Nekkhammajjhāsayadīpanīyamakagāthā

Nekkhammajjhāsayadīpanīyamakagāthā

Namo tassa yato mahimato yassa tamo na

49.

Disvā nimittāni madacchidāni,

Thīnaṃ virūpāni ratacchidāni;

Pāpāni kammāni sukhacchidāni,

Laddhāni ñāṇāni bhavacchidāni.

50.

Padittagehā viya bheravaṃ ravaṃ,

Ravaṃ sammuṭṭhāya gato mahesi;

Mahesimolokiyaputtamattano,

Tanosi no pemamahoghamattano.

51.

Ummāraummāragatuddharitvā,

Padaṃ padaṃ yātanarāsabhassa;

Alaṃ alaṃkāratarena gantuṃ,

Matī matīvetimanaṅgabhaṅge.

52.

Ummāraummāragato mahesi,

Anaṅgabhaṅgaṃ samacintayittha;

Kiṃ me jarāmaccumukhe ṭhitassa,

Na me vase kāmavase ṭhitassa.

53.

Kāmena kāmena na sādhyamokkhaṃ,

Mānena mānena mamatthi kiñci;

Māro saseno hi avāraṇīyo,

Yantena ucchuṃ viya maddatī maṃ.

54.

Ādittamuyātapayātamūnaṃ,

Atāṇāleṇāsaraṇe jane te;

Disvāna disvāna sivaṃ mayā te,

Kāmena kāmena kathaṃ vineyya.

55.

Vijjāvijjāya cutañcupetaṃ,

Asārasārūpagatañjanaṃ janaṃ;

Vijjāyavijjāya yuto cutohaṃ,

Pahomi tāretumasaṅgaho gato.

56.

Magganti no diṭṭhigatāpavaggaṃ,

Aggā ti tevāhu janā samaggā;

Naggaṃ aho mohatamassa vaggaṃ,

Vaggaṃ hanissāmi tamaggamaggā.

57.

Paseyhakārena aseyhadukkhaṃ,

Janā janentīha janānameva;

Paseyhakārenā aseyhadukkhaṃ,

Pāpaṃ na jānanti tato nidānaṃ.

58.

Te oghayogāsavasaṃkilesā,

Tameva nāsenti tato samuṭṭhitā;

Ekantikaṃ jāti jarā ca maccu,

Nirantaraṃ taṃ byasanañcanekaṃ.

59.

Cīraṃ kilesānasamujjalantaṃ,

Disvāna sattānusayaṃ sayambhū;

Sādhemi bodhiṃ vinayāmi satte,

Pacchāpi passāmi sutaṃ sutantaṃ.

60.

Taṃ dibbacakkaṃ khuracakkamālaṃ,

Rajjaṃ sasārajjasamajjamajjaṃ;

Te bandhavā bandhanamāgatā pare,

Suto pasūtoyamanaṅgadūto.

61.

Samujjalantaṃ vasatī satīsirī,

Sirīsapāgāramidaṃ mahāvisaṃ;

Daddallamānā yuvatī vatīmā,

Sakaṇṭakāyeva samañjasañjase.

62.

Yassā virājitasirī siriyāpi natthi,

Tassāvalokiya na tittivasānamatthi;

Gacchāmi handa tavanaṅga sirappabhedaṃ,

Mattebhakumbhupari sīhavilāsagāmiṃ.

63.

Bho bho anaṅgasucira pi panuṇṇabāṇa,

Bāṇāni saṃhara panuṇṇamito nirodha;

Rodhena cāpadagato manaso na soca,

Socaṃ tavappanavalokiya yāmi santiṃ.

64.

Ratī ratī kāmaguṇe viveke,

Alaṃ alanteva vicintayanto;

Manaṃ manaṅgālayasampadālayaṃ,

Tahiṃ tahiṃ diṭṭhabālā va pakkami.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.