Sedamocanagāthā

Sedamocanagāthā

1. Avippavāsapañhā

479.

Asaṃvāso bhikkhūhi ca bhikkhunīhi ca;

Sambhogo ekacco tahiṃ na labbhati;

Avippavāsena anāpatti;

Pañhā mesā kusalehi cintitā.

Avissajjiyaṃ avebhaṅgiyaṃ;

Pañca vuttā mahesinā;

Vissajjantassa paribhuñjantassa anāpatti;

Pañhā mesā kusalehi cintitā.

Dasa puggale na vadāmi, ekādasa vivajjiya;

Vuḍḍhaṃ vandantassa āpatti, pañhā mesā kusalehi cintitā.

Na ukkhittako na ca pana pārivāsiko;

Na saṅghabhinno na ca pana pakkhasaṅkanto;

Samānasaṃvāsakabhūmiyā ṭhito;

Kathaṃ nu sikkhāya asādhāraṇo siyā;

Pañhā mesā kusalehi cintitā.

Upeti dhammaṃ paripucchamāno, kusalaṃ atthūpasañhitaṃ;

Na jīvati na mato na nibbuto, taṃ puggalaṃ katamaṃ vadanti buddhā;

Pañhā mesā kusalehi cintitā.

Ubbhakkhake na vadāmi, adho nābhiṃ vivajjiya;

Methunadhammapaccayā, kathaṃ pārājiko siyā;

Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti;

Adesitavatthukaṃ pamāṇātikkantaṃ;

Sārambhaṃ aparikkamanaṃ anāpatti;

Pañhā mesā kusalehi cintitā.

Bhikkhu saññācikāya kuṭiṃ karoti;

Desitavatthukaṃ pamāṇikaṃ;

Anārambhaṃ saparikkamanaṃ āpatti;

Pañhā mesā kusalehi cintitā.

Na kāyikaṃ kiñci payogamācare;

Na cāpi vācāya pare bhaṇeyya;

Āpajjeyya garukaṃ chejjavatthuṃ;

Pañhā mesā kusalehi cintitā.

Na kāyikaṃ vācasikañca kiñci;

Manasāpi santo na kareyya pāpaṃ;

So nāsito kinti sunāsito bhave;

Pañhā mesā kusalehi cintitā.

Anālapanto manujena kenaci;

Vācāgiraṃ no ca pare bhaṇeyya;

Āpajjeyya vācasikaṃ na kāyikaṃ;

Pañhā mesā kusalehi cintitā.

Sikkhāpadā buddhavarena vaṇṇitā;

Saṅghādisesā caturo bhaveyyuṃ;

Āpajjeyya ekapayogena sabbe;

Pañhā mesā kusalehi cintitā.

Ubho ekato upasampannā;

Ubhinnaṃ hatthato cīvaraṃ paṭiggaṇheyya;

Siyā āpattiyo nānā;

Pañhā mesā kusalehi cintitā.

Caturo janā saṃvidhāya;

Garubhaṇḍaṃ avāharuṃ;

Tayo pārājikā eko na pārājiko;

Pañhā mesā kusalehi cintitā.

2. Pārājikādipañhā

480.

Itthī ca abbhantare siyā,

Bhikkhu ca bahiddhā siyā;

Chiddaṃ tasmiṃ ghare natthi;

Methunadhammapaccayā;

Kathaṃ pārājiko siyā;

Pañhā mesā kusalehi cintitā.

Telaṃ madhuṃ phāṇitañcāpi sappiṃ;

Sāmaṃ gahetvāna nikkhipeyya;

Avītivatte sattāhe;

Sati paccaye paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā.

Nissaggiyena āpatti;

Suddhakena pācittiyaṃ;

Āpajjantassa ekato;

Pañhā mesā kusalehi cintitā.

Bhikkhū siyā vīsatiyā samāgatā;

Kammaṃ kareyyuṃ samaggasaññino;

Bhikkhu siyā dvādasayojane ṭhito;

Kammañca taṃ kuppeyya vaggapaccayā;

Pañhā mesā kusalehi cintitā.

Padavītihāramattena vācāya bhaṇitena ca;

Sabbāni garukāni sappaṭikammāni;

Catusaṭṭhi āpattiyo āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Nivattho antaravāsakena;

Diguṇaṃ saṅghāṭiṃ pāruto;

Sabbāni tāni nissaggiyāni honti;

Pañhā mesā kusalehi cintitā.

Na cāpi ñatti na ca pana kammavācā;

Na cehi bhikkhūti jino avoca;

Saraṇagamanampi na tassa atthi;

Upasampadā cassa akuppā;

Pañhā mesā kusalehi cintitā.

Itthiṃ hane na mātaraṃ, purisañca na pitaraṃ hane;

Haneyya anariyaṃ mando, tena cānantaraṃ phuse;

Pañhā mesā kusalehi cintitā.

Itthiṃ hane ca mātaraṃ, purisañca pitaraṃ hane;

Mātaraṃ pitaraṃ hantvā, na tenānantaraṃ phuse;

Pañhā mesā kusalehi cintitā.

Acodayitvā assārayitvā;

Asammukhībhūtassa kareyya kammaṃ;

Katañca kammaṃ sukataṃ bhaveyya;

Kārako ca saṅgho anāpattiko siyā;

Pañhā mesā kusalehi cintitā.

Codayitvā sārayitvā;

Sammukhībhūtassa kareyya kammaṃ;

Katañca kammaṃ akataṃ bhaveyya;

Kārako ca saṅgho sāpattiko siyā;

Pañhā mesā kusalehi cintitā.

Chindantassa āpatti, chindantassa anāpatti;

Chādentassa āpatti, chādentassa anāpatti;

Pañhā mesā kusalehi cintitā.

Saccaṃ bhaṇanto garukaṃ, musā ca lahu bhāsato;

Musā bhaṇanto garukaṃ, saccañca lahu bhāsato;

Pañhā mesā kusalehi cintitā.

3. Pācittiyādipañhā

481.

Adhiṭṭhitaṃ rajanāya rattaṃ;

Kappakatampi santaṃ;

Paribhuñjantassa āpatti;

Pañhā mesā kusalehi cintitā.

Atthaṅgate sūriye bhikkhu maṃsāni khādati;

Na ummattako na ca pana khittacitto;

Na cāpi so vedanāṭṭo bhaveyya;

Na cassa hoti āpatti;

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā.

Na rattacitto na ca pana theyyacitto;

Na cāpi so paraṃ maraṇāya cetayi;

Salākaṃ dentassa hoti chejjaṃ;

Paṭiggaṇhantassa thullaccayaṃ;

Pañhā mesā kusalehi cintitā.

Na cāpi āraññakaṃ sāsaṅkasammataṃ;

Na cāpi saṅghena sammuti dinnā;

Na cassa kathinaṃ atthataṃ tattheva;

Cīvaraṃ nikkhipitvā gaccheyya aḍḍhayojanaṃ;

Tattheva aruṇaṃ uggacchantassa anāpatti;

Pañhā mesā kusalehi cintitā.

Kāyikāni na vācasikāni;

Sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Vācasikāni na kāyikāni;

Sabbāni nānāvatthukāni;

Apubbaṃ acarimaṃ āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Tissitthiyo methunaṃ taṃ na seve;

Tayo purise tayo anariyapaṇḍake;

Na cācare methunaṃ byañjanasmiṃ;

Chejjaṃ siyā methunadhammapaccayā;

Pañhā mesā kusalehi cintitā.

Mātaraṃ cīvaraṃ yāce, no ca saṅghe [no saṃghassa (ka.), no ca saṃghassa (syā.), no ce saṃghassa (sī.)] pariṇataṃ;

Kenassa hoti āpatti, anāpatti ca ñātake;

Pañhā mesā kusalehi cintitā.

Kuddho ārādhako hoti, kuddho hoti garahiyo;

Atha ko nāma so dhammo, yena kuddho pasaṃsiyo;

Pañhā mesā kusalehi cintitā.

Tuṭṭho ārādhako hoti, tuṭṭho hoti garahiyo;

Atha ko nāma so dhammo, yena tuṭṭho garahiyo;

Pañhā mesā kusalehi cintitā.

Saṅghādisesaṃ thullaccayaṃ;

Pācittiyaṃ pāṭidesanīyaṃ;

Dukkaṭaṃ āpajjeyya ekato;

Pañhā mesā kusalehi cintitā.

Ubho paripuṇṇavīsativassā;

Ubhinnaṃ ekupajjhāyo;

Ekācariyo ekā kammavācā;

Eko upasampanno eko anupasampanno;

Pañhā mesā kusalehi cintitā.

Akappakataṃ nāpi rajanāya rattaṃ;

Tena nivattho yena kāmaṃ vajeyya;

Na cassa hoti āpatti;

So ca dhammo sugatena desito;

Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti, paṭiggaho tena na vijjati;

Āpajjati garukaṃ na lahukaṃ, tañca paribhogapaccayā;

Pañhā mesā kusalehi cintitā.

Na deti na paṭiggaṇhāti, paṭiggaho tena na vijjati;

Āpajjati lahukaṃ na garukaṃ, tañca paribhogapaccayā;

Pañhā mesā kusalehi cintitā.

Āpajjati garukaṃ sāvasesaṃ;

Chādeti anādariyaṃ paṭicca;

Na bhikkhunī no ca phuseyya vajjaṃ;

Pañhā mesā kusalehi cintitā.

Sedamocanagāthā niṭṭhitā.

Tassuddānaṃ –

Asaṃvāso avissajji, dasa ca anukkhittako;

Upeti dhammaṃ ubbhakkhakaṃ, tato saññācikā ca dve.

Na kāyikañca garukaṃ, na kāyikaṃ na vācasikaṃ [na kāyikaṃ sunāsitaṃ (syā.)];

Anālapanto sikkhā ca, ubho ca caturo janā.

Itthī telañca nissaggi, bhikkhu ca padavītiyo;

Nivattho ca na ca ñatti, na mātaraṃ pitaraṃ hane.

Acodayitvā codayitvā, chindantaṃ saccameva ca;

Adhiṭṭhitañcatthaṅgate, na rattaṃ na cāraññakaṃ.

Kāyikā vācasikā ca, tissitthī cāpi mātaraṃ;

Kuddho ārādhako tuṭṭho, saṅghādisesā ca ubho.

Akappakataṃ na deti, na detāpajjatī garuṃ;

Sedamocanikā gāthā, pañhā viññūhi vibhāvitāti [viññūvibhāvitā (sī. syā.)].

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.