Kankhavitaranipurana-tika (pali)

Kankhavitaranipurana-tika

Vippasannenāti vividhappasannena. Kathaṃ? ‘‘Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā’’ti (a. ni. 5.10) evamādinā.
‘‘Cetasā’’ti vuttattā tīsu vandanāsu cetovandanā adhippetā. Tanninnatādivasena kāyādīhi paṇāmakaraṇaṃ vandanā, guṇavasena manasāpi tathāva karaṇaṃ mānaṃ,
paccayappaṭipattiyādīhi pūjākaraṇaṃ pūjā, paccayādīnaṃ abhisaṅkharaṇaṃ sakkacca karaṇaṃ sakkāro, tesaṃ. Bhājananti ādhāro, adhikaraṇaṃ vā.
Therā mahākassapādayo, tesaṃ vaṃsoti theravaṃso, āgamādhigamasampadāya tassa vaṃsassa padīpabhūtāti theravaṃsappadīpā, tesaṃ theravaṃsappadīpānaṃ.
Asaṃhīrattā
thirānaṃ. Vinayakkameti vinayapiṭake, ārambhānurūpavacanametaṃ. Suttābhidhammesupi te thirā eva. ‘‘Buddhaṃ dhammañca saṅghañca
pubbācariyasīhānañcā’’ti avatvā kasmā visuṃ vuttanti ce? Payojanavisesadassanatthaṃ. Vatthuttayassa hi paṇāmakaraṇassa antarāyanivāraṇaṃ payojanaṃ attano
nissayabhūtānaṃ ācariyānaṃ paṇāmakaraṇassa upakāraññutādassanaṃ. Tena buddhañca dhammañca saṅghañca vanditvā,
ca-saddena pubbācariyasīhānañca namo katvāti
yojanā. Atha vā
‘‘vanditvā’’ti cetovandanaṃ dassetvā tato ‘‘namo katvā’’ti vācāvandanā, ‘‘katañjalī’’ti kāyavandanāpi dassitāti yojetabbaṃ.
Idāni abhidhānappayojanaṃ dassetuṃ
‘‘pāmokkha’’ntiādimāha. Tattha pāmokkhanti padhānaṃ. Sīlañhi sabbesaṃ kusaladhammānaṃ padhānaṃ ādibhāvato. Yathā ca sattānaṃ khajjabhojjaleyyapeyyavasena catubbidhopi āhāro mukhena pavisitvā aṅgamaṅgāni pharati, evaṃ yoginopi cātubhūmakaṃ kusalaṃ sīlamukhena pavisitvā
atthasiddhiṃ sampādeti. Tena vuttaṃ
‘‘mukha’’ntiādi. Atha vā mukhanti upāyo, tena mokkhappavesāya nibbānasacchikiriyāya mukhaṃ upāyoti attho. Mahesinā yaṃ
pātimokkhaṃ pakāsitanti sambandho. Mahante sīlādikkhandhe esi gavesīti
mahesi.
Sūratena nivātenāti ‘‘tattha katamaṃ soraccaṃ? Yo kāyiko avītikkamo’’tiādinā (dha. sa. 1349) sūratena, nīcavuttinā mānuddhaccavasena attānaṃ anukkhipanabhāvena
nivātena.
Vinayācārayuttena cārittavārittehi yuttena. ‘‘Soṇattherena yācito’’ti avatvā ‘‘sūratenā’’tiādi kasmā vuttaṃ, kiṃ dussīlena vā duṭṭhena vā alajjinā vā yācitena
vaṇṇanā kātuṃ na vaṭṭatīti ce? Na na vaṭṭati. Therassa vacanaṃ paṭikkhipituṃ na sakkā, evarūpaguṇo therova, yācanavasena kattabbo ādarenāti dassetuṃ vuttaṃ.
Nāmenāti attano guṇanāmena. Saddalakkhaṇasubhato, vinicchayasubhato, viññeyyasubhato ca subhaṃ.
Ganthārambhakathāvaṇṇanā niṭṭhitā.

DOWNLOAD EBOOK: Kankhavitaranipurana-tika

Kankhavitaranipurana-tika