Khuddakanikaye Nettippakarana-tika (pali)

Khuddakanikaye Nettippakarana-tika

Saṃvaṇṇanārambhe (dī. ni. ṭī. 1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1
ganthārambhakathāvaṇṇanā; saṃ. ni. ṭī. 1.1.1 ganthārambhakathāvaṇṇanā) ratanattayavandanā
saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana
dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva tesaṃ
uggahaṇadhāraṇādikkamaladdhabbāya sammāpaṭipattiyā sabbahitasukhanipphādanatthaṃ. Atha vā
maṅgalabhāvato, sabbakiriyāsu pubbakiccabhāvato, paṇḍitehi sammācaritabhāvato, āyatiṃ paresaṃ diṭṭhānugatiāpajjanato ca saṃvaṇṇanāyaṃ ratanattayapaṇāmakiriyā. Atha vā ratanattayapaṇāmakaraṇaṃ pūjanīyapūjāpuññavisesanibbattanatthaṃ, taṃ attano yathāladdhasampattinimittassa kammassa balānuppadānatthaṃ, antarā ca tassa asaṅkocanatthaṃ, tadubhayaṃ anantarāyena aṭṭhakathāya parisamāpanatthaṃ. Idameva ca payojanaṃ ācariyena idhādhippetaṃ. Tathā hi vakkhati ‘‘vandanājanitaṃ…pe… tassa tejasā’’ti. Vatthuttayapūjā hi niratisayapuññakkhettasambuddhi yā aparimeyyappabhāvo puññātisayoti bahuvidhantarāyepi lokasannivāse antarāyanibandhanasakalasaṃkilesaviddhaṃsanāya pahoti, bhayādiupaddavañca nivāreti.

Yathāha –‘‘Pūjārahe pūjayato, buddhe yadi va sāvake’’ti. (dha. pa. 195; apa. thera 1.10.1) ca,

Tathā – ‘‘Ye, bhikkhave, buddhe pasannā, agge te pasannā, agge kho pana pasannānaṃ aggo vipāko hotī’’ti (a. ni. 4.34; itivu. 90) ca,

Tathā – ‘‘‘Buddho’ti kittayantassa, kāye bhavati yā pīti; Varameva hi sā pīti, kasiṇenapi jambudīpassa;

‘‘‘Dhammo’ti…pe… ‘saṅgho’ti…pe… dīpassā’’ti. (dī. ni. aṭṭha. 1.6; itivu. aṭṭha 90; dī. ni. ṭī.
1.ganthārambhakathāvaṇṇanā; ma. ni. ṭī. 1.1; a. ni. ṭī. 2.4.34) ca,

Tathā – ‘‘Yasmiṃ, mahānāma, samaye ariyasāvako tathāgataṃ anussarati, nevassa tasmiṃ samaye
rāgapariyuṭṭhitaṃ cittaṃ hoti, na dosa…pe… na mohapariyuṭṭhitaṃ cittaṃ hotī’’ti (a. ni. 6.10;
11.11) ca,

Tathā – ‘‘Araññe rukkhamūle vā…pe…; Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī’’ti. (saṃ. ni. 1.249) ca;

Tattha yassa ratanattayassa vandanaṃ kattukāmo, tassa guṇātisayayogasandassanatthaṃ
‘‘mahākāruṇika’’ntiādinā gāthāttayamāha. Guṇātisayayogena hi vandanārahabhāvo, vandanārahe ca
katā vandanā yathādhippetappayojanaṃ sādhetīti. Tattha yassā saṃvaṇṇanaṃ kattukāmo, sā netti

visesato yathānulomasāsanasannissayā, tassa ca vicittākārappavattivibhāvinī. Tathā hi
suttantadesanā na vinayadesanā viya karuṇāppadhānā, nāpi abhidhammadesanā viya paññāppadhānā, atha kho karuṇāpaññāppadhānāti tadubhayappadhānadesanāvisesavibhāvanaṃ tāva sammāsambuddhassa thomanaṃ kātuṃ tammūlakattā sesaratanānaṃ
‘‘mahākāruṇikaṃ nātha’’ntiādi vuttaṃ.

DOWNLOAD EBOOK: Khuddakanikaye Nettippakarana-tika

Khuddakanikaye Nettippakarana-tika