Majjhimanikaye Uparipannasa-atthakatha (pali)

Majjhimanikaye Uparipannasa-atthakatha

Evaṃ me sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha ca sakyarājūnaṃ maṅgalapokkharaṇī ahosi pāsādikā ārakkhasampannā, sā devānaṃ dahattā ‘‘devadaha’’nti paññāyittha. Tadupādāya sopi nigamo devadahantveva saṅkhaṃ gato. Bhagavā taṃ nigamaṃ nissāya lumbinivane viharati. Sabbaṃ taṃ pubbekatahetūti pubbe katakammapaccayā. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchantīti dasseti.
Evaṃ vādino, bhikkhave, nigaṇṭhāti iminā pubbe aniyametvā vuttaṃ niyametvā dasseti.
Ahuvamheva mayanti idaṃ bhagavā tesaṃ ajānanabhāvaṃ jānantova kevalaṃ kalisāsanaṃ āropetukāmo pucchati. Ye hi ‘‘mayaṃ ahuvamhā’’tipi na jānanti, te kathaṃ kammassa katabhāvaṃ vā akatabhāvaṃ vā jānissanti. Uttaripucchāyapi eseva nayo.

DOWNLOAD EBOOK: Majjhimanikaye Uparipannasa-atthakatha

Majjhimanikaye Uparipannasa-atthakatha