Khuddakanikaye Theragatha-atthakatha (pali)

Khuddakanikaye Theragatha-atthakatha

Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ satthāraṃ disvā pasannamānaso chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā nāgasamāloti laddhanāmo vayappatto ñātisamāgame paṭiladdhasaddho pabbajitvā kiñci kālaṃ bhagavato upaṭṭhāko ahosi. So ekadivasaṃ
nagaraṃ piṇḍāya paviṭṭho alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu naccantiṃ disvā, ‘‘ayaṃ cittakiriyavāyodhātuvipphāravasena karajakāyassa tathā tathā parivatti, aho aniccā saṅkhārā’’ti khayavayaṃ paṭṭhapetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne (apa. thera 2.46.37-48) –
‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī; Padumuttaro bhagavā, abbhokāsamhi caṅkami.
‘‘Paṇḍaraṃ chattamādāya, addhānaṃ paṭipajjahaṃ;
Tattha disvāna sambuddhaṃ, vitti me upapajjatha.
‘‘Marīciyotthaṭā bhūmi, aṅgārāva mahī ayaṃ;
Upahanti mahāvātā, sarīrassāsukhepanā.
‘‘Sītaṃ uṇhaṃ vihanantaṃ, vātātapanivāraṇaṃ;
Paṭiggaṇha imaṃ chattaṃ, phassayissāmi nibbutiṃ.
‘‘Anukampako kāruṇiko, padumuttaro mahāyaso;
Mama saṅkappamaññāya, paṭiggaṇhi tadā jino.
‘‘Tiṃsakappāni devindo, devarajjamakārayiṃ;
Satānaṃ pañcakkhattuñca, cakkavattī ahosahaṃ.
‘‘Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ, pubbe sukatamattano.
‘‘Ayaṃ me pacchimā jāti, carimo vattate bhavo;
Ajjāpi setacchattaṃ me, sabbakālaṃ dharīyati.
‘‘Satasahassito kappe, yaṃ chattamadadiṃ tadā;
Duggatiṃ nābhijānāmi, chattadānassidaṃ phalaṃ.
‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.
Arahattaṃ pana patvā –
267. ‘‘Alaṅkatā suvasanā, mālinī candanussadā;
Majjhe mahāpathe nārī, tūriye naccati naṭṭakī.
268. ‘‘Piṇḍikāya paviṭṭhohaṃ, gacchanto naṃ udikkhisaṃ;
Alaṅkataṃ suvasanaṃ, maccupāsaṃva oḍḍitaṃ.
269. ‘‘Tato me manasīkāro, yoniso udapajjatha;
Ādīnavo pāturahu, nibbidā samatiṭṭhatha.
270. ‘‘Tato cittaṃ vimucci me, passa dhammasudhammataṃ;
Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. –
Catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi.
Tattha
alaṅkatāti hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti sundaravasanā
sobhanavatthanivatthā.
Mālinīti mālādhārinī piḷandhitapupphamālā. Candanussadāti
candanānulepalittasarīrā.
Majjhe mahāpathe nārī, tūriye naccati naṭṭakīti yathāvuttaṭṭhāne ekā nārī naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike tūriye vajjante naccati, yathāpaṭṭhapitaṃ naccaṃ karoti.
Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti nagaraṃ paviṭṭho ahaṃ. Gacchanto naṃ udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ olokento taṃ naṭṭakiṃ olokesiṃ. Kiṃ viya?
Maccupāsaṃva oḍḍitanti yathā maccussa maccurājassa pāsabhūto rūpādiko oḍḍito loke anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho, evaṃ sāpi appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti maccupāsasadisī vuttā.
Tatoti tasmā maccupāsasadisattā. Meti mayhaṃ. Manasīkāro yoniso udapajjathāti ‘‘ayaṃ
aṭṭhisaṅghāto nhārusambandho maṃsena anupalitto chaviyā paṭicchanno
asuciduggandhajegucchapaṭikkūlo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise
vikāre dassetī’’ti evaṃ yoniso manasikāro uppajji.
Ādīnavo pāturahūti evaṃ kāyassa
sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca cittacetasikānaṃ udayabbayaṃ
sarasapabhaṅgutañca manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu tattha me anekākāraādīnavo doso pāturahosi. Tappaṭipakkhato ca nibbāne ānisaṃso.
Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi
tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ nāhosi, aññadatthu muñcitukāmatādivasena tattha udāsīnameva jātanti attho.
Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya vattamānāya
maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena phaluppattiṃ dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe vimuttāti. Sesaṃ vuttanayameva.
Nāgasamālattheragāthāvaṇṇanā niṭṭhitā.

DOWNLOAD EBOOK: Khuddakanikaye Theragatha-atthakatha

Khuddakanikaye Theragatha-atthakatha