Pali Stanzas On Reflection

Pali stanzas on reflection

 

Reflection on robes

Paiisankhāyoniso cīvaran paiisevāmi, yāvadēva sītassa paiighātāya uchassa paiighātāya aansamakasavātātapa sirinsapa – samphassānan paiighātaya yāvadēva hiri kopīna paiicchādanatthan.

 

Reflection on food

Paiisankhāyoniso picdapātan paiisevāmi, neva davāya, na madāya, na macdanāya, na vibhusanāya, yāvadeva imassa kāyassa ihītiyā yāpanāya, vihinsūparatiyā bhramacariyānuggahāya, iti purācañca vedanan paiihankhāmi, navañca vedanān na uppādessāmi, yātrāca me bhavissati, anavajjatā ca phāsuvihāro ca.

 

Reflection on residences

Paiisankhāyoniso senāsanan paiisevāmi, yāva deva sītassa paiighātāya, uchassa paiighātāya, aansamakasa vātātapa sirinsapa samphassānan paiighātaya yāvadeva utuparissaya vinodānan paiisallānārāmathan.

 

Reflection on gilanpasa

 Patisankhā yoniso gilānapaccaya bhesajja parikkhāran paiisevāmi, yāvadeva uppannānan veyyabādhikānam vedanānan paiighātāya abyāpajjaparamatāya.

 

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.