Majjhimanikaye Uparipannasa-tika (pali)

Majjhimanikaye Uparipannasa-tika

Dibbanti kāmaguṇehi kīḷanti, laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike
vijetuṃ icchanti; issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññānubhāvappattāya jutiyā jotenti vāti
devā vuccanti rājāno. Tathā hi te catūhi saṅgahava tthūhi janaṃ rañjayantā sayaṃ yathāvuttehi visesehi rājanti dibbanti sobhantīti ca, ‘‘rājāno’’ti vuccanti.

Tatthāti tasmiṃ nigamadese. ti pokkharaṇī. Tanti taṃ, ‘‘devadaha’’nti laddhanāmaṃ pokkharaṇiṃ
upādāya, tassa adūrabhavattāti keci.
Sabbaṃ sukhādibhedaṃ vedayitaṃ. Pubbeti purimajātiyaṃ.
Katakammapaccayāti katassa kammassa paccayabhāvato jātaṃ kammaṃ paṭicca. Tena sabbāpi vedanā kammaphalabhūtā eva anubhavitabbāti dasseti. Tenāha ‘‘iminā’’tiādi. Aniyametvā vuttanti, ‘‘santi, bhikkhave, eke samaṇabrāhmaṇā evaṃvādino’’ti evaṃ ime nāmāti avisesetvā vuttamatthaṃ.
Niyametvāti, ‘‘evaṃvādino, bhikkhave, nigaṇṭhā’’ti evaṃ visesetvā dasseti.
Kalisāsananti parājayaṃ. Kalīti hi anattho vuccati, kalīti sasati vippharatīti kalisāsanaṃ, parājayo.
Kalīti vā kodhamānādikilesajāti, tāya pana ayuttavāditā
kalisāsanaṃ. Taṃ āropetukāmo
vibhāvetukāmo. Ye kammaṃ kataṃ akataṃ vāti na jānanti, te kathaṃ taṃ edisanti jānissanti. Ye ca kammaṃ pabhedato na jānanti, te kathaṃ tassa vipākaṃ jānissanti; vipākapariyositabhāvaṃ jānissanti, ye ca pāpassa kammassa paṭipakkhameva na jānanti; te kathaṃ tassa pahānaṃ kusalakammassa ca sampādanavidhiṃ jānissantīti imamatthaṃ dassento, ‘‘uttari pucchāyapi eseva nayo’’ti āha.

DOWNLOAD EBOOK: Majjhimanikaye Uparipannasa-tika

Majjhimanikaye Uparipannasa-tika