Samyuttanikaye Khandhavaggatika (pali)

Samyuttanikaye Khandhavaggatika

Bhaggā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīvasena ‘‘bhaggā’’tveva
vuccatīti katvā vuttaṃ
‘‘evaṃnāmake janapade’’ti, evaṃ bahuvacanavasena laddhanāme’’ti attho.
Tasmiṃ vanasaṇḍeti yo pana vanasaṇḍo pubbe migānaṃ abhayatthāya dinno, tasmiṃ vanasaṇḍe.
Yasmā so gahapati tasmiṃ nagare ‘‘nakulapitā’’ti puttassa vasena paññāyittha, tasmā vuttaṃ
‘‘nakulapitā’’ti nakulassa nāma dārakassa pitāti attho. Bhariyāpissa ‘‘nakulamātā’’ti paññāyittha.
Jarājiṇṇoti jarāvasena jiṇṇo, na byādhiādīnaṃ vasena jiṇṇo. Vayovuḍḍhoti jiṇṇattā eva
vayovuḍḍhippattiyā vuḍḍho, na sīlādivuḍḍhiyā. Jātiyā mahantatāya cirarattatāya
jātimahallako.
Tiyaddhagato
ti paṭhamo majjhimo pacchimoti tayo addhe gato. Tattha paṭhamaṃ dutiyañca
atikkantattā pacchimaṃ upagatattā
vayoanuppatto. Āturakāyoti dukkhavedanāpavisatāya
anassādakāyo. Gelaññaṃ pana dukkhagatikanti
‘‘gilānakāyo’’ti vuttaṃ. Tathā hi saccavibhaṅge
(vibha. 190 ādayo) dukkhasaccaniddese dukkhaggahaṇeneva gahitattā byādhi na niddiṭṭho.
Niccapaggharaṇaṭṭhenāti sabbadā asucipaggharaṇabhāvena. So panassa āturabhāvenāti āha –
‘‘āturaṃyeva nāmā’’ti. Visesenāti adhikabhāvena. Āturatīti āturo. Saṅgāmappatto santattakāyo. Jarāya āturatā jarāturatā. Kusalapakkhavaḍḍhanena mano bhāventīti manobhāvanīyā. Manasā vā bhāvanīyā sambhāvanīyāti manobhāvanīyā. Anusāsatūti anu anu sāsatūti ayamettha atthoti āha – ‘‘punappunaṃ sāsatū’’ti. Aparāparaṃ pavattitaṃ hitavacanaṃ. Anotiṇṇe vatthusmiṃ yo evaṃ karoti, tassa ayaṃ guṇo dosoti vacanaṃ. Tantivasenāti tantisannissayena ayaṃ anusāsanī nāma. Paveṇī
ti tantiyā eva vevacanaṃ.

DOWNLOAD EBOOK: Samyuttanikaye Khandhavaggatika

Samyuttanikaye Khandhavaggatika