Past Reflection

Past reflection

Reflection on robes

Mayā paccekkhitvā ajja yan cīvaran paribhuttan, tan yāvadeva sītassa patighātāya, uchassa patighātāya, aansamakasavātātapasirinsapa                     samphassānan patighātāya, yāvadeva hirikopīna paticchādanatthan.

 As elements and as loathsome

Yatāpaccayan  pavattamānan  dhātumatta  mevetan yadidan cīvaran, tadupabhuñjako ca puggalo dhātumattako, nissatto, nijjīvo suñño sabbāni pana imāni cīvarāni ajigucchinīyāni iman pūtikāyan patvā ativiya jigucchanīyāni jāyanti.

Reflection on food

Mayā paccavekkhitvā ajja yo picdapāto paribhutto,  so neva davāya, na madāya na macaanāya, na vibhusanāya yavādeva imassa kāyassa ihītiyā yāpanāya vihinsūparitiyā brahmacariyānuggahāya, iti purācañca vedanan paiihankhāmi, navañca vedanan na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca.

As elements and as loathsome

Yathāpaccayan  pavattamānan  dhātumattamevetan yadidan picdapāto, tadupabhuñjako ca puggalo dhātu mattako nissatto, nijjīvo, suñño, sabbo panāyan picdapāto ajigucchanīyo iman pūtikāyan patvā ativiya jigucchanīyo jāyatī.

 Reflection on residences

Mayāpaccavekkhitvā  ajja  yan  senāsanan  paribhuttan, tan yāvadeva sītassa paiighātāya, uchassa paiighātāya aansamakasavātātapasirinsapasamphasānan, paiighātāya, yāvadeva utuparissaya vinodanan,  patisallānā  rā matthan.

 As elements and as loathsome

Yathāpaccayan pavattamānan dhātumatta mevetan  yadidan senāsanan, tadupabhuñjako ca puggalo dhātu mattako, nissatto, nijjīvo, suñño. Sabbāni pana imāni senāsani ajigucchanīyāni. Iman pūtikāyan patvā ativiya jigucchanīyāni jāyanti.

Reflection on gilanpasa

 Mayāpccavekkhitvā ajja yo gilānapaccaya bhesajjaparikkhāro paribhutto so yāvadeva uppannānan veyyabādhi kānan vedanānan paiighātāya abbyāpajjaparamatāya.

 As elements and as loathsome

Yathāpaccayan pavattamānan  dhātumattamevetan yadidan         gilānapaccaya bhesajjaparikkhāro. Tadupabhuñjako ca puggalo dhātumattako, nissatto, nijjīvo, suñño, sabbo panāyan gilānapaccaya bhesajjaparikkhāro ajigucchanīyo. Iman pūtikāyan patvā ativiya jigucchanīyāno jāyati.

 Those who are not well versed in the Pali language may not fully realize in their minds, the reasons and conditions of reflection by reciting the Pali stanzas. Therefore, such reflection in an unknown language is of no use and does not remove defilements such as greed and conceit caused by requisites. Therefore, it is better to learn the following sentences and reflect in Sinhala (English in this case).

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.