Khuddakanikaye Nettippakaranapali (pali)

Khuddakanikaye Nettippakaranapali

Yaṃ loko pūjayate, salokapālo sadā namassati ca;
Tasseta sāsanavaraṃ, vidūhi ñeyyaṃ naravarassa.
Dvādasa padāni suttaṃ, taṃ sabbaṃ byañjanañca attho ca;
Taṃ viññeyyaṃ ubhayaṃ, ko attho byañjanaṃ katamaṃ.
Soḷasahārā netti
[nettī (ka.)], pañcanayā sāsanassa pariyeṭṭhi;
Aṭṭhārasamūlapadā, mahakaccānena
[mahākaccānena (sī.)] niddiṭṭhā.
Hārā byañjanavicayo, suttassa nayā tayo ca suttattho;
Ubhayaṃ pariggahītaṃ, vuccati suttaṃ yathāsuttaṃ.
Yā ceva desanā yañca, desitaṃ ubhayameva viññeyyaṃ;
Tatrāyamānupubbī, navavidhasuttantapariyeṭṭhīti.
Saṅgahavāro.

DOWNLOAD EBOOK: Khuddakanikaye Nettippakaranapali

Khuddakanikaye Nettippakaranapali