Ekādasama Pariccheda

Ekādasama pariccheda

Devānaṃpiyatissābhiseko

1.

Tassaccaye tassa suto, muṭasivo’ti vissuto;

Suvaṇṇapāliyā putto, patto rajjamanākulaṃ.

2.

Mahāmeghavanuyyānaṃ, nāmanugaguṇoditaṃ;

Phalapupphatarupetaṃ, so rājā kārayi subhaṃ.

3.

Uyyānaṭhānaggahaṇe, mahāmegho akālajo;

Pāvassitena uyyānaṃ, mahāmeghavanaṃ ahu.

4.

Saṭṭhivassāni muṭasivo, rājā rājjamakārayi;

Anurādhe puravare, laṃkā bhuvadane subhe.

5.

Tassa puttā dasā’hesuṃ, aññamaññahitesino;

Duve dhītā cā’nukulā, kulānucchavikā ahū.

6.

Devānaṃ piyatissoti, vissuto dutiyo suto;

Tesu bhātūsu sabbesu, puññāpaññādhiko ahu.

7.

Devānaṃ piyatisso so, rājā’si pituaccaye;

Tassā’bhisekena samaṃ, bahūna’cchariyāna’huṃ.

8.

Laṃkādīpamhi sakale, nidhayo ratanāni ca;

Antoṭhitāni uggantvā, pathavītalamāruhuṃ.

9.

Laṃkādīpasamīpamhi, bhinnanāvāgatāni ca;

Tatrajātāni ca thalaṃ, ratanāni samāruhuṃ.

10.

Chātapabbatapādamhi, tisso ca veḷuyaṭṭhiyo;

Jātārathapatodena, samānā parimāṇato.

11.

Tāsu ekālatāyaṭṭhi, rajatā’bhā tahiṃ latā;

Suvaṇṇāvaṇṇārucirā, dissantetā manoramā.

12.

Ekā kusumā yaṭṭhītu, kusumāni tahiṃ pana;

Nānāni nānāvaṇṇāni, dissante’ti phuṭāni ca.

13.

Ekāsakuṇayaṭṭhitu , tahiṃ pakkhimigā bahū;

Nānā ca nānāvaṇṇā ca, sajīvā viya dissare.

14.

Bhayagajarathāmalakā, valayaṅguliveṭhakā;

Kakudhaphalāpākatikā, iccetā aṭṭhajātiyo.

15.

Muttāsamudā uggantvā, tīre vaṭṭi viya ṭhitā;

Devānaṃ piyatissassa, sabbaṃ puññavijambhitaṃ.

16.

Indanīlaṃ veḷuriyaṃ, lohitaṅkamaṇidhi’me;

Rajatāni pane’tāni, muttā tā tāvayaṭṭhiyo.

17.

Sattahabbhantareyeva, rañño santikamāharuṃ;

Tāni disvā patīto so, rājā iti vicintayi.

18.

Ratanāni anagghāni, dhammāsoko imānime;

Sahāyo’rahatenā’ñño, tassa dassaṃ imāna’to.

19.

Devānaṃ piyatisso ca, dhammāsoko ca te ime;

Dve adiṭṭhasahāyāhi, cirappabhuti bhūpati.

20.

Bhāgineyyaṃ mahāriṭṭhaṃ, amaccaṃ pamukhaṃ tato;

Dijaṃ amaccaṃ gaṇataṃ, rājā te caturo jane.

21.

Dūto katvāna pāhesi, baloghaparivārite;

Gāhā petvā anagghāni, ratanāni imāni so.

22.

Maṇijātī ca tisso tā, tisso ca rathayaṭṭhiyo;

Saṅkhañca dakkhiṇāvattaṃ, muttā jātī ca aṭṭha tā.

23.

Āruyha jambukolamhi, nāvaṃ sattadinena te;

Sukhena titthaṃ laddhāna, sattāhena tato puna.

24.

Pāṭaliputtaṃ gantvāna, dhammāsokassa rājino;

Adaṃsu paṇṇākārete, disvā tāni pasīdi so.

25.

Ratanāni’disānettha, natthi me iti cintiya;

Adā senāpatiṭṭhānaṃ, tuṭṭho’riṭṭhassa bhūpati.

26.

Porohiccabrāhmaṇassa, daṇḍanāyataṃ pana;

Adāsi tassā’maccassa, seṭṭhittaṃ gaṇakassa tu.

27.

Tesaṃ anappake bhoge, datvā vāsagharāni ca;

Mahāmaccehi mantento, passitvā paṭipābhataṃ.

28.

Vālabījanī muṇhisaṃ, khaggaṃ chattañca pādukaṃ;

Moḷiṃ vataṃ sapāmaṅgaṃ, bhiṅkāraṃ haricandanaṃ.

29.

Adhovimaṃ vatthakoṭiṃ, mahagghaṃ hatthapuñchaniṃ;

Nāgā’haṭaṃ añjanañca, aruṇābhañca mattikaṃ.

30.

Anotattodakañceva, gaṅgāsalilameva ca;

Saṅkhañca nandiyāvaṭṭaṃ, vaḍḍhamānaṃ kumārikaṃ.

31.

Hemabhojanakaṇḍañca, sivikañca mahārahaṃ;

Harīṭakaṃ āmalakaṃ, mahagghaṃ amatosadhaṃ.

32.

Sukāhaṭānaṃ sālīnaṃ, saṭṭhivāhasatāni ca;

Abhiseko pakaraṇaṃ, parivāravisesitaṃ.

33.

Datvā kāle bhahāyassa, paṇṇākāre narissaro;

Dūte pāhesisaddhamma-paṇṇākāramimampica.

34.

Ahaṃ buddhañca dhammañca, saṅghañca saraṇaṃ gato;

Upāsakattaṃ desesiṃ, sakyaputtassa sāsane.

35.

Tvampimāni ratanāni, uttamāni naruttama;

Cittaṃ pasādayitvāna, saddhāya saraṇaṃ vaja.

36.

‘‘Karotha me sahāyassa, abhisekaṃ puno’’ iti;

Vatvā sahayā’maccete, sakkaritvā ca pesayi.

37.

Pañcamāse vasitvāna, te maccā’tivasakkatā;

Vesākhasukkhapakkhādi-dine dūtā viniggatā.

38.

Tāmalittiyamāruyha, nāvaṃ tejambukolake;

Oruyha kūpaṃ passiṃsu, patvā dvādasiyaṃ idha.

39.

Adaṃsu paṇṇākāre te, dūtā laṃkādīpassate;

Tesaṃ mahantaṃ sakkāraṃ, laṃkāpati akārayi.

40.

Te maggasiramāsassa, ādicandodayejine;

Abhisittañca laṃkindaṃ, amaccā sāmibhattino.

41.

Dhammāsokassa vacanaṃ, vatvā sāmi hiteratā;

Punopi abhisiñciṃsu, laṃkāhitasukherataṃ.

42.

Vesākhe narapati puṇṇamāyamevaṃ;

Devānaṃ piyavacano pagūḷanāmo;

Laṃkāyaṃ pavītatapīti ussavāyaṃ;

Attānaṃ janasukhado’bhisecayī soti.

Sujanappasādasaṃvegatthāya kate mahāvaṃse

Devānaṃpiyatissābhisekonāma

Ekādasamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.