Khandhakapucchāvāro

Khandhakapucchāvāro

320.

Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Kathinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Kathinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ natthi tattha āpatti [na katamā āpattiyo (ka.)].

Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Kammakkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Kammakkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Khuddakavatthukaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Khuddakavatthukaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Saṅghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Saṅghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Ṭhapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Bhikkhunikkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Bhikkhunikkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ natthi tattha āpatti.

Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ natthi tattha āpattīti.

Khandhakapucchāvāro niṭṭhito paṭhamo.

Tassuddānaṃ –

Upasampadūposatho , vassūpanāyikapavāraṇā;

Cammabhesajjakathinā, cīvaraṃ campeyyakena ca.

Kosambakkhandhakaṃ kammaṃ, pārivāsisamuccayā;

Samathakhuddakā senā, saṅghabhedaṃ samācāro;

Ṭhapanaṃ bhikkhunikkhandhaṃ, pañcasattasatena cāti.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.