imaṃ;

Pañcakkhattuṃ sāsanamhi, adāsiṃ haṭṭhamānaso.

37.

Satataṃ dvādasaṭhāne, sappinā suddhavaṭṭiyā;

Dīpasahassaṃ jālesiṃ, pūjento sugataṃ ahaṃ.

38.

Niccaṃ aṭṭhārasaṭhāne, vajjehi vihitaṃ ahaṃ;

Gilāna bhattabhesajjaṃ, gilānānamadāpayiṃ.

39.

Catuttālīsaṭhānamhi, saṅkhataṃ madhupāyasaṃ;

Tattakesveva ṭhānesu, telullopakameva ca.

40.

Ghate pakke mahājāla, pūve ṭhānamhi tattake;

Tatheva saha bhattehi, nicca emava adāpayiṃ.

41.

Uposathesu divasesu, māse māse ca aṭṭhasu;

Laṃkādīpe vihāresu, dīpa telamadāpayiṃ.

42.

Dhammadānaṃ mahantanti, sutvā amisadānato;

Loha pāsādato heṭṭhā, saṅghamajjhamhi āsane.

43.

‘‘Osāressāmi saṅghassa, maṅgalasutta’’miccahaṃ;

Nisinno osārayituṃ, nāsakkhiṃ saṅghagāravā.

44.

Tatoppabhuti laṃkāya, vihāresu tahiṃ tahiṃ;

Dhammakathaṃ kathāpesiṃ, sakkaritvāna desake.

45.

Dhammakathika ssekassa, sappiphāṇitasakkharaṃ;

Nāḷiṃ nāḷimadāpesiṃ, dāpesiṃ caturaṅgulaṃ.

46.

Muṭṭhikaṃ yaṭṭhimadhukaṃ, dāpesiṃ sāṭakadvayaṃ;

Sabbaṃpissariye dānaṃ, name hāsesi mānasaṃ.

47.

Jīvitaṃ anapekkhitvā, duggatena satā mayā;

Dinna dāna dvayaṃyeva, taṃ me hāsesi mānasaṃ.

48.

Taṃ sutvā abhayo thero, taṃ dānadvayameva so;

Rañño cittappasādatthaṃ, saṃ vaṇṇesi anekadhā.

49.

Tesu pañcasu theresu, kaṅguambilagāhako;

Maliya deva mahāthero, sumanakūṭamhi pabbate.

50.

Navannaṃ bhikkhusatānaṃ, datvā taṃ paribhuñji so;

Pathavīcālako dhamma, suttathero tu taṃ pana.

51.

Kalyāṇikavihāramhi, bhikkhūnaṃ saṃvibhājiya;

Dasaddhasa tasaṅkhānaṃ, paribhoga makāsayaṃ.

52.

Talaṅgara vāsiko dhamma, dinnatthero piyaṅguke;

Dīpe dasasahassānaṃ, datvāna paribhuñjitaṃ.

53.

Maṅgaṇavāsiko khudda, tissatthero mahiddhiko;

Kelāse saṭṭhisahassānaṃ, datvāna paribhuñji taṃ.

54.

Mahābyaggho ca thero taṃ, ukkanagaravihārake;

Datvā satānaṃ sattānaṃ, paribhogamakāsayaṃ.

55.

Sarakabhattagāhī tu, thero piyaṅgudīpake;

Dvādasa bhikkhusahassānaṃ, datvāna paribhuñjitaṃ.

56.

Iti vatvā’bhayatthero, rañño hāsesi mānasaṃ;

Rājā cittaṃ pasādetvā, taṃ theraṃ idha mabruvi.

57.

‘‘Catuvīsativassāni, saṅghassa upakārako;

Aha mevaṃ hotu kāyo’pi, saṅghassa upakārako.

58.

Mahāthūpa dassanaṭhāne, saṅghassa kammamāḷake;

Sarīraṃ saṅghadāsassa, tumhe jhāpetha me’’iti.

59.

Kaniṭṭhaṃ āha ‘‘bho tissa, mahāthūpe aniṭṭhitaṃ;

Niṭṭhāpehi tuvaṃ sabbaṃ, kammaṃ sakkacca sādhukaṃ.

60.

Sāyaṃ pāto ca pupphāni, mahāthūpamhi pūjaya;

Tikkhattuṃ upahārañca, mahāthūpassa kāraya.

61.

Paṭiyāditañca yaṃ vattaṃ, mayā sugata sāsane;

Sabbaṃ aparihāpetvā, tāta vattaya taṃ tuvaṃ.

62.

Saṅghassa tāta kiccesu, mā pamajjittha sabbadā’’;

Itaṃ taṃ anusāsitvā, tuṇhī āsi mahīpati.

63.

Taṅkhaṇaṃ gaṇasajjhāyaṃ, bhikkhusaṅgho akāsi ca;

Devatā cha rathe ceva, chahi devehi ānayuṃ.

64.

Yācuṃ visuṃ visuṃ devā, rājānaṃ te rathe ṭhitā;

‘‘Amhākaṃ devalokaṃ tvaṃ, ehi rājamanoramaṃ’’.

65.

Rājā tesaṃ vaco sutvā, ‘‘yāva dhammaṃ suṇomahaṃ;

Adhivāsetha tāvā’’ti, hatthākārena vārayi.

66.

Vāreti gaṇasajjhāya, mībhi mantvāna bhikkhavo;

Sajjhāyaṃ ṭhapayuṃ rājā, pucchitaṃ ṭhānakāraṇaṃ.

67.

‘‘Āgamethā’’ti saññāya, dinnattā’ti vadiṃsu te;

Rājā ‘‘netaṃ tathā bhante’’, iti vatvāna taṃ vadi.

68.

Taṃ sutvāna janā keci, ‘‘bhīto maccubhayā ayaṃ;

Lālappatī’’ti maññiṃsu, tesaṃ kaṅkhāvinodanaṃ.

69.

Kāretuṃ abhayatthero, rājānaṃ evamāha so;

‘‘Jānāpetuṃ kathaṃ sakkā, ānītā te rathā’’iti.

70.

Pupphadānaṃ khipāpesi, rāja nabhasi paṇḍito;

Tāni laggāni lambiṃsu, rathīsāsu visuṃ visuṃ.

71.

Ākāse lambamānāni, tāni disvā mahājano;

Kaṅkhaṃ paṭivinodesi, rājā theramabhāsitaṃ.

72.

‘‘Katamo devaloko hi,

Rammo bhante’’ti so bruvi;

‘‘Tusinānaṃ puraṃ rāja,

Rammaṃ’’iti sataṃ mataṃ.

73.

Buddhabhāvāya samayaṃ, olokento mahādayo;

Metteyyo bodhisatto hi, vasate tusite pure.

74.

Therassa vacanaṃ sutvā, mahārājā mahāmatī;

Olokento mahāthūpaṃ, nipannova nimīlayi.

75.

Cavitvā taṃkhaṇaṃyeva, tusitā ahaṭe rathe;

Nibbattitvā ṭhitoyeva, dibbadeho adissatha.

76.

Katassa puññakammassa, phalaṃ dassetumattano;

Mahājanassa dassento, attānaṃ samalaṅkataṃ.

77.

Rathaṭṭhoyeva tikkhattuṃ, mahāthūpaṃ padakkhiṇaṃ;

Katvāna thūpaṃ saṅghañca, vanditvā tusitaṃ agā.

78.

Nāṭakiyo idhāgantvā, makuṭaṃ yattha mocayuṃ;

‘‘Makuṭamuttasālā’’ti, ettha sālā katā ahu.

79.

Citake ṭhapite raññe, sarīramhi mahājano;

Yatthāravi ‘‘rāvavaṭṭi-sālā’’nāma tahiṃ ahu.

80.

Rañño sarīraṃ jhāpesuṃ, yasmiṃ nissīmamāḷake;

So eva māḷako ettha, vuccate ‘‘rāja māḷako’’.

81.

Duṭṭhagāmaṇirājā so, rājā nāmāraho mahā;

Metteyyassa bhagavato, hessati aggasāvako.

82.

Rañño pitā pitā tassa,

Mātā mātā bhavissati;

Saddhātisso kaniṭṭho tu,

Dutiyo hessati sāvako.

83.

Sālirājakumāro yo,

Tassa rañño suto tuso;

Metteyyassa bhagavato,

Puttoyeva bhavissati.

84.

Evaṃ yo kusalaparo karoti puññaṃ,

Chādento aniyatapāpakaṃ bahumpi;

So saggaṃ sakale rami vo payāti tasmā,

Sappañño sa tatarato bhaveyya puññeti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Tusitapuragamanaṃ nāma

Dvattiṃsatimo paricchedo

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.