Khuddakanikaye Jataka-atthakatha 22-1 (pali)

Khuddakanikaye Jataka-atthakatha

Mā paṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato nekkhammapāramiṃ vaṇṇayantā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘bhikkhave, idāni mama pūritapāramissa rajjaṃ chaḍḍetvā mahābhinikkhamanaṃ nāma anacchariyaṃ. Ahañhi pubbe aparipakke ñāṇe pāramiyo pūrentopi rajjaṃ chaḍḍetvā nikkhantoyevā’’ti vatvā tehi yācito atītaṃ āhari. Atīte kāsiraṭṭhe bārāṇasiyaṃ kāsirājā nāma dhammena rajjaṃ kāresi. Tassa soḷasasahassā itthiyo ahesuṃ. Tāsu ekāpi puttaṃ vā dhītaraṃ vā na labhi. Nāgarā ‘‘amhākaṃ rañño vaṃsānurakkhako ekopi putto natthī’’ti rājaṅgaṇe sannipatitvā kusajātake (jā. 2.20.1 ādayo) āgatanayeneva rājānaṃ evamāhaṃsu ‘‘deva, puttaṃ patthethā’’ti. Rājā tesaṃ vacanaṃ sutvā soḷasasahassā itthiyo ‘‘tumhe puttaṃ patthethā’’ti āṇāpesi. Tā candādīnaṃ devatānaṃ āyācanaupaṭṭhānādīni katvā patthentiyopi puttaṃ vā dhītaraṃ vā na labhiṃsu. Aggamahesī panassa maddarājadhītā candādevī nāma sīlasampannā ahosi. Rājā ‘‘bhadde, tvampi puttaṃ patthehī’’ti āha. Sā puṇṇamadivase uposathaṃ samādiyitvā cūḷasayane nipannāva attano sīlaṃ āvajjetvā ‘‘sacāhaṃ akhaṇḍasīlā iminā me saccena putto uppajjatū’’ti saccakiriyaṃ akāsi.
Tassā sīlatejena sakkassa bhavanaṃ uṇhākāraṃ dassesi. Sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘candādevī puttaṃ pattheti, handāhaṃ puttaṃ dassāmī’’ti tassānucchavikaṃ puttaṃ upadhārento bodhisattaṃ passi. Bodhisattopi tadāvīsativassāni bārāṇasiyaṃ rajjaṃ kāretvā tato cuto ussadaniraye nibbattitvā asītivassasahassāni tattha paccitvā tato cavitvā tāvatiṃsabhavane nibbatti. Tatthāpi yāvatāyukaṃ ṭhatvā tato cavitvā uparidevalokaṃ gantukāmo ahosi. Sakko tassa santikaṃ gantvā ‘‘mārisa, tayi manussaloke uppanne pāramiyo ca te pūrissanti, mahājanassa vuḍḍhi ca bhavissati, ayaṃ kāsirañño candādevī nāma aggamahesī puttaṃ pattheti, tassā kucchiyaṃ uppajjāhī’’ti vatvā aññesañca cavanadhammānaṃ pañcasatānaṃ devaputtānaṃ paṭiññaṃ gahetvā sakaṭṭhānameva agamāsi. So ‘‘sādhū’’ti sampaṭicchitvā pañcahi devaputtasatehi saddhiṃ devalokato cavitvā sayaṃ candādeviyā kucchimhi paṭisandhiṃ gaṇhi. Itare pana devaputtā amaccabhariyānaṃ kucchīsu paṭisandhiṃ gaṇhiṃsu.
Tadā candādeviyā kucchi vajirapuṇṇā viya ahosi. Sā gabbhassa patiṭṭhitabhāvaṃ ñatvā rañño ārocesi. Taṃ sutvā rājā gabbhassa parihāraṃ dāpesi. Sā paripuṇṇagabbhā dasamāsaccayena dhaññapuññalakkhaṇasampannaṃ puttaṃ vijāyi. Taṃ divasameva amaccagehesu pañca kumārasatāni jāyiṃsu. Tasmiṃ khaṇe rājā amaccagaṇaparivuto mahātale nisinno ahosi. Athassa ‘‘putto, te deva, jāto’’ti ārocayiṃsu. Tesaṃ vacanaṃ sutvā rañño puttapemaṃ uppajjitvā chaviyādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi, abbhantare pīti uppajji, hadayaṃ sītalaṃ jātaṃ. So amacce pucchi ‘‘tuṭṭhā
nu kho tumhe, mama putto jāto’’ti? ‘‘Kiṃ kathetha, deva, mayaṃ pubbe anāthā, idāni pana sanāthā jātā, sāmiko no laddho’’ti āhaṃsu. Rājā mahāsenaguttaṃ pakkosāpetvā āṇāpesi ‘‘mama puttassa parivāro laddhuṃ vaṭṭati, gaccha tvaṃ amaccagehesu ajja jātā dārakā kittakā nāmāti olokehī’’ti. So ‘‘sādhū’’ti sampaṭicchitvā amaccagehāni gantvā olokento pañca kumārasatāni disvā punāgantvā rañño ārocesi.

Rājā pañcannaṃ dārakasatānaṃ kumārapasādhanāni pesetvā puna pañca dhātisatāni ca dāpesi. Mahāsattassa pana atidīghādidosavajjitā alambatthaniyo madhurathaññāyo catusaṭṭhi dhātiyo adāsi. Atidīghāya hi itthiyā passe nisīditvā thaññaṃ pivato dārakassa gīvā dīghā hoti, atirassāya passe nisīditvā thaññaṃ pivanto dārako nippīḷitakhandhaṭṭhiko hoti, atikisāya passe nisīditvā thaññaṃ pivato dārakassa ūrū rujjanti, atithūlāya passe nisīditvā thaññaṃ pivanto dārako pakkhapādo hoti, atikāḷikāya khīraṃ atisītalaṃ hoti, atiodātāya khīraṃ atiuṇhaṃ hoti, lambatthaniyā passe nisīditvā thaññaṃ pivanto dārako nippīḷitanāsiko hoti. Kāsānañca pana itthīnaṃ khīraṃ atiambilaṃ hoti, sāsānañca pana itthīnaṃ khīraṃ atikaṭukādibhedaṃ hoti, tasmā te sabbepi dose vivajjetvā alambatthaniyo madhurathaññāyo catusaṭṭhi dhātiyo datvā mahantaṃ sakkāraṃ katvā candādeviyāpi varaṃ adāsi. Sāpi gahitakaṃ katvā ṭhapesi. Rājā kumārassa nāmaggahaṇadivase lakkhaṇapāṭhake brāhmaṇe pakkosāpetvā tesaṃ mahantaṃ sakkāraṃ katvā kumārassa antarāyābhāvaṃ pucchi. Te tassa lakkhaṇasampattiṃ disvā ‘‘mahārāja, dhaññapuññalakkhaṇasampanno ayaṃ kumāro, tiṭṭhatu ekadīpo, dvisahassaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho hoti, nāssa koci antarāyo paññāyatī’’ti vadiṃsu. Rājā tesaṃ vacanaṃ sutvā tussitvā kumārassa nāmaṃ karonto yasmā kumārassa jātadivase sakalakāsiraṭṭhe devo vassi, yasmā ca rañño ceva amaccānañca hadayaṃ sītalaṃ jātaṃ, yasmā ca temayamāno jāto, tasmā
‘‘temiyakumāro’’tissa nāmaṃ akāsi. Atha naṃ dhātiyo ekamāsikaṃ alaṅkaritvā rañño santikaṃ ānayiṃsu. Rājā piyaputtaṃ āliṅgitvā sīse cumbitvā aṅke nisīdāpetvā ramayamāno nisīdi. Tasmiṃ khaṇe cattāro corā ānītā. Rājā te disvā ‘‘tesu ekassa corassa sakaṇṭakāhi kasāhi pahārasahassaṃ karotha, ekassa saṅkhalikāya bandhitvā bandhanāgārapavesanaṃ karotha, ekassa sarīre sattipahāraṃ karotha, ekassa sūlāropanaṃ karothā’’ti āṇāpesi. Atha mahāsatto pitu vacanaṃ sutvā bhītatasito hutvā ‘‘aho mama pitā rajjaṃ nissāya atibhāriyaṃ nirayagāmikammaṃ akāsī’’ti cintesi.
Punadivase pana taṃ setacchattassa heṭṭhā alaṅkatasirisayane nipajjāpesuṃ. So thokaṃ niddāyitvā pabuddho akkhīni ummīletvā setacchattaṃ olokento mahantaṃ sirivibhavaṃ passi. Athassa pakatiyāpi bhītatasitassa atirekataraṃ bhayaṃ uppajji. So ‘‘kuto nu kho ahaṃ imaṃ coragehaṃ āgatomhī’’ti upadhārento jātissarañāṇena devalokato āgatabhāvaṃ ñatvā tato paraṃ olokento ussadaniraye pakkabhāvaṃ passi, tato paraṃ olokento tasmiṃyeva nagare rājabhāvaṃ aññāsi. Athassa ‘‘ahaṃ vīsativassāni bārāṇasiyaṃ rajjaṃ kāretvā asītivassasahassāni ussadaniraye pacciṃ,
idāni punapi imasmiṃyeva coragehe nibbattomhi, pitā me hiyyo catūsu coresu ānītesu tathārūpaṃ pharusaṃ nirayasaṃvattanikaṃ kathaṃ kathesi, sacāhaṃ rajjaṃ kāressāmi, punapi niraye nibbattitvā mahādukkhaṃ anubhavissāmī’’ti āvajjentassa mahantaṃ bhayaṃ uppajji. Bodhisattassa kañcanavaṇṇaṃ sarīraṃ hatthena parimadditaṃ padumaṃ viya milātaṃ dubbaṇṇaṃ ahosi. So ‘‘kathaṃ nu kho imamhā
coragehā mucceyya’’nti cintento nipajji. Atha naṃ ekasmiṃ attabhāve mātubhūtapubbā chatte adhivatthā devadhītā assāsetvā ‘‘tāta temiyakumāra, mā bhāyi, mā soci, mā cintayi. Sace ito muccitukāmosi, tvaṃ apīṭhasappīpi pīṭhasappī viya hohi, abadhiropi badhiro viya hohi, amūgopi mūgo viya hohi, imāni tīṇi aṅgāni adhiṭṭhāya attano paṇḍitabhāvaṃ mā pakāsehī’’ti vatvā paṭhamaṃ gāthamāha.

DOWNLOAD EBOOK: Khuddakanikaye Jataka-atthakatha

Khuddakanikaye Jataka-atthakatha