Soḷasamahāvāro

Namo tassa bhagavato arahato sammāsambuddhassa

Vinayapiṭake

Parivārapāḷi

1. Bhikkhuvibhaṅgo

Soḷasamahāvāro

1. Katthapaññattivāro

1. Pārājikakaṇḍaṃ

1. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ? Atthi tattha paññatti, anupaññatti, anuppannapaññatti? Sabbatthapaññatti, padesapaññatti? Sādhāraṇapaññatti, asādhāraṇapaññatti? Ekatopaññatti, ubhatopaññatti? Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ? Katamena uddesena uddesaṃ āgacchati? Catunnaṃ vipattīnaṃ katamā vipatti? Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammati? Ko tattha vinayo, ko tattha abhivinayo? Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ? Kā vipatti? Kā sampatti? Kā paṭipatti? Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ? Ke sikkhanti? Ke sikkhitasikkhā? Kattha ṭhitaṃ? Ke dhārenti? Kassa vacanaṃ? Kenābhatanti?

2. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Sudinnaṃ kalandaputtaṃ ārabbha. Kismiṃ vatthusminti? Sudinno kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti, dve anupaññattiyo. Anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Sādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ubhatopaññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ, nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Dutiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Pārājikāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti? Āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ katihi samathehi sammatīti? Dvīhi samathehi sammati – sammukhāvinayena ca paṭiññātakaraṇena ca. Ko tattha vinayo, ko tattha abhivinayoti? Paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhanti? Paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ. Kā vipattīti? Asaṃvaro vipatti. Kā sampattīti? Saṃvaro sampatti. Kā paṭipattīti? Na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. [a. ni. 10.31] Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattanti? Dasa atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Ke sikkhantīti? Sekkhā ca puthujjanakalyāṇakā ca sikkhanti. Ke sikkhitasikkhāti? Arahanto sikkhitasikkhā . Kattha ṭhitanti? Sikkhākāmesu ṭhitaṃ. Ke dhārentīti? Yesaṃ vattati te dhārenti. Kassa vacananti? Bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhatanti? Paramparābhataṃ –

3.

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena [moggalīputtena (syā.)] pañcamā, ete jambusirivhaye [jambusarivhaye (sārattha)].

Tato mahindo iṭṭiyo [iṭṭhiyo (sī.)], uttiyo sambalo [uṭṭiyo sampalo (itipi)] tathā;

Bhaddanāmo ca paṇḍito.

Ete nāgā mahāpaññā, jambudīpā idhāgatā;

Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

Visārado kāḷasumano, thero ca dīghanāmako;

Dīghasumano ca paṇḍito.

Punadeva [punareva (syā.)] kāḷasumano, nāgatthero ca buddharakkhito;

Tissatthero ca medhāvī, devatthero [revatthero (itipi)] ca paṇḍito.

Punadeva sumano medhāvī, vinaye ca visārado;

Bahussuto cūḷanāgo, gajova duppadhaṃsiyo.

Dhammapālitanāmo ca, rohaṇe [rohaṇo (sī.)] sādhupūjito;

Tassa sisso mahāpañño khemanāmo tipeṭako.

Dīpe tārakarājāva paññāya atirocatha;

Upatisso ca medhāvī, phussadevo mahākathī.

Punadeva sumano medhāvī, pupphanāmo bahussuto;

Mahākathī mahāsivo, piṭake sabbattha kovido.

Punadeva upāli medhāvī, vinaye ca visārado;

Mahānāgo mahāpañño, saddhammavaṃsakovido.

Punadeva abhayo medhāvī, piṭake sabbattha kovido;

Tissatthero ca medhāvī, vinaye ca visārado.

Tassa sisso mahāpañño, pupphanāmo bahussuto;

Sāsanaṃ anurakkhanto, jambudīpe patiṭṭhito.

Cūḷābhayo ca medhāvī, vinaye ca visārado;

Tissatthero ca medhāvī, saddhammavaṃsakovido.

Cūḷadevo [phussadevo (sī.)] ca medhāvī, vinaye ca visārado;

Sivatthero ca medhāvī, vinaye sabbattha kovido.

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

4. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ pārājikaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Dhaniyaṃ kumbhakāraputtaṃ ārabbha. Kismiṃ vatthusminti? Dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyi, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti , na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

5. Tatiyaṃ pārājikaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū aññamaññaṃ jīvitā voropesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

6. Catutthaṃ pārājikaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Vaggumudātīriye bhikkhū ārabbha. Kismiṃ vatthusminti? Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Cattāro pārājikā niṭṭhitā.

Tassuddānaṃ –

Methunādinnādānañca , manussaviggahuttari;

Pārājikāni cattāri, chejjavatthū asaṃsayāti.

2. Saṅghādisesakaṇḍaṃ

7. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto? Kaṃ ārabbha? Kismiṃ vatthusmiṃ? Atthi tattha paññatti, anupaññatti , anuppannapaññatti? Sabbatthapaññatti, padesapaññatti? Sādhāraṇapaññatti, asādhāraṇapaññatti? Ekatopaññatti, ubhatopaññatti? Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ? Katamena uddesena uddesaṃ āgacchati? Catunnaṃ vipattīnaṃ katamā vipatti? Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammati? Ko tattha vinayo, ko tattha abhivinayo? Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ ? Kā vipatti, kā sampatti, kā paṭipatti? Kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto? Ke sikkhanti, ke sikkhitasikkhā? Kattha ṭhitaṃ? Ke dhārenti? Kassa vacanaṃ? Kenābhatanti?

8. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ seyyasakaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā seyyasako hatthena upakkamitvā asuciṃ mocesi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti, ekā anupaññatti. Anuppannapaññatti tasmiṃ natthi. Sabbattha paññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti ? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Tatiye uddesena uddesaṃ āgacchati . Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Saṅghādiseso āpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti? Āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ katihi samathehi sammatīti? Dvīhi samathehi sammati – sammukhāvinayena ca paṭiññātakaraṇena ca. Ko tattha vinayo, ko tattha abhivinayoti? Paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhanti? Paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ. Kā vipattīti? Asaṃvaro vipatti. Kā sampattīti? Saṃvaro sampatti. Kā paṭipattīti? Na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. [a. ni. 10.31] Kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññattoti? Dasa atthavase paṭicca bhagavatā upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Ke sikkhantīti? Sekkhā ca puthujjanakalyāṇakā ca sikkhanti. Ke sikkhitasikkhāti? Arahanto sikkhitasikkhā. Kattha ṭhitanti? Sikkhākāmesu ṭhitaṃ. Ke dhārentīti? Yesaṃ vattati , te dhārenti. Kassa vacananti? Bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye.

Tato mahindo iṭṭiyo, uttiyo sambalo tathā;

Bhaddanāmo ca paṇḍito.

Ete nāgā mahāpaññā, jambudīpā idhāgatā;

Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

Visārado kāḷasumano, thero ca dīghanāmako;

Dīghasumano ca paṇḍito.

Punadeva kāḷasumano, nāgatthero ca buddharakkhito;

Tissatthero ca medhāvī, devatthero ca paṇḍito.

Punadeva sumano medhāvī, vinaye ca visārado;

Bahussuto cūḷanāgo, gajova duppadhaṃsiyo.

Dhammapālitanāmo ca, rohaṇe sādhupūjito;

Tassa sisso mahāpañño, khemanāmo tipeṭako.

Dīpe tārakarājāva, paññāya atirocatha;

Upatisso ca medhāvī, phussadevo mahākathī.

Punadeva sumano medhāvī, pupphanāmo bahussuto;

Mahākathī mahāsivo, piṭake sabbattha kovido.

Punadeva upāli medhāvī, vinaye ca visārado;

Mahānāgo mahāpañño, saddhammavaṃsakovido.

Punadeva abhayo medhāvī, piṭake sabbattha kovido;

Tissatthero ca medhāvī, vinaye ca visārado.

Tassa sisso mahāpañño, pupphanāmo bahussuto;

Sāsanaṃ anurakkhanto, jambudīpe patiṭṭhito.

Cūḷābhayo ca medhāvī, vinaye ca visārado;

Tissatthero ca medhāvī, saddhammavaṃsakovido.

Cūḷadevo ca medhāvī, vinaye ca visārado;

Sivatthero ca medhāvī, vinaye sabbattha kovido.

Ete nāgā mahāpaññā, vinayaññū maggakovido;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

9. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha . Kismiṃ vatthusminti? Āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

10. Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

11. Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ abhāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

12. Sañcarittaṃ samāpajjantassa saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī sañcarittaṃ samāpajji, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā vācato samuṭṭhāti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato ; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

13. Saññācikā kuṭiṃ kārāpentassa saṅghādiseso kattha paññattoti? Āḷaviyaṃ paññatto. Kaṃ ārabbhāti? Āḷavake bhikkhū ārabbha. Kismiṃ vatthusminti? Āḷavakā bhikkhū saññācikāya kuṭiyo kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

14. Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha paññattoti? Kosambiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

15. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Mettiyabhūmajake bhikkhū ārabbha. Kismiṃ vatthusminti? Mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

16. Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Mettiyabhūmajake bhikkhū ārabbha. Kismiṃ vatthusminti? Mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

17. Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Devadattaṃ ārabbha. Kismiṃ vatthusminti? Devadatto samaggassa saṅghassa bhedāya parakkami, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

18. Bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantānaṃ saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

19. Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanā na paṭinissajjantassa saṅghādiseso kattha paññattoti? Kosambiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

20. Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Assajipunabbasuke bhikkhū ārabbha. Kismiṃ vatthusminti? Assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Terasa saṅghādisesā niṭṭhitā.

Tassuddānaṃ –

Vissaṭṭhi kāyasaṃsaggaṃ, duṭṭhullaṃ attakāmañca;

Sañcarittaṃ kuṭī ceva, vihāro ca amūlakaṃ.

Kiñcidesañca bhedo ca, tasseva [tatheva (ka.)] anuvattakā;

Dubbacaṃ kuladūsañca, saṅghādisesā terasāti.

3. Aniyatakaṇḍaṃ

21. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo aniṃyato kattha paññatto? Kaṃ ārabbha? Kismiṃ vatthusmiṃ? Atthi tattha paññatti, anupaññatti, anuppannapaññatti, sabbatthapaññatti padesapaññatti, sādhāraṇapaññatti asādhāraṇapaññatti, ekatopaññatti ubhatopaññatti, pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ, katamena uddesena uddesaṃ āgacchati, catunnaṃ vipattīnaṃ katamā vipatti, sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho, channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katihi samathehi sammati, ko tattha vinayo, ko tattha abhivinayo, kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ, kā vipatti, kā sampatti, kā paṭipatti, kati atthavase paṭicca bhagavatā paṭhamo aniyato paññatto, ke sikkhanti, ke sikkhitasikkhā, kattha ṭhitaṃ, ke dhārenti, kassa vacanaṃ kenābhatanti.

22. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo aniyato kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Catutthena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Siyā sīlavipatti siyā ācāravipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Siyā pārājikāpattikkhandho siyā saṅghādisesāpattikkhandho siyā pācittiyāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Eke samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti? Āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ katihi samathehi sammatīti? Tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca. Ko tattha vinayo, ko tattha abhivinayoti? Paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhanti? Paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ. Kā vipattīti? Asaṃvaro vipatti. Kā sampattīti? Saṃvaro sampatti. Kā paṭipattīti? Na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. [a. ni. 10.31] Kati atthavase paṭicca bhagavatā paṭhamo aniyato paññattoti ? Dasa atthavase paṭicca bhagavatā paṭhamo aniyato paññatto – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Ke sikkhantīti? Sekkhā ca puthujjanakalyāṇakā ca sikkhanti. Ke sikkhitasikkhāti? Arahanto sikkhitasikkhā. Kattha ṭhitanti? Sikkhākāmesu ṭhitaṃ. Ke dhārentīti? Yesaṃ vattati te dhārenti. Kassa vacananti? Bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye.

Tato mahindo iṭṭiyo, uttiyo sambalo tathā;

Bhaddanāmo ca paṇḍito.

Ete nāgā mahāpaññā, jambudīpā idhāgatā;

Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

Visārado kāḷasumano, thero ca dīghanāmako;

Dīghasumano ca paṇḍito.

Punadeva kāḷasumano, nāgatthero ca buddharakkhito;

Tissatthero ca medhāvī, devatthero ca paṇḍito.

Punadeva sumano medhāvī, vinaye ca visārado;

Bahussuto cūḷanāgo, gajova duppadhaṃsiyo.

Dhammapālitanāmo ca, rohaṇe sādhupūjito;

Tassa sisso mahāpañño, khemanāmo tipeṭako.

Dīpe tārakarājāva paññāya atirocatha;

Upatisso ca medhāvī, phussadevo mahākathī.

Punadeva sumano medhāvī, pupphanāmo bahussuto;

Mahākathī mahāsivo, piṭake sabbattha kovido.

Punadeva upāli medhāvī, vinaye ca visārado;

Mahānāgo mahāpañño, saddhammavaṃsakovido.

Punadeva abhayo medhāvī, piṭake sabbattha kovido;

Tissatthero ca medhāvī, vinaye ca visārado.

Tassa sisso mahāpañño, pupphanāmo bahussuto;

Sāsanaṃ anurakkhanto, jambudīpe patiṭṭhito.

Cūḷābhayo ca medhāvī, vinaye ca visārado;

Tissatthero ca medhāvī, saddhammavaṃsakovido.

Cūḷadevo ca medhāvī, vinaye ca visārado;

Sivatthero ca medhāvī, vinaye sabbattha kovido.

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

23. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo aniyato kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti ubhatopaññattīti? Ekatopaññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Catutthena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Siyā sīlavipatti, siyā ācāravipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Siyā saṅghādisesāpattikkhandho, siyā pācittiyāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti? Āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ katihi samathehi sammatīti? Tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Dve aniyatā niṭṭhitā.

Tassuddānaṃ –

Alaṅkammaniyañceva, tatheva ca na heva kho;

Aniyatā supaññattā, buddhaseṭṭhena tādināti.

4. Nissaggiyakaṇḍaṃ

1. Kathinavaggo

24. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū atirekacīvaraṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

25. Ekarattaṃ ticīvarena vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

26. Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti , ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

27. Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

28. Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

29. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

30. Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

31. Pubbe appavāritassa aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

32. Pubbe appavāritassa aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

33. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto upāsakena – ‘‘ajjaṇho, bhante, āgamehī’’ti vuccamāno nāgamesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Kathinavaggo paṭhamo.

2. Kosiyavaggo

34. Kosiyamissakaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Āḷaviyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū kosiyakārake upasaṅkamitvā evamāhaṃsu ‘‘bahū, āvuso, kosakārake pacatha. Amhākampi dassatha. Mayampi icchāma kosiyamissakaṃ santhataṃ kātu’’nti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

35. Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti ? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

36. Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū thokaññeva odātaṃ ante [odātānaṃ ante ante (sī.), odātānaṃ ante (syā.)] ādiyitvā tatheva suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

37. Anuvassaṃ santhataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū anuvassaṃ santhataṃ kārāpesuṃ, tasmiṃ vatthusmiṃ . Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

38. Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha . Kismiṃ vatthusminti? Sambahulā bhikkhū santhatāni ujjhitvā āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ samādiyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

39. Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

40. Aññātikāya bhikkhuniyā eḷakalomāni dhovāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū aññātikāhi bhikkhunīhi eḷakalomāni dhovāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

41. Rūpiyaṃ paṭiggaṇhantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ . Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto rūpiyaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

42. Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

43. Nānappakārakaṃ kayavikkayaṃ samāpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto paribbājakena saddhiṃ kayavikkayaṃ samāpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Kosiyavaggo dutiyo.

3. Pattavaggo

44. Atirekapattaṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū atirekapattaṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

45. Ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamattakenapi bhinnena appamattakenapi khaṇḍena vilikhitamattenapi bahū patte viññāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

46. Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū bhesajjāni paṭiggahetvā sattāhaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

47. Atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

48. Bhikkhussa sāmaṃ cīvaraṃ datvā kupitena anattamanena acchindantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

49. Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

50. Pubbe appavāritassa aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

51. Accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

52. Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasantassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

53. Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Pattavaggo tatiyo.

Tiṃsa nissaggiyā pācittiyā niṭṭhitā.

Tassuddānaṃ –

Dasekarattimāso ca, dhovanañca paṭiggaho;

Aññātaṃ tañca [aññātakañca (ka.)] uddissa, ubhinnaṃ dūtakena ca.

Kosiyā suddhadvebhāgā, chabbassāni nisīdanaṃ;

Dve ca lomāni uggaṇhe, ubho nānappakārakā.

Dve ca pattāni bhesajjaṃ, vassikā dānapañcamaṃ;

Sāmaṃ vāyāpanacceko, sāsaṅkaṃ saṅghikena cāti.

5. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

54. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sampajānamusāvāde pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti ? Hatthakaṃ sakyaputtaṃ ārabbha . Kismiṃ vatthusminti? Āyasmā hatthako sakyaputto titthiyehi saddhiṃ sallapanto avajānitvā paṭijāni, paṭijānitvā avajāni, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

55. Omasavāde pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū pesalehi bhikkhūhi saddhiṃ bhaṇḍantā [bhaṇḍentā (ka.)] pesale bhikkhū omasiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

56. Bhikkhupesuññe pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ pesuññaṃ upasaṃhariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

57. Anupasampannaṃ padaso dhammaṃ vācentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū upāsake padaso dhammaṃ vācesuṃ , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā vācato samuṭṭhāti, na kāyato na cittato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

58. Anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattanti? Āḷaviyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū anupasampannena sahaseyyaṃ kappesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti , ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

59. Mātugāmena sahaseyyaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ anuruddhaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā anuruddho mātugāmena sahaseyyaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

60. Mātugāmassa uttarichappañcavācāhi dhammaṃ desentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmassa dhammaṃ desesi, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme…pe….

61. Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocentassa pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Vaggumudātīriye bhikkhū ārabbha. Kismiṃ vatthusminti? Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā vācato samuṭṭhāti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato…pe….

62. Bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhussa duṭṭhullāpattiṃ anupasampannassa ārocesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

63. Pathaviṃ khaṇantassa pācittiyaṃ kattha paññattanti? Āḷaviyaṃ paññattaṃ. Kaṃ ārabbhāti? Āḷavake bhikkhū ārabbha. Kismiṃ vatthusminti? Āḷavakā bhikkhū pathaviṃ khaṇiṃsu , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

64. Bhūtagāmapātabyatā pācittiyaṃ kattha paññattanti? Āḷaviyaṃ paññattaṃ. Kaṃ ārabbhāti? Āḷavake bhikkhū ārabbha. Kismiṃ vatthusminti? Āḷavakā bhikkhū rukkhaṃ chindiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

65. Aññavādake vihesake pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicari, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

66. Ujjhāpanake khiyyanake pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Mettiyabhūmajake bhikkhū ārabbha. Kismiṃ vatthusminti? Mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ bhikkhū ujjhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

67. Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū saṅghikaṃ senāsanaṃ ajjhokāse santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

68. Saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sattarasavaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

69. Saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū there bhikkhū anupakhajja seyyaṃ kappesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

70. Bhikkhuṃ kupitena anattamanena saṅghikā vihārā nikkaḍḍhantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhiṃsu , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

71. Saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ sahasā abhinisīdi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

72. Dvattipariyāye adhiṭṭhahitvā tatuttari adhiṭṭhahantassa pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpesi, punappunaṃ limpāpesi, atibhāriko vihāro paripati , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

73. Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcantassa pācittiyaṃ kattha paññattanti? Āḷaviyaṃ paññattaṃ. Kaṃ ārabbhāti? Āḷavake bhikkhū ārabbha. Kismiṃ vatthusminti ? Āḷavakā bhikkhū jānaṃ sappāṇakaṃ udakaṃ tiṇampi mattikampi siñciṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

74. Asammatena bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū asammatā bhikkhuniyo ovadiṃsu, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti, ekā anupaññatti. Anuppannapaññatti tasmiṃ natthi. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā vācato samuṭṭhāti, na kāyato na cittato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

75. Atthaṅgate sūriye bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ cūḷapanthakaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā cūḷapanthako atthaṅgate sūriye bhikkhuniyo ovadi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti padasodhamme…pe….

76. Bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadantassa pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

77. ‘‘Āmisahetu bhikkhū bhikkhuniyo ovadantī’’ti bhaṇantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū ‘‘āmisahetu bhikkhū bhikkhuniyo ovadantī’’ti bhaṇiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

78. Aññātikāya bhikkhuniyā cīvaraṃ dentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu aññātikāya bhikkhuniyā cīvaraṃ adāsi, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

79. Aññātikāya bhikkhuniyā cīvaraṃ sibbentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī aññātikāya bhikkhuniyā cīvaraṃ sibbesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti …pe….

80. Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

81. Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

82. Jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Devadattaṃ ārabbha. Kismiṃ vatthusminti? Devadatto jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñji, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

83. Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Ovādavaggo tatiyo.

4. Bhojanavaggo

84. Tatuttari āvasathapiṇḍaṃ bhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū anuvasitvā anuvasitvā āvasathapiṇḍaṃ bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

85. Gaṇabhojane pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Devadattaṃ ārabbha. Kismiṃ vatthusminti? Devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñji, tasmiṃ vatthusmiṃ. Ekā paññatti, satta anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

86. Paramparabhojane pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū aññatra nimantitā aññatra bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, catasso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

87. Dvattipattapūre pūve paṭiggahetvā tatuttari paṭiggaṇhantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

88. Bhuttāvinā pavāritena anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū bhuttāvī pavāritā aññatra bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

89. Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavārentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena bhojanīyena abhihaṭṭhuṃ pavāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

90. Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Sattarasavaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Sattarasavaggiyā bhikkhū vikāle bhojanaṃ bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

91. Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ belaṭṭhasīsaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā belaṭṭhasīso sannidhikārakaṃ bhojanaṃ bhuñji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

92. Paṇītabhojanāni attano atthāya viññāpetvā bhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū paṇītabhojanāni attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

93. Adinnaṃ mukhadvāraṃ āhāraṃ āharantassa pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhari, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

Bhojanavaggo catuttho.

5. Acelakavaggo

94. Acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentassa pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ ānandaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā ānando aññatarissā paribbājikāya ekaṃ maññamāno dve pūve adāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

95. Bhikkhuṃ ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassa dāpetvā vā adāpetvā vā uyyojentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti ? Āyasmā upanando sakyaputto bhikkhuṃ ‘‘ehāvuso, gāmaṃ piṇḍāya pavisissāmā’’ti, tassa adāpetvā uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

96. Sabhojane kule anupakhajja nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto sabhojane kule anupakhajja nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

97. Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

98. Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

99. Nimantitena sabhattena santaṃ bhikkhuṃ anāpucchā purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti, catasso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

100. Tatuttari bhesajjaṃ viññāpentassa pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mahānāmena sakkena ‘‘ajjaṇho, bhante, āgamethā’’ti vuccamānā nāgamesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

101. Uyyuttaṃ senaṃ dassanāya gacchantassa pācittiyaṃ kattha paññattanti ? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū uyyuttaṃ senaṃ dassanāya agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

102. Atirekatirattaṃ senāya vasantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū atirekatirattaṃ senāya vasiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

103. Uyyodhikaṃ gacchantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū uyyodhikaṃ agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

Acelakavaggo pañcamo.

6. Surāpānavaggo

104. Surāmerayapāne pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ sāgataṃ ārabbha. Kismiṃ vatthusminti? Āyasmā sāgato majjaṃ pivi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

105. Aṅgulipatodake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhuṃ aṅgulipatodakena hāsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

106. Udake hasadhamme [hassadhamme (sī. syā.)] pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sattarasavaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Sattarasavaggiyā bhikkhū aciravatiyā nadiyā udake kīḷiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

107. Anādariye pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo anādariyaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

108. Bhikkhuṃ bhiṃsāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhuṃ bhiṃsāpesuṃ , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

109. Jotiṃ samādahitvā visibbentassa pācittiyaṃ kattha paññattanti? Bhaggesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū jotiṃ samādahitvā visibbesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

110. Orenaddhamāsaṃ nahāyantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū rājānampi passitvā na mattaṃ jānitvā nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, cha anupaññattiyo. Sabbatthapaññatti, padesapaññattīti? Padesapaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

111. Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū attano cīvaraṃ na sañjāniṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

112. Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

113. Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhūnaṃ pattampi cīvarampi apanidhesuṃ , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Surāmerayavaggo chaṭṭho.

7. Sappāṇakavaggo

114. Sañcicca pāṇaṃ jīvitā voropentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī sañcicca pāṇaṃ jīvitā voropesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

115. Jānaṃ sappāṇakaṃ udakaṃ paribhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti ? Chabbaggiyā bhikkhū jānaṃ sappāṇakaṃ udakaṃ paribhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

116. Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū jānaṃ yathādhammaṃ nihatādhikaraṇaṃ puna kammāya ukkoṭesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

117. Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

118. Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

119. Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

120. Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

121. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ ārabbha. Kismiṃ vatthusminti? Ariṭṭho bhikkhu gaddhabādhipubbo pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti. Kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

122. Jānaṃ tathāvādinā bhikkhunā [ariṭṭhena bhikkhunā (ka.)] akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū jānaṃ tathāvādinā ariṭṭhena bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

123. Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū jānaṃ tathānāsitaṃ kaṇṭakaṃ samaṇuddesaṃ upalāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

124. Bhikkhūhi sahadhammikaṃ vuccamānena ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmī’’ti bhaṇantassa pācittiyaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmī’’ti bhaṇi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

125. Vinayaṃ vivaṇṇentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū vinayaṃ vivaṇṇesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

126. Mohanake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mohesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

127. Bhikkhussa kupitena anattamanena pahāraṃ dentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ pahāraṃ adaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

128. Bhikkhussa kupitena anattamanena talasattikaṃ uggirantassa pācittiyaṃ kattha paññattanti ? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū kupitā anattamanā bhikkhūnaṃ talasattikaṃ uggiriṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

129. Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha . Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

130. Bhikkhussa sañcicca kukkuccaṃ upadahantassa [uppādentassa (syā.)] pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhūnaṃ sañcicca kukkuccaṃ upadahiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

131. Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ [upassuti (?)] tiṭṭhantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhahiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

132. Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ [khiyyadhammaṃ (ka.)] āpajjantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

133. Saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha . Kismiṃ vatthusminti? Aññataro bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkāmi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

134. Samagge saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjantassa pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

135. Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Sahadhammikavaggo aṭṭhamo.

9. Rājavaggo

136. Pubbe appaṭisaṃviditena rañño antepuraṃ pavisantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ ānandaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pāvisi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

137. Ratanaṃ uggaṇhantassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu ratanaṃ uggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

138. Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisantassa pācittiyaṃ kattha paññattanti ? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū vikāle gāmaṃ pavisiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, tisso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

139. Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū na mattaṃ jānitvā bahū sūcighare viññāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

140. Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā upanando sakyaputto ucce mañce sayi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

141. Mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

142. Pamāṇātikkantaṃ nisīdanaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamāṇikāni nisīdanāni dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

143. Pamāṇātikkantaṃ kaṇḍuppaṭicchādiṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamāṇikāyo kaṇḍuppaṭicchādiyo dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

144. Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha . Kismiṃ vatthusminti? Chabbaggiyā bhikkhū appamāṇikāyo vassikasāṭikāyo dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

145. Sugatacīvarappamāṇaṃ cīvaraṃ kārāpentassa pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Āyasmantaṃ nandaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Rājavaggo navamo.

Dvenavuti pācittiyā niṭṭhitā.

Khuddakaṃ samattaṃ.

Tassuddānaṃ –

Musā omasapesuññaṃ, padaseyyā ca itthiyā;

Aññatra viññunā bhūtā [desanārocanā ceva (sī. syā.)], duṭṭhullāpatti khaṇanā.

Bhūtaṃ aññāya ujjhāyi [bhūtaññavādaujjhāyi (sī.)], mañco seyyo ca vuccati;

Pubbe nikkaḍḍhanāhacca, dvāraṃ sappāṇakena ca.

Asammatā atthaṅgate, upassayāmisena ca;

Dade sibbe vidhānena, nāvā bhuñjeyya ekato.

Piṇḍaṃ gaṇaṃ paraṃ pūvaṃ, pavārito pavāritaṃ;

Vikālaṃ sannidhi khīraṃ, dantaponena te dasa.

Acelakaṃ uyyokhajja [acelakānupakhajja (ka.)], paṭicchannaṃ rahena ca;

Nimantito paccayehi, senāvasanuyyodhikaṃ.

Surā aṅguli hāso ca, anādariyañca bhiṃsanaṃ;

Joti nahāna dubbaṇṇaṃ, sāmaṃ apanidhena ca.

Sañciccudakakammā ca, duṭṭhullaṃ ūnavīsati;

Theyyaitthiavadesaṃ [ariṭṭhakaṃ (vibhaṅge)], saṃvāse nāsitena ca.

Sahadhammikavilekhā, moho pahārenuggire;

Amūlakañca sañcicca, sossāmi khiyyapakkame.

Saṅghena cīvaraṃ datvā, pariṇāmeyya puggale;

Raññañca ratanaṃ santaṃ, sūci mañco ca tūlikā;

Nisīdanaṃ kaṇḍucchādi, vassikā sugatena cāti.

Tesaṃ vaggānaṃ uddānaṃ –

Musā bhūtā ca ovādo, bhojanācelakena ca;

Surā sappāṇakā dhammo, rājavaggena te navāti.

6. Pāṭidesanīyakaṇḍaṃ

146. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuṃ ārabbha. Kismiṃ vatthusminti? Aññataro bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

147. Bhikkhuniyā vosāsantiyā na nivāretvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

148. Sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū na mattaṃ jānitvā paṭiggahesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

149. Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjantassa pāṭidesanīyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti. Sambahulā bhikkhū ārāme core paṭivasante nārocesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Cattāro pāṭidesanīyā niṭṭhitā.

Tassuddānaṃ –

Aññātikāya vosāsaṃ, sekkhaāraññakena ca;

Pāṭidesanīyā cattāro, sambuddhena pakāsitāti.

7. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggo

150. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena anādariyaṃ paṭicca purato vā pacchato vā olambentena nivāsentassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū puratopi pacchatopi olambentā nivāsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca purato vā pacchato vā olambentena pārupantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū puratopi pacchatopi olambentā pārupiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpentena antaraghare nisīdantassa dukkaṭaṃ …pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca ukkhittakāya antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca ukkhittakāya antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Parimaṇḍalavaggo paṭhamo.

2. Ujjagghikavaggo

151. Anādariyaṃ paṭicca ujjagghikāya antaraghare gacchantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare gacchiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca ujjagghikāya antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare nisīdiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karontena antaraghare gacchantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare gacchiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karontena antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū uccāsaddaṃ mahāsaddaṃ karontā antaraghare nisīdiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti . Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti . Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Ujjagghikavaggo dutiyo.

3. Khambhakatavaggo

152. Anādariyaṃ paṭicca khambhakatena antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti. Kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca khambhakatena antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca oguṇṭhitena antaraghare gacchantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare gacchiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca oguṇṭhitena antaraghare nisīdantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū sasīsaṃ pārupitvā antaraghare nisīdiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca pallatthikāya [pallattikāya (ka.)] antaraghare nisīdantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena piṇḍapātaṃ paṭiggaṇhantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sūpaññeva bahuṃ paṭiggaṇhantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Khambhakatavaggo tatiyo.

4. Piṇḍapātavaggo

153. Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca tahaṃ tahaṃ olokentena piṇḍapātaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādentassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū sūpampi odanampi attano atthāya viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca ujjhānasaññinā paresaṃ pattaṃ olokentassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karontassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca dīghaṃ ālopaṃ karontassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Piṇḍapātavaggo catuttho.

5. Kabaḷavaggo

154. Anādariyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivarantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca bhuñjamānena sabbaṃ hatthaṃ mukhe pakkhipantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sakabaḷena mukhena byāharantassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha . Kismiṃ vatthusminti? Chabbaggiyā bhikkhū sakabaḷena mukhena byāhariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca avagaṇḍakārakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca capucapukārakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Kabaḷavaggo pañcamo.

6. Surusuruvaggo

155. Anādariyaṃ paṭicca surusurukārakaṃ bhuñjantassa dukkaṭaṃ kattha paññattanti? Kosambiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū surusurukārakaṃ khīraṃ piviṃsu, tasmiṃ vatthusmiṃ . Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca hatthanillehakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca pattanillehakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjantassa dukkaṭaṃ…pe… ekā paññatti. Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhantassa dukkaṭaṃ kattha paññattanti? Bhaggesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū sāmisena hatthena pānīyathālakaṃ paṭiggahesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍentassa dukkaṭaṃ kattha paññattanti? Bhaggesu paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca chattapāṇissa dhammaṃ desentassa dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū chattapāṇissa dhammaṃ desesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca daṇḍapāṇissa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca satthapāṇissa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca āvudhapāṇissa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Surusuruvaggo chaṭṭho.

7. Pādukavaggo

156. Anādariyaṃ paṭicca pādukāruḷhassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca upāhanāruḷhassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca yānagatassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti , na kāyato…pe….

Anādariyaṃ paṭicca sayanagatassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca pallatthikāya nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhāne samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – vācato ca cittato ca samuṭṭhāti, na kāyato…pe….

Anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca ṭhitena nisinnassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca pacchato gacchantena purato gacchantassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca uppathena gacchantena pathena gacchantassa dhammaṃ desentassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca ṭhitena uccāraṃ vā passāvaṃ vā karontassa dukkaṭaṃ…pe… ekā paññatti , ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhāne samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ…pe… ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa dukkaṭaṃ…pe… kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Pādukavaggo sattamo.

Pañcasattati sekhiyā niṭṭhitā.

Tassuddānaṃ –

Parimaṇḍalaṃ paṭicchannaṃ, susaṃvutokkhittacakkhu;

Ukkhittojjagghikā saddo, tayo ceva pacālanā.

Khambhaṃ oguṇṭhito cevukkuṭipallatthikāya ca;

Sakkaccaṃ pattasaññī ca, samasūpaṃ samatittikaṃ [samatitthikaṃ (ka.)].

Sakkaccaṃ pattasaññī ca, sapadānaṃ samasūpakaṃ;

Thūpakato paṭicchannaṃ, viññattujjhānasaññinā.

Na mahantaṃ maṇḍalaṃ dvāraṃ, sabbaṃ hatthaṃ na byāhare;

Ukkhepo chedanā gaṇḍo, dhunaṃ sitthāvakārakaṃ.

Jivhānicchārakañceva , capucapu surusuru;

Hattho patto ca oṭṭho ca, sāmisaṃ sitthakena ca.

Chattapāṇissa saddhammaṃ, na desenti tathāgatā;

Evameva daṇḍapāṇissa, satthaāvudhapāṇinaṃ.

Pādukā upāhanā ceva, yānaseyyāgatassa ca;

Pallatthikā nisinnassa, veṭhitoguṇṭhitassa ca.

Chamā nīcāsane ṭhāne, pacchato uppathena ca;

Ṭhitakena na kātabbaṃ, harite udakamhi cāti.

Tesaṃ vaggānamuddānaṃ –

Parimaṇḍalaujjagghi, khambhaṃ piṇḍaṃ tatheva ca;

Kabaḷā surusuru ca, pādukena ca sattamāti.

Mahāvibhaṅge katthapaññattivāro niṭṭhito.

2. Katāpattivāro

1. Pārājikakaṇḍaṃ

157. Methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭisevanto tisso āpattiyo āpajjati. Akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate [vivaṭakate (syā.)] mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa – methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati.

158. Adinnaṃ ādiyanto kati āpattiyo āpajjati? Adinnaṃ ādiyanto tisso āpattiyo āpajjati. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti pārājikassa; atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa; māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti dukkaṭassa – adinnaṃ ādiyanto imā tisso āpattiyo āpajjati.

159. Sañcicca manussaviggahaṃ jīvitā voropento kati āpattiyo āpajjati? Sañcicca manussaviggahaṃ jīvitā voropento tisso āpattiyo āpajjati. Manussaṃ odissa opātaṃ khaṇati ‘‘papatitvā marissatī’’ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa – sañcicca manussaviggahaṃ jīvitā voropento imā tisso āpattiyo āpajjati.

160. Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto kati āpattiyo āpajjati? Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto tisso āpattiyo āpajjati. Pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; ‘‘yo te vihāre vasati, so bhikkhu arahā’’ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa – asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanto imā tisso āpattiyo āpajjati.

Cattāro pārājikā niṭṭhitā.

2. Saṅghādisesakaṇḍaṃ

161. Upakkamitvā asuciṃ mocento tisso āpattiyo āpajjati. Ceteti upakkamati muccati, āpatti saṅghādisesassa; ceteti upakkamati na muccati, āpatti thullaccayassa; payoge dukkaṭaṃ.

Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto tisso āpattiyo āpajjati. Kāyena kāyaṃ āmasati, āpatti saṅghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.

Mātugāmaṃ duṭṭhullāhi vācāhi obhāsento tisso āpattiyo āpajjati. Vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, āpatti saṅghādisesassa; vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti thullaccayassa; kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti dukkaṭassa.

Attakāmapāricariyā vaṇṇaṃ bhāsanto tisso āpattiyo āpajjati . Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa; paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa; tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

Sañcarittaṃ samāpajjanto tisso āpattiyo āpajjati. Paṭiggaṇhāti vīmaṃsati paccāharati , āpatti saṅghādisesassa; paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa; paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa.

Saññācikāya kuṭiṃ kārāpento tisso āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate, āpatti saṅghādisesassa.

Mahallakaṃ vihāraṃ kārāpento tisso āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate, āpatti saṅghādisesassa.

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsento tisso āpattiyo āpajjati. Anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsento tisso āpattiyo āpajjati . Anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Saṅghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya [samanubhāsiyamānā (syā.)] na paṭinissajjantā tisso āpattiyo āpajjanti. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya [samanubhāsiyamāno (syā.)] na paṭinissajjanto tisso āpattiyo āpajjati . Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Terasa saṅghādisesā niṭṭhitā.

3. Nissaggiyakaṇḍaṃ

1. Kathinavaggo

162. Atirekacīvaraṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Ekarattaṃ ticīvarena vippavasanto ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Akālacīvaraṃ paṭiggahetvā māsaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpento dve āpattiyo āpajjati. Dhovāpeti, payoge dukkaṭaṃ; dhovāpite nissaggiyaṃ pācittiyaṃ.

Aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite nissaggiyaṃ pācittiyaṃ.

Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite nissaggiyaṃ pācittiyaṃ.

Aññātakaṃ gahapatiṃ vā gahapatāniṃ vā tatuttari cīvaraṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite nissaggiyaṃ pācittiyaṃ.

Pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati. Vikappaṃ āpajjati , payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.

Pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati. Vikappaṃ āpajjati, payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.

Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena cīvaraṃ abhinipphādento dve āpattiyo āpajjati. Abhinipphādeti, payoge dukkaṭaṃ; abhinipphādite nissaggiyaṃ pācittiyaṃ.

Kathinavaggo paṭhamo.

2. Kosiyavaggo

163. Kosiyamissakaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Anādiyitvā tulaṃ odātānaṃ tulaṃ gocariyānaṃ navaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Anuvassaṃ santhataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Anādiyitvā purāṇasanthatassa sāmantā sugatavidatthiṃ navaṃ nisīdanasanthataṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite nissaggiyaṃ pācittiyaṃ.

Eḷakalomāni paṭiggahetvā tiyojanaṃ atikkāmento dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ tiyojanaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, nissaggiyaṃ pācittiyaṃ.

Aññātikāya bhikkhuniyā eḷakalomāni dhovāpento dve āpattiyo āpajjati. Dhovāpeti, payoge dukkaṭaṃ; dhovāpite nissaggiyaṃ pācittiyaṃ.

Rūpiyaṃ paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite nissaggiyaṃ pācittiyaṃ.

Nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjanto dve āpattiyo āpajjati. Samāpajjati, payoge dukkaṭaṃ; samāpanne nissaggiyaṃ pācittiyaṃ.

Nānappakārakaṃ kayavikkayaṃ samāpajjanto dve āpattiyo āpajjati. Samāpajjati, payoge dukkaṭaṃ; samāpanne nissaggiyaṃ pācittiyaṃ.

Kosiyavaggo dutiyo.

3. Pattavaggo

164. Atirekapattaṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpento dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesanto dve āpattiyo āpajjati. Pariyesati, payoge dukkaṭaṃ; pariyiṭṭhe nissaggiyaṃ pācittiyaṃ.

Bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindanto dve āpattiyo āpajjati. Acchindati, payoge dukkaṭaṃ; acchinne nissaggiyaṃ pācittiyaṃ.

Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpento dve āpattiyo āpajjati. Vāyāpeti, payoge dukkaṭaṃ; vāyāpite nissaggiyaṃ pācittiyaṃ.

Pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati. Vikappaṃ āpajjati, payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.

Accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanto ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati. Pariṇāmeti, payoge dukkaṭaṃ; pariṇāmite nissaggiyaṃ pācittiyaṃ.

Pattavaggo tatiyo.

Tiṃsa nissaggiyā pācittiyā niṭṭhitā.

4. Pācittiyakaṇḍaṃ

1. Musāvādavaggo

165. Sampajānamusāvādaṃ bhāsanto kati āpattiyo āpajjati? Sampajānamusāvādaṃ bhāsanto pañca āpattiyo āpajjati. Pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āpatti saṅghādisesassa; ‘‘yo te vihāre vasati, so bhikkhu arahā’’ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa; sampajānamusāvāde pācittiyaṃ – sampajānamusāvādaṃ bhāsanto imā pañca āpattiyo āpajjati.

Omasanto dve āpattiyo āpajjati. Upasampannaṃ omasati, āpatti pācittiyassa; anupasampannaṃ omasati, āpatti dukkaṭassa.

Pesuññaṃ upasaṃharanto dve āpattiyo āpajjati. Upasampannassa pesuññaṃ upasaṃharati, āpatti pācittiyassa; anupasampannassa pesuññaṃ upasaṃharati, āpatti dukkaṭassa.

Anupasampannaṃ padaso dhammaṃ vācento dve āpattiyo āpajjati. Vāceti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.

Anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.

Mātugāmena sahaseyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.

Mātugāmassa uttarichappañcavācāhi dhammaṃ desento dve āpattiyo āpajjati. Deseti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.

Anupasampannassa uttarimanussadhammaṃ bhūtaṃ ārocento dve āpattiyo āpajjati. Āroceti, payoge dukkaṭaṃ; ārocite āpatti pācittiyassa.

Bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa ārocento dve āpattiyo āpajjati. Āroceti, payoge dukkaṭaṃ; ārocite āpatti pācittiyassa.

Pathaviṃ khaṇanto dve āpattiyo āpajjati. Khaṇati, payoge dukkaṭaṃ; pahāre pahāre āpatti pācittiyassa.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

166. Bhūtagāmaṃ pātento dve āpattiyo āpajjati. Pāteti, payoge dukkaṭaṃ; pahāre pahāre āpatti pācittiyassa.

Aññenaññaṃ paṭicaranto dve āpattiyo āpajjati. Anāropite aññavādake aññenaññaṃ paṭicarati, āpatti dukkaṭassa; āropite aññavādake aññenaññaṃ paṭicarati, āpatti pācittiyassa.

Bhikkhuṃ ujjhāpento dve āpattiyo āpajjati. Ujjhāpeti, payoge dukkaṭaṃ; ujjhāpite āpatti pācittiyassa.

Saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ leḍḍupātaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappento dve āpattiyo āpajjati. Nipajjati, payoge dukkaṭaṃ; nipanne āpatti pācittiyassa.

Bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍhento dve āpattiyo āpajjati. Nikkaḍḍhati, payoge dukkaṭaṃ; nikkaḍḍhite āpatti pācittiyassa.

Saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdanto dve āpattiyo āpajjati. Abhinisīdati, payoge dukkaṭaṃ; abhinisinne āpatti pācittiyassa.

Dvattipariyāye adhiṭṭhahitvā tatuttari adhiṭṭhahanto dve āpattiyo āpajjati. Adhiṭṭheti, payoge dukkaṭaṃ; adhiṭṭhite āpatti pācittiyassa.

Jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñcanto dve āpattiyo āpajjati. Siñcati, payoge dukkaṭaṃ; siñcite āpatti pācittiyassa.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

167. Asammato bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.

Atthaṅgate sūriye bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.

Bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadanto dve āpattiyo āpajjati. Ovadati, payoge dukkaṭaṃ; ovadite āpatti pācittiyassa.

‘‘Āmisahetu bhikkhū bhikkhuniyo ovadantī’’ti bhaṇanto dve āpattiyo āpajjati. Bhaṇati, payoge dukkaṭaṃ; bhaṇite āpatti pācittiyassa.

Aññātikāya bhikkhuniyā cīvaraṃ dento dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne āpatti pācittiyassa.

Aññātikā bhikkhuniyā cīvaraṃ sibbento dve āpattiyo āpajjati. Sibbeti, payoge dukkaṭaṃ; ārāpathe ārāpathe āpatti pācittiyassa.

Bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.

Bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruhanto dve āpattiyo āpajjati. Abhiruhati, payoge dukkaṭaṃ; abhiruḷhe āpatti pācittiyassa.

Jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjanto dve āpattiyo āpajjati. ‘‘Bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Ovādavaggo tatiyo.

4. Bhojanavaggo

168. Tatuttari āvasathapiṇḍaṃ bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Gaṇabhojanaṃ bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Paramparabhojanaṃ bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Dvattipattapūre pūve paṭiggahetvā tatuttari paṭiggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite āpatti pācittiyassa.

Bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati . Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavārento dve āpattiyo āpajjati. Tassa vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; bhojanapariyosāne āpatti pācittiyassa.

Vikāle khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. Khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā bhuñjanto dve āpattiyo āpajjati. Khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Paṇītabhojanāni attano atthāya viññāpetvā bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Adinnaṃ mukhadvāraṃ āhāraṃ āharanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhojanavaggo catuttho.

5. Acelakavaggo

169. Acelakassa, vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dento dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne āpatti pācittiyassa.

Bhikkhuṃ – ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassa dāpetvā vā adāpetvā vā uyyojento dve āpattiyo āpajjati. Uyyojeti, payoge dukkaṭaṃ; uyyojite āpatti pācittiyassa.

Sabhojane kule anupakhajja nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappento dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Nimantito sabhatto samāno purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Tatuttari bhesajjaṃ viññāpento dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite āpatti pācittiyassa.

Uyyuttaṃ senaṃ dassanāya gacchanto dve āpattiyo āpajjati . Gacchati, āpatti dukkaṭassa; yattha ṭhito passati, āpatti pācittiyassa.

Atirekatirattaṃ senāya vasanto dve āpattiyo āpajjati. Vasati, payoge dukkaṭaṃ; vasite āpatti pācittiyassa.

Uyyodhikaṃ gacchanto dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhito passati, āpatti pācittiyassa.

Acelakavaggo pañcamo.

6. Surāmerayavaggo

170. Majjaṃ pivanto dve āpattiyo āpajjati. ‘‘Pivissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Bhikkhuṃ aṅgulipatodakena hāsento dve āpattiyo āpajjati. Hāseti, payoge dukkaṭaṃ; hasite āpatti pācittiyassa.

Udake kīḷanto dve āpattiyo āpajjati. Heṭṭhāgopphake udake kīḷati, āpatti dukkaṭassa; uparigopphake kīḷati, āpatti pācittiyassa.

Anādariyaṃ karonto dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate āpatti pācittiyassa.

Bhikkhuṃ bhiṃsāpento dve āpattiyo āpajjati. Bhiṃsāpeti, payoge dukkaṭaṃ; bhiṃsāpite āpatti pācittiyassa.

Jotiṃ samādahitvā visibbento dve āpattiyo āpajjati. Samādahati , payoge dukkaṭaṃ; samādahite āpatti pācittiyassa.

Orenaddhamāsaṃ nahāyanto dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne āpatti pācittiyassa.

Anādiyitvā tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.

Bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.

Bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidhento dve āpattiyo āpajjati. Apanidheti, payoge dukkaṭaṃ; apanidhite āpatti pācittiyassa.

Surāmerayavaggo chaṭṭho.

7. Sappāṇakavaggo

171. Sañcicca pāṇaṃ jīvitā voropento kati āpattiyo āpajjati? Sañcicca pāṇaṃ jīvitā voropento catasso āpattiyo āpajjati. Anodissa opātaṃ khaṇati – ‘‘yo koci papatitvā marissatī’’ti, āpatti dukkaṭassa; manusso tasmiṃ papatitvā marati, āpatti pārājikassa; yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatitvā marati, āpatti thullaccayassa; tiracchānagato tasmiṃ papatitvā marati, āpatti pācittiyassa – sañcicca pāṇaṃ jīvitā voropento imā catasso āpattiyo āpajjati.

Jānaṃ sappāṇakaṃ udakaṃ paribhuñjanto dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte āpatti pācittiyassa.

Jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭento dve āpattiyo āpajjati. Ukkoṭeti, payoge dukkaṭaṃ; ukkoṭite āpatti pācittiyassa.

Bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādento ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Jānaṃ ūnavīsativassaṃ puggalaṃ upasampādento dve āpattiyo āpajjati. Upasampādeti, payoge dukkaṭaṃ; upasampādite āpatti pācittiyassa.

Jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.

Mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanto dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne āpatti pācittiyassa.

Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto dve āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; kammavācāpariyosāne āpatti pācittiyassa.

Jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjanto dve āpattiyo āpajjati. Sambhuñjati, payoge dukkaṭaṃ; sambhutte āpatti pācittiyassa.

Jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpento dve āpattiyo āpajjati. Upalāpeti, payoge dukkaṭaṃ; upalāpite āpatti pācittiyassa.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

172. Bhikkhūhi sahadhammikaṃ vuccamāno – ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchissāmī’’ti bhaṇanto dve āpattiyo āpajjati. Bhaṇati, payoge dukkaṭaṃ; bhaṇite āpatti pācittiyassa.

Vinayaṃ vivaṇṇento dve āpattiyo āpajjati. Vivaṇṇeti, payoge dukkaṭaṃ; vivaṇṇite āpatti pācittiyassa.

Mohento dve āpattiyo āpajjati. Anāropite mohe moheti, āpatti dukkaṭassa; āropite mohe moheti, āpatti pācittiyassa.

Bhikkhussa kupito anattamano pahāraṃ dento dve āpattiyo āpajjati. Paharati, payoge dukkaṭaṃ; pahate āpatti pācittiyassa .

Bhikkhussa kupito anattamano talasattikaṃ uggiranto dve āpattiyo āpajjati. Uggirati, payoge dukkaṭaṃ; uggirite āpatti pācittiyassa.

Bhikkhuṃ amūlakena saṅghādisesena anuddhaṃsento dve āpattiyo āpajjati. Anuddhaṃseti, payoge dukkaṭaṃ; anuddhaṃsite āpatti pācittiyassa.

Bhikkhussa sañcicca kukkuccaṃ upadahanto dve āpattiyo āpajjati. Upadahati, payoge dukkaṭaṃ; upadahite āpatti pācittiyassa.

Bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭhanto dve āpattiyo āpajjati. ‘‘Sossāmī’’ti gacchati, āpatti dukkaṭassa; yattha ṭhito suṇāti, āpatti pācittiyassa.

Dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite āpatti pācittiyassa.

Saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkamanto dve āpattiyo āpajjati. Parisāya hatthapāsaṃ vijahantassa āpatti dukkaṭassa; vijahite āpatti pācittiyassa.

Samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjanto dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite āpatti pācittiyassa.

Jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmento dve āpattiyo āpajjati. Pariṇāmeti, payoge dukkaṭaṃ; pariṇāmite āpatti pācittiyassa.

Sahadhammikavaggo aṭṭhamo.

9. Rājavaggo

173. Pubbe appaṭisaṃvidito rañño antepuraṃ pavisanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Ratanaṃ uggaṇhanto dve āpattiyo āpajjati. Gaṇhāti, payoge dukkaṭaṃ; gahite āpatti pācittiyassa.

Santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisanto dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ mañcaṃ vā pīṭhaṃ vā kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ nisīdanaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ kaṇḍuppaṭicchādiṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Pamāṇātikkantaṃ vassikasāṭikaṃ kārāpento dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa.

Cīvaraṃ kārāpento kati āpattiyo āpajjati? Sugatacīvarappamāṇaṃ cīvaraṃ kārāpento dve āpattiyo āpajjati. Kārāpeti , payoge dukkaṭaṃ; kārāpite āpatti pācittiyassa – sugatacīvarappamāṇaṃ cīvaraṃ kārāpento imā dve āpattiyo āpajjati.

Rājavaggo navamo. Khuddakā niṭṭhitā.

5. Pāṭidesanīyakaṇḍaṃ

174. Aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati? Aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa – aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto imā dve āpattiyo āpajjati.

Bhikkhuniyā vosāsantiyā na nivāretvā bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanto dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto kati āpattiyo āpajjati? Āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto dve āpattiyo āpajjati . Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa – āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā bhuñjanto imā dve āpattiyo āpajjati.

Cattāro pāṭidesanīyā niṭṭhitā.

6. Sekhiyakaṇḍaṃ

1. Parimaṇḍalavaggo

175. Anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento kati āpattiyo āpajjati? Anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ – anādariyaṃ paṭicca purato vā pacchato vā olambento nivāsento imaṃ ekaṃ āpattiṃ āpajjati.

…Anādariyaṃ paṭicca purato vā pacchato vā olambento pārupanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca kāyaṃ vivaritvā antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca hatthaṃ vā pādaṃ vā kīḷāpento antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca tahaṃ tahaṃ olokento antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ukkhittakāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ukkhittakāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Parimaṇḍalavaggo paṭhamo.

2. Ujjagghikavaggo

176. …Anādariyaṃ paṭicca ujjagghikāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ujjagghikāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karonto antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Ujjagghikavaggo dutiyo.

3. Khambhakatavaggo

177. …Anādariyaṃ paṭicca khambhakato antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca khambhakato antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca oguṇṭhito antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca oguṇṭhito antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ukkuṭikāya antaraghare gacchanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca pallatthikāya antaraghare nisīdanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sūpaññeva bahuṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca thūpīkataṃ piṇḍapātaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Khambhakatavaggo tatiyo.

4. Piṇḍapātavaggo

178. …Anādariyaṃ paṭicca asakkaccaṃ piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca tahaṃ tahaṃ olokento piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sūpaññeva bahuṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca thūpakato omadditvā piṇḍapātaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sūpaṃ vā byañjanaṃ vā odanena paṭicchādento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ujjhānasaññī paresaṃ pattaṃ olokento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca mahantaṃ kabaḷaṃ karonto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca dīghaṃ ālopaṃ karonto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Piṇḍapātavaggo catuttho.

5. Kabaḷavaggo

179. …Anādariyaṃ paṭicca anāhaṭe kabaḷe mukhadvāraṃ vivaranto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca bhuñjamāno sabbaṃ hatthaṃ mukhe pakkhipanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sakabaḷena mukhena byāharanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca piṇḍukkhepakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca kabaḷāvacchedakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca avagaṇḍakārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca hatthaniddhunakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sitthāvakārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca jivhānicchārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca capucapukārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Kabaḷavaggo pañcamo.

6. Surusuruvaggo

180. …Anādariyaṃ paṭicca surusurukārakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca hatthanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca pattanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca oṭṭhanillehakaṃ bhuñjanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sāmisena hatthena pānīyathālakaṃ paṭiggaṇhanto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca chattapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca daṇḍapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca satthapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca āvudhapāṇissa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Surusuruvaggo chaṭṭho.

7. Pādukavaggo

181. …Anādariyaṃ paṭicca pādukāruḷhassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca upāhanāruḷhassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca yānagatassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca sayanagatassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca pallatthikāya nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca veṭhitasīsassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca oguṇṭhitasīsassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca chamāyaṃ nisīditvā āsane nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca nīce āsane nisīditvā ucce āsane nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ṭhito nisinnassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca pacchato gacchanto purato gacchantassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca uppathena gacchanto pathena gacchantassa dhammaṃ desento ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca ṭhito uccāraṃ vā passāvaṃ vā karonto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

…Anādariyaṃ paṭicca harite uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo āpajjati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ – anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati.

Pādukavaggo sattamo.

Sekhiyā niṭṭhitā.

Katāpattivāro niṭṭhito dutiyo.

3. Vipattivāro

182. Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati – ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo.

4. Saṅgahitavāro

183. Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā – dukkaṭāpattikkhandhena.

Saṅgahitavāro niṭṭhito catuttho.

5. Samuṭṭhānavāro

184. Methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti [samuṭṭhahanti (sī. syā.)]? Methunaṃ dhammaṃ paṭisevantassa āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato.

Samuṭṭhānavāro niṭṭhito pañcamo.

6. Adhikaraṇavāro

185. Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Methunaṃ dhammaṃ paṭisevantassa āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.

Adhikaraṇavāro niṭṭhito chaṭṭho.

7. Samathavāro

186. Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ katihi samathehi sammanti? Methunaṃ dhammaṃ paṭisevantassa āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ samathānaṃ katihi samathehi sammati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karontassa āpatti sattannaṃ samathānaṃ tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samathavāro niṭṭhito sattamo.

8. Samuccayavāro

187. Methunaṃ dhammaṃ paṭisevanto kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭisevanto tisso āpattiyo āpajjati. Akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa – methunaṃ dhammaṃ paṭisevanto imā tisso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti, sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā, channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto kati āpattiyo āpajjati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ – anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karonto imaṃ ekaṃ āpattiṃ āpajjati.

Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati, sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā, channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti, catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ, sattannaṃ, samathānaṃ katihi samathehi sammati? Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati – ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā – dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samuccayavāro niṭṭhito aṭṭhamo.

Ime aṭṭha vārā sajjhāyamaggena likhitā.

Tassuddānaṃ –

Katthapaññatti kati ca, vipattisaṅgahena ca;

Samuṭṭhānādhikaraṇā samatho, samuccayena cāti.

1. Katthapaññattivāro

1. Pārājikakaṇḍaṃ

188. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññattaṃ, kaṃ ārabbha, kismiṃ vatthusmiṃ…pe… kenābhatanti?

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena methunaṃ dhammaṃ paṭisevanapaccayā pārājikaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Sudinnaṃ kalandaputtaṃ ārabbha. Kismiṃ vatthusminti? Sudinno kalandaputto purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti, dve anupaññattiyo. Anuppannapaññatti tasmiṃ natthi. Sabbattha paññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Sādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ubhatopaññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Dutiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Pārājikāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe… kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye. …pe…;

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

189. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena adinnaṃ ādiyanapaccayā pārājikaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Dhaniyaṃ kumbhakāraputtaṃ ārabbha. Kismiṃ vatthusminti? Dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyi, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

190. Sañcicca manussaviggahaṃ jīvitā voropanapaccayā pārājikaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū aññamaññaṃ jīvitā voropesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

191. Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā pārājikaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Vaggumudātīriye bhikkhū ārabbha. Kismiṃ vatthusminti? Vaggumudātīriyā bhikkhū gihīnaṃ aññamaññassa uttarimanussadhammassa vaṇṇaṃ bhāsiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Cattāro pārājikā niṭṭhitā.

2. Saṅghādisesakaṇḍādi

192. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvāasuciṃ mocanapaccayā saṅghādiseso kattha paññatto, kaṃ ārabbha, kismiṃ vatthusmiṃ…pe… kenābhatanti?

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ seyyasakaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā seyyasako upakkamitvā asuciṃ mocesi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti, ekā anupaññatti. Anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Tatiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Saṅghādisesāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe… kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye. …pe…;

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmaṃ duṭṭhullāhi vācāhi obhāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Sañcarittaṃ samāpajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ udāyiṃ ārabbha. Kismiṃ vatthusminti? Āyasmā udāyī sañcarittaṃ samāpajji, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā vācato samuṭṭhāti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Saññācikāya kuṭiṃ kārāpanapaccayā saṅghādiseso kattha paññattoti ? Āḷaviyaṃ paññatto. Kaṃ ārabbhāti? Āḷavake bhikkhū ārabbha. Kismiṃ vatthusminti? Āḷavakā bhikkhū saññācikāya kuṭiyo kārāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Mahallakaṃ vihāraṃ kārāpanapaccayā saṅghādiseso kattha paññattoti? Kosambiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Mettiyabhūmajake bhikkhū ārabbha. Kismiṃ vatthusminti? Mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Mettiyabhūmajake bhikkhū ārabbha. Kismiṃ vatthusminti? Mettiyabhūmajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Devadattaṃ ārabbha. Kismiṃ vatthusminti? Devadatto samaggassa saṅghassa bhedāya parakkami, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Bhedakānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Rājagahe paññatto. Kaṃ ārabbhāti? Sambahule bhikkhū ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā ahesuṃ vaggavādakā, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ eke samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Kosambiyaṃ paññatto. Kaṃ ārabbhāti? Āyasmantaṃ channaṃ ārabbha. Kismiṃ vatthusminti? Āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Assajipunabbasuke bhikkhū ārabbha. Kismiṃ vatthusminti? Assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā dukkaṭaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiye bhikkhū ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhū udake uccārampi passāvampi kheḷampi akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Katthapaññattivāro niṭṭhito paṭhamo.

2. Katāpattivāro

1. Pārājikakaṇḍaṃ

193. Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati ? Methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati – akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa ; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ – methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati.

Adinnaṃ ādiyanapaccayā kati āpattiyo āpajjati? Adinnaṃ ādiyanapaccayā tisso āpattiyo āpajjati. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti pārājikassa; atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti thullaccayassa; māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ ādiyati, āpatti dukkaṭassa – adinnaṃ ādiyanapaccayā imā tisso āpattiyo āpajjati.

Sañcicca manussaviggahaṃ jīvitā voropanapaccayā kati āpattiyo āpajjati? Sañcicca manussaviggahaṃ jīvitā voropanapaccayā tisso āpattiyo āpajjati. Manussaṃ odissa opātaṃ khaṇati ‘‘papatitvā marissatī’’ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa – sañcicca manussaviggahaṃ jīvitā voropanapaccayā imā tisso āpattiyo āpajjati.

Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā kati āpattiyo āpajjati? Asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā tisso āpattiyo āpajjati – pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa, ‘‘yo te vihāre vasati so bhikkhu arahā’’ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; na paṭivijānantassa āpatti dukkaṭassa – asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapanapaccayā imā tisso āpattiyo āpajjati.

Cattāro pārājikā niṭṭhitā.

2. Saṅghādisesakaṇḍādi

194. Upakkamitvā asuciṃ mocanapaccayā kati āpattiyo āpajjati? Upakkamitvā asucimocanapaccayā tisso āpattiyo āpajjati – ceteti upakkamati muccati, āpatti saṅghādisesassa; ceteti upakkamati na muccati, āpatti thullaccayassa; payoge dukkaṭaṃ – upakkamitvā asucimocanapaccayā imā tisso āpattiyo āpajjati.

Kāyasaṃsaggaṃ samāpajjanapaccayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ samāpajjanapaccayā pañca āpattiyo āpajjati – avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṅghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ – kāyasaṃsaggaṃ samāpajjanapaccayā imā pañca āpattiyo āpajjati.

Mātugāmaṃ duṭṭhullāhi vācāhi obhāsanapaccayā tisso āpattiyo āpajjati – vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti saṅghādisesassa; vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti thullaccayassa; kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti dukkaṭassa.

Attakāmapāricariyāya vaṇṇaṃ bhāsanapaccayā tisso āpattiyo āpajjati – mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṅghādisesassa; paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa; tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.

Sañcarittaṃ samāpajjanapaccayā tisso āpattiyo āpajjati – paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṅghādisesassa; paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa; paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa.

Saññācikāya kuṭiṃ kārāpanapaccayā tisso āpattiyo āpajjati – kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ [ekapiṇḍe (syā.)] anāgate āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

Mahallakaṃ vihāraṃ kārāpanapaccayā tisso āpattiyo āpajjati – kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsanapaccayā tisso āpattiyo āpajjati – anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsanapaccayā tisso āpattiyo āpajjati – anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

Saṅghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati – ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati – ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati – ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati – ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ – anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati.

Katāpattivāro niṭṭhito dutiyo.

3. Vipattivāro

195. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ siyā ācāravipattiṃ…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati – ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo.

4. Saṅgahitavāro

196. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā – dukkaṭāpattikkhandhena.

Saṅgahitavāro niṭṭhito catuttho.

5. Samuṭṭhānavāro

197. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Samuṭṭhānavāro niṭṭhito pañcamo.

6. Adhikaraṇavāro

198. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ.

Adhikaraṇavāro niṭṭhito chaṭṭho.

7. Samathavāro

199. Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ katihi samathehi sammanti? Methunaṃ dhammaṃ paṭisevanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca; siyā sammukhāvinayena tiṇavatthārakena ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ samathānaṃ katihi samathehi sammati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā āpatti sattannaṃ samathānaṃ tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena cāti.

Samathavāro niṭṭhito sattamo.

8. Samuccayavāro

200. Methunaṃ dhammaṃ paṭisevanapaccayā kati āpattiyo āpajjati? Methunaṃ dhammaṃ paṭisevanapaccayā catasso āpattiyo āpajjati. Akkhāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti pārājikassa; yebhuyyena khāyite sarīre methunaṃ dhammaṃ paṭisevati, āpatti thullaccayassa; vaṭṭakate mukhe acchupantaṃ aṅgajātaṃ paveseti, āpatti dukkaṭassa; jatumaṭṭhake pācittiyaṃ – methunaṃ dhammaṃ paṭisevanapaccayā imā catasso āpattiyo āpajjati. Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ, tīhi samathehi sammanti – siyā sammukhāvinayena ca, paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā kati āpattiyo āpajjati? Anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā ekaṃ āpattiṃ āpajjati. Dukkaṭaṃ – anādariyaṃ paṭicca udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karaṇapaccayā imaṃ ekaṃ āpattiṃ āpajjati. Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammati? Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati – ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā – dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena cāti.

Samuccayavāro niṭṭhito aṭṭhamo.

Aṭṭhapaccayavārā niṭṭhitā.

Mahāvibhaṅge soḷasamahāvārā niṭṭhitā.

Bhikkhuvibhaṅgamahāvāro niṭṭhito.

Bhikkhunīvibhaṅgo

1. Katthapaññattivāro

1. Pārājikakaṇḍaṃ

201. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattaṃ? Kaṃ ārabbha? Kismiṃ vatthusmiṃ? Atthi tattha paññatti, anupaññatti, anuppannapaññatti? Sabbatthapaññatti, padesapaññatti? Sādhāraṇapaññatti, asādhāraṇapaññatti? Ekatopaññatti, ubhatopaññatti? Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ? Katamena uddesena uddesaṃ āgacchati? Catunnaṃ vipattīnaṃ katamā vipatti? Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammati? Ko tattha vinayo? Ko tattha abhivinayo? Kiṃ tattha pātimokkhaṃ? Kiṃ tattha adhipātimokkhaṃ? Kā vipatti? Kā sampatti? Kā paṭipatti? Kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ? Kā sikkhanti? Kā sikkhitasikkhā? Kattha ṭhitaṃ? Kā dhārenti? Kassa vacanaṃ? Kenābhatanti?

202. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ pañcamaṃ pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sundarīnandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti anupaññatti anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti , padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Dutiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Pārājikāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Ekena samuṭṭhāne samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato. Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti? Āpattādhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammatīti? Dvīhi samathehi sammati – sammukhāvinayena ca paṭiññātakaraṇena ca. Ko tattha vinayo, ko tattha abhivinayoti? Paññatti vinayo, vibhatti abhivinayo. Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhanti? Paññatti pātimokkhaṃ, vibhatti adhipātimokkhaṃ. Kā vipattīti? Asaṃvaro vipatti. Kā sampattīti ? Saṃvaro sampatti. Kā paṭipattīti? Na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya sikkhati sikkhāpadesu. [a. ni. 10.31] Kati atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattanti? Dasa atthavase paṭicca bhagavatā bhikkhunīnaṃ pañcamaṃ pārājikaṃ paññattaṃ – saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ bhikkhunīnaṃ niggahāya, pesalānaṃ bhikkhunīnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Kā sikkhantīti? Sekkhā ca puthujjanakalyāṇikā ca sikkhanti. Kā sikkhitasikkhāti? Arahantiyo [arahantā (ka.)] sikkhitasikkhā. Kattha ṭhitanti? Sikkhākāmāsu ṭhitaṃ. Kā dhārentīti? Yāsaṃ vattati tā dhārenti. Kassa vacananti? Bhagavato vacanaṃ arahato sammāsambuddhassa. Kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye.

Tato mahindo iṭṭiyo, uttiyo sambalo tathā;

Bhaddanāmo ca paṇḍito.

Ete nāgā mahāpaññā, jambudīpā idhāgatā;

Vinayaṃ te vācayiṃsu, piṭakaṃ tambapaṇṇiyā.

Nikāye pañca vācesuṃ, satta ceva pakaraṇe;

Tato ariṭṭho medhāvī, tissadatto ca paṇḍito.

Visārado kāḷasumano, thero ca dīghanāmako;

Dīghasumano ca paṇḍito.

Punadeva kāḷasumano, nāgatthero ca buddharakkhito;

Tissatthero ca medhāvī, devatthero ca paṇḍito.

Punadeva sumano medhāvī, vinaye ca visārado;

Bahussuto cūḷanāgo, gajova duppadhaṃsiyo.

Dhammapālitanāmo ca, rohaṇe sādhupūjito;

Tassa sisso mahāpañño, khemanāmo tipeṭako.

Dīpe tārakarājāva paññāya atirocatha;

Upatisso ca medhāvī, phussadevo mahākathī.

Punadeva sumano medhāvī, pupphanāmo bahussuto;

Mahākathī mahāsivo, piṭake sabbattha kovido.

Punadeva upāli medhāvī, vinaye ca visārado;

Mahānāgo mahāpañño, saddhammavaṃsakovido.

Punadeva abhayo medhāvī, piṭake sabbattha kovido;

Tissatthero ca medhāvī, vinaye ca visārado.

Tassa sisso mahāpañño, pupphanāmo bahussuto;

Sāsanaṃ anurakkhanto, jambudīpe patiṭṭhito.

Cūḷābhayo ca medhāvī, vinaye ca visārado;

Tissatthero ca medhāvī, saddhammavaṃsakovido.

Cūḷadevo ca medhāvī, vinaye ca visārado;

Sivatthero ca medhāvī, vinaye sabbattha kovido.

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

203. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena bhikkhunīnaṃ chaṭṭhaṃ pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi gaṇassa ārocesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

204. Bhikkhunīnaṃ sattamaṃ pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

205. Bhikkhunīnaṃ aṭṭhamaṃ pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Aṭṭha pārājikā niṭṭhitā.

Tassuddānaṃ –

Methunādinnādānañca , manussaviggahuttari;

Kāyasaṃsaggaṃ chādeti, ukkhittā aṭṭha vatthukā;

Paññāpesi mahāvīro, chejjavatthū asaṃsayāti.

2. Saṅghādisesakaṇḍaṃ

206. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karontiyā saṅghādiseso kattha paññatto? Kaṃ ārabbha? Kismiṃ vatthusmiṃ…pe… kenābhatanti?

207. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karontiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī ussayavādikā vihari, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ . Katamena uddesena uddesaṃ āgacchatīti? Tatiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Saṅghādisesāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe… kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye. …pe…;

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

208. Coriṃ vuṭṭhāpentiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

209. Ekāya gāmantaraṃ gacchantiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ. Ekā paññatti, tisso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

210. Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

211. Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sundarīnandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

212. ‘‘Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti uyyojentiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ arabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī –‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

213. Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ avaca – ‘‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmī’’ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

214. Kismiñcideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’’ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

215. Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjantīnaṃ saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

216. ‘‘Saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharitthā’’ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī – ‘‘saṃsaṭṭhāva ayye, tumhe viharatha, mā tumhe nānā viharitthā’’ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Dasa saṅghādisesā niṭṭhitā.

Tassuddānaṃ –

Ussayacori gāmantaṃ, ukkhittaṃ khādanena ca;

Kiṃ te kupitā kismiñci, saṃsaṭṭhā ñāyate dasāti.

3. Nissaggiyakaṇḍaṃ

217. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena pattasannicayaṃ karontiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo pattasannicayaṃ akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Aññaṃ viññāpetvā aññaṃ viññāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī aññaṃ viññāpetvā aññaṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Aññaṃ cetāpetvā aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī aññaṃ cetāpetvā aññaṃ cetāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ katthaṃ paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti ? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena saṅghikena saññācikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo aññadatthikena parikkhārena aññuddisikena mahājanikena saññācikena aññaṃ cetāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī aññadatthikena parikkhārena aññuddisikena puggalikena saññācikena aññaṃ cetāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Atirekacatukkaṃsaparamaṃ garupāvuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī rājānaṃ kambalaṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāvuraṇaṃ cetāpentiyā nissaggiyaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī rājānaṃ khomaṃ viññāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti …pe….

Dvādasa nissaggiyā pācittiyā niṭṭhitā.

Tassuddānaṃ –

Pattaṃ akālaṃ kālañca, parivatte ca viññāpe;

Cetāpetvā aññadatthi, saṅghikañca mahājanikaṃ;

Saññācikā puggalikā, catukkaṃsaḍḍhateyyakāti.

4. Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

218. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena lasuṇaṃ khādantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī na mattaṃ jānitvā lasuṇaṃ harāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti eḷakalomake…pe….

Sambādhe lomaṃ saṃharāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo sambādhe lomaṃ saṃharāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Talaghātake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Dve bhikkhuniyo ārabbha. Kismiṃ vatthusminti ? Dve bhikkhuniyo talaghātakaṃ akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Jatumaṭṭhake pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī jatumaṭṭhakaṃ ādiyi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantiyā pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī atigambhīraṃ udakasuddhikaṃ ādiyi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī bhikkhussa bhuñjantassa pānīyena ca vidhūpanena ca upatiṭṭhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo āmakadhaññaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe [tirokuḍḍe (sī. syā.)] chaḍḍentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī uccāraṃ [uccārampi passāvampi saṅkārampi vighāsampi (ka.)] tirokuṭṭe chaḍḍesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo uccārampi passāvampi saṅkārampi vighāsampi harite chaḍḍesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo naccampi gītampi vāditampi dassanāya agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Lasuṇavaggo paṭhamo.

2. Rattandhakāravaggo

219. Rattandhakāre appadīpe purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – theyyasatthake…pe….

Paṭicchanne okāse purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – theyyasatthake…pe….

Ajjhokāse purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti ? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī ajjhokāse purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – theyyasatthake…pe….

Rathikā vā [rathiyāya vā (ka.)] byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekāya santiṭṭhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī rathikāyapi byūhepi siṅghāṭakepi purisena saddhiṃ ekenekā santiṭṭhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – theyyasatthake…pe….

Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkāmi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane abhinisīdi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā abhinisīdiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Duggahitena dūpadhāritena paraṃ ujjhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī duggahitena dūpadhāritena paraṃ ujjhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī attānampi parampi nirayenapi brahmacariyenapi abhisapi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Attānaṃ vadhitvā vadhitvā rodantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī attānaṃ vadhitvā vadhitvā rodi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Rattandhakāravaggo dutiyo.

3. Nahānavaggo

220. Naggāya nahāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo naggā nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo appamāṇikāyo udakasāṭikāyo dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentiyā na sibbāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī bhikkhuniyā cīvaraṃ visibbāpetvā neva sibbesi na sibbāpanāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Pañcāhikaṃ saṅghāṭicāraṃ atikkāmentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo bhikkhunīnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti kathinake…pe….

Cīvarasaṅkamanīyaṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī aññatarāya bhikkhuniyā cīvaraṃ anāpucchā pārupi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Gaṇassa cīvaralābhaṃ antarāyaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī gaṇassa cīvaralābhaṃ antarāyaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantiyā pācittiyaṃ kattha paññattanti. Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī dhammikaṃ cīvaravibhaṅgaṃ paṭibāhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī agārikassa samaṇacīvaraṃ adāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti…pe….

Dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī dubbalacīvarapaccāsāya cīvarakālasamayaṃ atikkāmesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Dhammikaṃ kathinuddhāraṃ paṭibāhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha . Kismiṃ vatthusminti? Thullanandā bhikkhunī dhammikaṃ kathinuddhāraṃ paṭibāhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Nahānavaggo tatiyo.

4. Tuvaṭṭavaggo

221. Dvinnaṃ bhikkhunīnaṃ ekamañce tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo dve ekamañce tuvaṭṭesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Dvinnaṃ bhikkhunīnaṃ ekattharaṇapāvuraṇe tuvaṭṭentīnaṃ pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo dve ekattharaṇapāvuraṇā tuvaṭṭesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Bhikkhuniyā sañcicca aphāsuṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī bhikkhuniyā sañcicca aphāsuṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Dukkhitaṃ sahajīviniṃ neva upaṭṭhentiyā na upaṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī dukkhitaṃ sahajīviniṃ neva upaṭṭhesi na upaṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Bhikkhuniyā upassayaṃ datvā kupitāya anattamanāya nikkaḍḍhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Saṃsaṭṭhāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī saṃsaṭṭhā vihari, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāya cārikaṃ carantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikāyo cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Antovassaṃ cārikaṃ carantiyā pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo antovassaṃ cārikaṃ cariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Vassaṃvuṭṭhāya [vassaṃvutthāya (sī. syā.)] bhikkhuniyā cārikaṃ na pakkamantiyā pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti? Sambahulā bhikkhuniyo vassaṃvuṭṭhā cārikaṃ na pakkamiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

222. Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo rājāgārampi cittāgārampi dassanāya agamaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Āsandiṃ vā pallaṅkaṃ vā paribhuñjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo āsandimpi pallaṅkampi paribhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Suttaṃ kantantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo suttaṃ kantiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Gihiveyyāvaccaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo gihiveyyāvaccaṃ akaṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Bhikkhuniyā ‘‘ehāyye imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānāya ‘‘sādhū’’ti paṭissuṇitvā neva vūpasamentiyā na vūpasamāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī bhikkhuniyā – ‘‘ehāyye, imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā neva vūpasamesi na vūpasamāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī agārikassa sahatthā khādanīyampi bhojanīyampi adāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Āvasathacīvaraṃ anissajjitvā paribhuñjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī āvasathacīvaraṃ anissajjitvā paribhuñji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Āvasathaṃ anissajjitvā cārikaṃ pakkamantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī āvasathaṃ anissajjitvā cārikaṃ pakkāmi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Tiracchānavijjaṃ pariyāpuṇantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo tiracchānavijjaṃ pariyāpuṇiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – padasodhamme…pe….

Tiracchānavijjaṃ vācentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti. Chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – padasodhamme…pe….

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

223. Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo ārāmaṃ anāpucchā pavisiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, dve anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Bhikkhuṃ akkosantiyā paribhāsantiyā pācittiyaṃ kattha paññattanti? Vesāliyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo āyasmantaṃ upāliṃ akkosiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Caṇḍīkatāya gaṇaṃ paribhāsantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī caṇḍīkatāya gaṇaṃ paribhāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Nimantitāya vā pavāritāya vā khādanīyaṃ vā bhojanīyaṃ vā aññatra bhuñjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo bhuttāviniyo pavāritā aññatra bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Kulaṃ maccharāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī kulaṃ maccharāyi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Abhikkhuke āvāse vassaṃ vasantiyā pācittiyaṃ kattha paññattanti ? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo abhikkhuke āvāse vassaṃ vasiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Vassaṃvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi na pavārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo vassaṃvuṭṭhā bhikkhusaṅghaṃ [bhikkhunisaṃghe (ka.)] na pavāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Ovādāya vā saṃvāsāya vā na gacchantiyā pācittiyaṃ kattha paññattanti? Sakkesu paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo ovādaṃ na gacchiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Uposathampi na pucchantiyā ovādampi na yācantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo uposathampi na pucchiṃsu ovādampi na yāciṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ [ruhitaṃ (sī. syā.)] vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekāya bhedāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī pasākhe jātaṃ gaṇḍaṃ purisena saddhiṃ ekenekā bhedāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

224. Gabbhiniṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ . Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo gabbhiniṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Pāyantiṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo pāyantiṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo ūnadvādasavassaṃ gihigataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpesuṃ , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantiyā na anuggaṇhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggahesi na anuggaṇhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentiyā na vūpakāsāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī sahajīviniṃ vuṭṭhāpetvā neva vūpakāsesi na vūpakāsāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Gabbhinivaggo sattamo.

8. Kumārībhūtavaggo

225. Ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti? Sambahulā bhikkhuniyo ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Ūnadvādasavassāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo ūnadvādasavassā vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Paripuṇṇadvādasavassāya saṅghena asammatāya vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti – dutiyapārājike…pe….

‘‘Alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti vuccamānāya ‘‘sādhū’’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī ‘‘alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajji, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Sikkhamānaṃ – ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā neva vuṭṭhāpentiyā na vuṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī sikkhamānaṃ – ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā neva vuṭṭhāpesi na vuṭṭhāpanāya ussukkaṃ akāsi , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Sikkhamānaṃ – ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā neva vuṭṭhāpentiyā na vuṭṭhāpanāya ussukkaṃ karontiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī sikkhamānaṃ – ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā neva vuṭṭhāpesi na vuṭṭhāpanāya ussukkaṃ akāsi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī mātāpitūhipi sāmikenāpi ananuññātaṃ sikkhamānaṃ vuṭṭhāpesi , tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti – siyā vācato samuṭṭhāti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Rājagahe paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī pārivāsikachandadānena sikkhamānaṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Anuvassaṃ vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo anuvassaṃ vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Ekaṃ vassaṃ dve vuṭṭhāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo ekaṃ vassaṃ dve vuṭṭhāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Kumārībhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

226. Chattupāhanaṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo chattupāhanaṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Yānena yāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo yānena yāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Saṅghāṇiṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī saṅghāṇiṃ dhāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Itthālaṅkāraṃ dhārentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo itthālaṅkāraṃ dhāresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Gandhavaṇṇakena nahāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo gandhavaṇṇakena nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Vāsitakena piññākena nahāyantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo vāsitakena piññākena nahāyiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Bhikkhuniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo bhikkhuniyā ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Sikkhamānā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo sikkhamānāya ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Sāmaṇeriyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha . Kismiṃ vatthusminti? Sambahulā bhikkhuniyo sāmaṇeriyā ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Gihiniyā ummaddāpentiyā parimaddāpentiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo gihiniyā ummaddāpesuṃ parimaddāpesuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – eḷakalomake…pe….

Bhikkhussa purato anāpucchā āsane nisīdantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo bhikkhussa purato anāpucchā āsane nisīdiṃsu, tasmiṃ vatthusmiṃ . Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – kathinake…pe….

Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo anokāsakataṃ bhikkhuṃ pañhaṃ pucchiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – padasodhamme…pe….

Asaṅkaccikāya [asaṅkacchikāya (syā.)] gāmaṃ pavisantiyā pācittiyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī asaṅkaccikā gāmaṃ pāvisi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato…pe….

Chattupāhanavaggo navamo.

Navavaggakhuddakā niṭṭhitā.

Tassuddānaṃ –

Lasuṇaṃ saṃhare lomaṃ, talamaṭṭhañca suddhikaṃ;

Bhuñjantāmakadhaññānaṃ, dve vighāsena dassanā.

Andhakāre paṭicchanne, ajjhokāse rathikāya ca;

Pure pacchā vikāle ca, duggahi niraye vadhi.

Naggodakā visibbetvā, pañcāhikaṃ saṅkamanīyaṃ;

Gaṇaṃ vibhaṅgasamaṇaṃ, dubbalaṃ kathinena ca.

Ekamañcattharaṇena, sañcicca sahajīvinī;

Datvā saṃsaṭṭhaanto ca, tirovassaṃ na pakkame.

Rājā āsandi suttañca, gihi vūpasamena ca;

Dade cīvarāvasathaṃ, pariyāpuṇañca vācaye.

Ārāmakkosacaṇḍī ca, bhuñjeyya kulamaccharī;

Vāse pavāraṇovādaṃ, dve dhammā pasākhena ca.

Gabbhī pāyantī cha dhamme, asammatūnadvādasa;

Paripuṇṇañca saṅghena, saha vuṭṭhā cha pañca ca.

Kumārī dve ca saṅghena, dvādasa sammatena ca;

Alaṃ sace ca dvevassaṃ, saṃsaṭṭhā sāmikena ca.

Pārivāsikānuvassaṃ, duve vuṭṭhāpanena ca;

Chattayānena saṅghāṇi, itthālaṅkāravaṇṇake.

Piññākabhikkhunī ceva, sikkhā ca sāmaṇerikā;

Gihi bhikkhussa purato, anokāsaṃ saṅkaccikāti.

Tesaṃ vaggānaṃ uddānaṃ –

Lasuṇandhakārā nhānā, tuvaṭṭā cittagārakā;

Ārāmaṃ gabbhinī ceva, kumārī chattupāhanāti.

5. Pāṭidesanīyakaṇḍaṃ

227. Sappiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo sappiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Telaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo telaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Madhuṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo madhuṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Phāṇitaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo phāṇitaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Macchaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo macchaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Maṃsaṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo. Maṃsaṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Khīraṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo khīraṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe….

Dadhiṃ viññāpetvā bhuñjantiyā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti – siyā kāyato samuṭṭhāti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca cittato ca samuṭṭhāti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Aṭṭha pāṭidesanīyā niṭṭhitā.

Tassuddānaṃ –

Sappiṃ telaṃ madhuñceva, phāṇitaṃ macchameva ca;

Maṃsaṃ khīraṃ dadhiñcāpi, viññāpetvāna bhikkhunī;

Pāṭidesanīyā aṭṭha, sayaṃ buddhena desitāti.

Ye sikkhāpadā bhikkhuvibhaṅge vitthāritā te saṃkhittā

Bhikkhunivibhaṅge.

Katthapaññattivāro niṭṭhito paṭhamo.

2. Katāpattivāro

1. Pārājikakaṇḍaṃ

228. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati? Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati . Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa; kāyapaṭibaddhaṃ gahaṇaṃ sādiyati, āpatti dukkaṭassa – avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati.

Vajjappaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī kati āpattiyo āpajjati? Vajjappaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī tisso āpattiyo āpajjati. Jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa – vajjappaṭicchādikā bhikkhunī vajjaṃ paṭicchādentī imā tisso āpattiyo āpajjati.

Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī kati āpattiyo āpajjati? Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti pārājikassa – ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī imā tisso āpattiyo āpajjati.

Aṭṭhamaṃ vatthuṃ paripūrentī kati āpattiyo āpajjati? Aṭṭhamaṃ vatthuṃ paripūrentī tisso āpattiyo āpajjati. Purisena – ‘‘itthannāmaṃ okāsaṃ [itthannāmaṃ gahanaṃ (sī.), itthannāmaṃ gabbhaṃ (syā.)] āgacchā’’ti vuttā gacchati, āpatti dukkaṭassa; purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa; aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa – aṭṭhamaṃ vatthuṃ paripūrentī imā tisso āpattiyo āpajjati.

Pārājikā niṭṭhitā.

2. Saṅghādisesakaṇḍaṃ

229. Ussayavādikā bhikkhunī aḍḍaṃ karontī tisso āpattiyo āpajjati. Ekassa āroceti, āpatti dukkaṭassa; dutiyassa āroceti, āpatti thullaccayassa; aḍḍapariyosāne āpatti saṅghādisesassa.

Coriṃ vuṭṭhāpentī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Ekā gāmantaraṃ gacchantī tisso āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti thullaccayassa; dutiyaṃ pādaṃ atikkāmeti, āpatti saṅghādisesassa .

Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osārentī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjantī tisso āpattiyo āpajjati. ‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti thullaccayassa; ajjhohāre ajjhohāre āpatti saṅghādisesassa; udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

‘‘Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā, taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti uyyojentī tisso āpattiyo āpajjati. Tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti thullaccayassa; bhojanapariyosāne āpatti saṅghādisesassa.

Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā ; kammavācāpariyosāne āpatti saṅghādisesassa.

Kismiñcideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Saṃsaṭṭhā bhikkhuniyo yāvatatiyaṃ samanubhāsanāya na paṭinissajjantiyo tisso āpattiyo āpajjanti. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

‘‘Saṃsaṭṭhāva, ayye, tumhe viharatha. Mā tumhe nānā viharitthā’’ti uyyojentī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Saṅghādisesā niṭṭhitā.

3. Nissaggiyakaṇḍaṃ

230. Pattasannicayaṃ karontī ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.

Akālacīvaraṃ ‘‘kālacīvara’’nti adhiṭṭhahitvā bhājāpentī dve āpattiyo āpajjati. Bhājāpeti, payoge dukkaṭaṃ; bhājāpite nissaggiyaṃ pācittiyaṃ.

Bhikkhuniyā saddhiṃ cīvaraṃ parivattetvā acchindantī dve āpattiyo āpajjati. Acchindati, payoge dukkaṭaṃ; acchinne nissaggiyaṃ pācittiyaṃ.

Aññaṃ viññāpetvā aññaṃ viññāpentī dve āpattiyo āpajjati. Viññāpeti, payoge dukkaṭaṃ; viññāpite nissaggiyaṃ pācittiyaṃ.

Aññaṃ cetāpetvā aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Aññadatthikena parikkhārena aññuddisikena saṅghikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Aññadatthike parikkhārena aññuddisikena saṅghikena saṃyācikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Aññadatthikena parikkhārena aññuddisikena mahājanikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Aññadatthikena parikkhārena aññuddisikena mahājanikena saṃyācikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Aññadatthikena parikkhārena aññuddisike puggalikena saṃyācikena aññaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Atirekacatukkaṃsaparamaṃ garupāvuraṇaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Atirekaaḍḍhateyyakaṃsaparamaṃ lahupāvuraṇaṃ cetāpentī dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.

Nissaggiyā pācittiyā niṭṭhitā.

4. Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

231. Lasuṇaṃ khādantī dve āpattiyo āpajjati. Khādissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Sambādhe lomaṃ saṃharāpentī dve āpattiyo āpajjati. Saṃharāpeti, payoge dukkaṭaṃ; saṃharāpite āpatti pācittiyassa.

Talaghātakaṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate āpatti pācittiyassa.

Jatumaṭṭhakaṃ ādiyantī dve āpattiyo āpajjati. Ādiyati, payoge dukkaṭaṃ, ādinne āpatti pācittiyassa.

Atirekadvaṅgulapabbaparamaṃ udakasuddhikaṃ ādiyantī dve āpattiyo āpajjati. Ādiyati, payoge dukkaṭaṃ; ādinne āpatti pācittiyassa.

Bhikkhussa bhuñjantassa pānīyena vā vidhūpanena vā upatiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Āmakadhaññaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā tirokuṭṭe vā tiropākāre vā chaḍḍentī dve āpattiyo āpajjati. Chaḍḍeti, payoge dukkaṭaṃ; chaḍḍite āpatti pācittiyassa.

Uccāraṃ vā passāvaṃ vā saṅkāraṃ vā vighāsaṃ vā harite chaḍḍentī dve āpattiyo āpajjati. Chaḍḍeti, payoge dukkaṭaṃ; chaḍḍite āpatti pācittiyassa.

Naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gacchantī dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhitā passati vā suṇāti vā, āpatti pācittiyassa.

Lasuṇavaggo paṭhamo.

2. Rattandhakāravaggo

232. Rattandhakāre appadīpe purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Paṭicchanne okāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Ajjhokāse purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Rathikāya vā byūhe vā siṅghāṭake vā purisena saddhiṃ ekenekā santiṭṭhantī dve āpattiyo āpajjati. Hatthapāse tiṭṭhati, āpatti pācittiyassa; hatthapāsaṃ vijahitvā tiṭṭhati, āpatti dukkaṭassa.

Purebhattaṃ kulāni upasaṅkamitvā āsane nisīditvā sāmike anāpucchā pakkamantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ anovassakaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Pacchābhattaṃ kulāni upasaṅkamitvā sāmike anāpucchā āsane nisīdantī dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne āpatti pācittiyassa.

Vikāle kulāni upasaṅkamitvā sāmike anāpucchā seyyaṃ santharitvā vā santharāpetvā vā abhinisīdantī dve āpattiyo āpajjati. Abhinisīdati, payoge dukkaṭaṃ; abhinisinne āpatti pācittiyassa.

Duggahitena dūpadhāritena paraṃ ujjhāpentī dve āpattiyo āpajjati. Ujjhāpeti, payoge dukkaṭaṃ; ujjhāpite āpatti pācittiyassa.

Attānaṃ vā paraṃ vā nirayena vā brahmacariyena vā abhisapantī dve āpattiyo āpajjati. Abhisapati, payoge dukkaṭaṃ; abhisapite āpatti pācittiyassa.

Attānaṃ vadhitvā vadhitvā rodantī dve āpattiyo āpajjati. Vadhati rodati, āpatti pācittiyassa; vadhati na rodati, āpatti dukkaṭassa.

Rattandhakāravaggo dutiyo.

3. Nahānavaggo

233. Naggā nahāyantī dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne āpatti pācittiyassa.

Pamāṇātikkantaṃ udakasāṭikaṃ kārāpentī dve āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; kārāpite, āpatti pācittiyassa.

Bhikkhuniyā cīvaraṃ visibbetvā vā visibbāpetvā vā neva sibbentī na sibbāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Pañcāhikaṃ saṅghāṭicāraṃ atikkāmentī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ. Cīvarasaṅkamanīyaṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Gaṇassa cīvaralābhaṃ antarāyaṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate, āpatti pācittiyassa.

Dhammikaṃ cīvaravibhaṅgaṃ paṭibāhantī dve āpattiyo āpajjati. Paṭibāhati, payoge dukkaṭaṃ; paṭibāhite, āpatti pācittiyassa.

Agārikassa vā paribbājakassa vā paribbājikāya vā samaṇacīvaraṃ dentī dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne, āpatti pācittiyassa.

Dubbalacīvarapaccāsā cīvarakālasamayaṃ atikkāmentī dve āpattiyo āpajjati. Atikkāmeti, payoge dukkaṭaṃ; atikkāmite, āpatti pācittiyassa.

Dhammikaṃ kathinuddhāraṃ paṭibāhantī dve āpattiyo āpajjati. Paṭibāhati, payoge dukkaṭaṃ; paṭibāhite, āpatti pācittiyassa.

Nahānavaggo tatiyo.

4. Tuvaṭṭavaggo

234. Dve bhikkhuniyo ekamañce tuvaṭṭentiyo dve āpattiyo āpajjanti. Nipajjanti, payoge dukkaṭaṃ; nipanne, āpatti pācittiyassa.

Dve bhikkhuniyo ekattharaṇapāvuraṇā tuvaṭṭentiyo dve āpattiyo āpajjanti. Nipajjanti, payoge dukkaṭaṃ; nipanne, āpatti pācittiyassa.

Bhikkhuniyā sañcicca aphāsuṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate, āpatti pācittiyassa.

Dukkhitaṃ sahajīviniṃ neva upaṭṭhentī na upaṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhantī dve āpattiyo āpajjati. Nikkaḍḍhati, payoge dukkaṭaṃ; nikkaḍḍhite, āpatti pācittiyassa.

Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjantī dve āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; kammavācāpariyosāne āpatti pācittiyassa.

Antoraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.

Tiroraṭṭhe sāsaṅkasammate sappaṭibhaye asatthikā cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.

Antovassaṃ cārikaṃ carantī dve āpattiyo āpajjati. Paṭipajjati, payoge dukkaṭaṃ; paṭipanne, āpatti pācittiyassa.

Vassaṃvuṭṭhā bhikkhunī cārikaṃ na pakkamantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

235. Rājāgāraṃ vā cittāgāraṃ vā ārāmaṃ vā uyyānaṃ vā pokkharaṇiṃ vā dassanāya gacchantī dve āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; yattha ṭhitā passati, āpatti pācittiyassa.

Āsandiṃ vā pallaṅkaṃ vā paribhuñjantī dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte, āpatti pācittiyassa.

Suttaṃ kantantī dve āpattiyo āpajjati. Kantati, payoge dukkaṭaṃ; ujjavujjave, āpatti pācittiyassa.

Gihiveyyāvaccaṃ karontī dve āpattiyo āpajjati. Karoti, payoge dukkaṭaṃ; kate, āpatti pācittiyassa.

Bhikkhuniyā – ‘‘ehāyye imaṃ adhikaraṇaṃ vūpasamehī’’ti vuccamānā – ‘‘sādhū’’ti paṭissuṇitvā neva vūpasamentī na vūpasamāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Agārikassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dentī dve āpattiyo āpajjati. Deti, payoge dukkaṭaṃ; dinne, āpatti pācittiyassa.

Āvasathacīvaraṃ anissajjitvā paribhuñjantī dve āpattiyo āpajjati. Paribhuñjati, payoge dukkaṭaṃ; paribhutte, āpatti pācittiyassa.

Āvasathaṃ anissajjitvā cārikaṃ pakkamantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Tiracchānavijjaṃ pariyāpuṇantī dve āpattiyo āpajjati. Pariyāpuṇāti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.

Tiracchānavijjaṃ vācentī dve āpattiyo āpajjati. Vāceti, payoge dukkaṭaṃ; pade pade āpatti pācittiyassa.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

236. Jānaṃ sabhikkhukaṃ ārāmaṃ anāpucchā pavisantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Bhikkhuṃ akkosantī paribhāsantī dve āpattiyo āpajjati. Akkosati, payoge dukkaṭaṃ; akkosite, āpatti pācittiyassa.

Caṇḍīkatā gaṇaṃ paribhāsantī dve āpattiyo āpajjati. Paribhāsati, payoge dukkaṭaṃ; paribhāsite, āpatti pācittiyassa.

Nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā bhuñjantī dve āpattiyo āpajjati. ‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pācittiyassa.

Kulaṃ maccharāyantī dve āpattiyo āpajjati. Maccharāyati, payoge dukkaṭaṃ; maccharite, āpatti pācittiyassa.

Abhikkhuke āvāse vassaṃ vasantī dve āpattiyo āpajjati. ‘‘Vassaṃ vasissāmī’’ti senāsanaṃ paññapeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti pariveṇaṃ sammajjati, āpatti dukkaṭassa; saha aruṇuggamanā āpatti pācittiyassa.

Vassaṃvuṭṭhā bhikkhunī ubhatosaṅghe tīhi ṭhānehi na pavārentī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Ovādāya vā saṃvāsāya vā na gacchantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Uposathampi na pucchantī ovādampi na yācantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Pasākhe jātaṃ gaṇḍaṃ vā rudhitaṃ vā anapaloketvā saṅghaṃ vā gaṇaṃ vā purisena saddhiṃ ekenekā bhedāpentī dve āpattiyo āpajjati. Bhedāpeti, payoge dukkaṭaṃ; bhinne, āpatti pācittiyassa.

Ārāmavaggo chaṭṭho.

7. Gabbhinīvaggo

237. Gabbhiniṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Pāyantiṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Dve vassāni chasu dhammesu asikkhitasikkhaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Dve vassāni chasu dhammesu sikkhitasikkhaṃ sikkhamānaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Ūnadvādasavassaṃ gihigataṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Paripuṇṇadvādasavassaṃ gihigataṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Sahajīviniṃ vuṭṭhāpetvā dve vassāni neva anuggaṇhantī nānuggaṇhāpentī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Vuṭṭhāpitaṃ pavattiniṃ dve vassāni nānubandhantī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Sahajīviniṃ vuṭṭhāpetvā neva vūpakāsentī na vūpakāsāpentī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Gabbhinīvaggo sattamo.

8. Kumārībhūtavaggo

238. Ūnavīsativassaṃ kumāribhūtaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu asikkhitasikkhaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Paripuṇṇavīsativassaṃ kumāribhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentī dve āpattiyo āpajjati . Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Ūnadvādasavassā vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Paripuṇṇadvādasavassā saṅghena asammatā vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

‘‘Alaṃ tāva te, ayye, vuṭṭhāpitenā’’ti vuccamānā ‘‘sādhū’’ti paṭissuṇitvā pacchā khīyanadhammaṃ āpajjantī dve āpattiyo āpajjati. Khiyyati, payoge dukkaṭaṃ; khiyyite, āpatti pācittiyassa.

Sikkhamānaṃ – ‘‘sace me tvaṃ, ayye, cīvaraṃ dassasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Sikkhamānaṃ – ‘‘sace maṃ tvaṃ, ayye, dve vassāni anubandhissasi, evāhaṃ taṃ vuṭṭhāpessāmī’’ti vatvā neva vuṭṭhāpentī na vuṭṭhāpanāya ussukkaṃ karontī ekaṃ āpattiṃ āpajjati. Pācittiyaṃ.

Purisasaṃsaṭṭhaṃ kumārakasaṃsaṭṭhaṃ caṇḍiṃ sokāvāsaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Mātāpitūhi vā sāmikena vā ananuññātaṃ sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Pārivāsikachandadāne sikkhamānaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Anuvassaṃ vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Ekaṃ vassaṃ dve vuṭṭhāpentī dve āpattiyo āpajjati. Vuṭṭhāpeti, payoge dukkaṭaṃ; vuṭṭhāpite, āpatti pācittiyassa.

Kumārībhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

239. Chattupāhanaṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Yānena yāyantī dve āpattiyo āpajjati. Yāyati, payoge dukkaṭaṃ; yāyite, āpatti pācittiyassa.

Saṅghāṇiṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Itthālaṅkāraṃ dhārentī dve āpattiyo āpajjati. Dhāreti, payoge dukkaṭaṃ; dhārite, āpatti pācittiyassa.

Gandhavaṇṇakena nahāyantī dve āpattiyo āpajjati. Nahāyati , payoge dukkaṭaṃ; nahānapariyosāne, āpatti pācittiyassa.

Vāsitakena piññākena nahāyantī dve āpattiyo āpajjati. Nahāyati, payoge dukkaṭaṃ; nahānapariyosāne, āpatti pācittiyassa.

Bhikkhuniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Sikkhamānāya ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Sāmaṇeriyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Gihiniyā ummaddāpentī parimaddāpentī dve āpattiyo āpajjati. Ummaddāpeti, payoge dukkaṭaṃ; ummaddite, āpatti pācittiyassa.

Bhikkhussa purato anāpucchā āsane nisīdantī dve āpattiyo āpajjati. Nisīdati, payoge dukkaṭaṃ; nisinne, āpatti pācittiyassa.

Anokāsakataṃ bhikkhuṃ pañhaṃ pucchantī dve āpattiyo āpajjati. Pucchati, payoge dukkaṭaṃ; pucchite, āpatti pācittiyassa.

Asaṅkaccikā gāmaṃ pavisantī dve āpattiyo āpajjati. Paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti dukkaṭassa; dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.

Chattupāhanavaggo navamo.

Khuddakaṃ niṭṭhitaṃ.

5. Pāṭidesanīyakaṇḍaṃ

240. Sappiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Telaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Madhuṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Phāṇitaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Macchaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Maṃsaṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Khīraṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Dadhiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.

Aṭṭha pāṭidesanīyā niṭṭhitā.

Katāpattivāro niṭṭhito dutiyo.

3. Vipattivāro

241. Avassutā bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ…pe….

Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti – ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo.

4. Saṅgahavāro

242. Avassutā bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena…pe….

Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā – siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena.

Saṅgahavāro niṭṭhito catuttho.

5. Samuṭṭhānavāro

243. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato…pe….

Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Samuṭṭhānavāro niṭṭhito pañcamo.

6. Adhikaraṇavāro

244. Avassutā bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ…pe….

Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ.

Adhikaraṇavāro niṭṭhito chaṭṭho.

7. Samathavāro

245. Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ samathānaṃ katihi samathehi sammanti? Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantiyā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ samathānaṃ katihi samathehi sammanti? Dadhiṃ viññāpetvā bhuñjantiyā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samathavāro niṭṭhito sattamo.

8. Samuccayavāro

246. Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī kati āpattiyo āpajjati? Avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī tisso āpattiyo āpajjati. Adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; ubbhakkhakaṃ adhojāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti thullaccayassa; kāyapaṭibaddhaṃ gahaṇaṃ sādiyati, āpatti dukkaṭassa – avassutā bhikkhunī avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyantī imā tisso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Dadhiṃ viññāpetvā bhuñjantī kati āpattiyo āpajjati? Dadhiṃ viññāpetvā bhuñjantī dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa – dadhiṃ viññāpetvā bhuñjantī imā dve āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti – ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā – siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti na vācato na cittato, siyā kāyato ca vācato ca samuṭṭhanti na cittato, siyā kāyato ca cittato ca samuṭṭhanti na vācato, siyā kāyato ca vācato ca cittato ca samuṭṭhanti. Catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samuccayavāro niṭṭhito aṭṭhamo.

1. Katthapaññattivāro

1. Pārājikakaṇḍaṃ

247. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ sādiyanapaccayā pārājikaṃ kattha paññattaṃ? Kaṃ ārabbha? Kismiṃ vatthusmiṃ…pe… kenābhatanti?

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena kāyasaṃsaggaṃ sādiyanapaccayā pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Sundarīnandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyi, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ? Katamena uddesena uddesaṃ āgacchatīti? Dutiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti ? Pārājikāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Ekena samuṭṭhānena samuṭṭhāti – kāyato ca cittato ca samuṭṭhāti, na vācato…pe… kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye. …pe…;

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

Vajjappaṭicchādanapaccayā pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī jānaṃ pārājikaṃ dhammaṃ ajjhāpannaṃ bhikkhuniṃ nevattanā paṭicodesi na gaṇassa ārocesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ ariṭṭhaṃ bhikkhuṃ gaddhabādhipubbaṃ anuvatti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā pārājikaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo aṭṭhamaṃ vatthuṃ paripūresuṃ, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Pārājikā niṭṭhitā.

2. Saṅghādisesakaṇḍādi

248. Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karaṇapaccayā saṅghādiseso kattha paññatto? Kaṃ ārabbha? Kismiṃ vatthusmiṃ…pe… kenābhatanti?

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ussayavādikāya bhikkhuniyā aḍḍaṃ karaṇapaccayā saṅghādiseso kattha paññattoti ? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti ? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī ussayavādikā vihari, tasmiṃ vatthusmiṃ. Atthi tattha paññatti, anupaññatti, anuppannapaññattīti? Ekā paññatti. Anupaññatti anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti, padesapaññattīti? Sabbatthapaññatti. Sādhāraṇapaññatti, asādhāraṇapaññattīti? Asādhāraṇapaññatti. Ekatopaññatti, ubhatopaññattīti? Ekatopaññatti. Catunnaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannanti? Nidānogadhaṃ nidānapariyāpannaṃ. Katamena uddesena uddesaṃ āgacchatīti? Tatiyena uddesena uddesaṃ āgacchati. Catunnaṃ vipattīnaṃ katamā vipattīti? Sīlavipatti. Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandhoti? Saṅghādisesāpattikkhandho. Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhātīti? Dvīhi samuṭṭhānehi samuṭṭhāti – siyā kāyato ca vācato ca samuṭṭhāti, na cittato; siyā kāyato ca vācato cittato ca samuṭṭhāti…pe… kenābhatanti? Paramparābhataṃ –

Upāli dāsako ceva, soṇako siggavo tathā;

Moggaliputtena pañcamā, ete jambusirivhaye. …pe…;

Ete nāgā mahāpaññā, vinayaññū maggakovidā;

Vinayaṃ dīpe pakāsesuṃ, piṭakaṃ tambapaṇṇiyāti.

Coriṃ vuṭṭhāpanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī coriṃ vuṭṭhāpesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi samuṭṭhāti – siyā vācato ca cittato ca samuṭṭhāti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhāti…pe….

Ekā gāmantaraṃ gamanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī ekā gāmantaraṃ gacchi, tasmiṃ vatthusmiṃ. Ekā paññatti, tisso anupaññattiyo. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāresi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sundarīnandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato āmisaṃ paṭiggahesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – paṭhamapārājike…pe….

‘‘Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti uyyojanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Aññataraṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Aññatarā bhikkhunī – ‘‘kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti…pe….

Kupitāya anattamanāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kupitā anattamanā evaṃ avaca – ‘‘buddhaṃ paccācikkhāmi, dhammaṃ paccācikkhāmi, saṅghaṃ paccācikkhāmi, sikkhaṃ paccācikkhāmī’’ti, tasmiṃ vatthusmiṃ . Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Kismiñcideva adhikaraṇe paccākatāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Caṇḍakāḷiṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Caṇḍakāḷī bhikkhunī kismiñcideva adhikaraṇe paccākatā kupitā anattamanā evaṃ avaca – ‘‘chandagāminiyo ca bhikkhuniyo, dosagāminiyo ca bhikkhuniyo, mohagāminiyo ca bhikkhuniyo, bhayagāminiyo ca bhikkhuniyo’’ti, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Sambahulā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

‘‘Saṃsaṭṭhā , ayye, tumhe viharatha. Mā tumhe nānā viharitthā’’ti uyyojentiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā saṅghādiseso kattha paññattoti? Sāvatthiyaṃ paññatto. Kaṃ ārabbhāti? Thullanandaṃ bhikkhuniṃ ārabbha. Kismiṃ vatthusminti? Thullanandā bhikkhunī – ‘‘saṃsaṭṭhāva ayye, tumhe viharatha. Mā tamhe nānā viharitthā’’ti uyyojesi, tasmiṃ vatthusmiṃ. Ekā paññatti. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – dhuranikkhepe…pe….

Dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesanīyaṃ kattha paññattanti? Sāvatthiyaṃ paññattaṃ. Kaṃ ārabbhāti? Chabbaggiyā bhikkhuniyo ārabbha. Kismiṃ vatthusminti? Chabbaggiyā bhikkhuniyo dadhiṃ viññāpetvā bhuñjiṃsu, tasmiṃ vatthusmiṃ. Ekā paññatti, ekā anupaññatti. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhāti…pe… .

Katthapaññattivāro niṭṭhito paṭhamo.

2. Katāpattivāro

1. Pārājikakaṇḍaṃ

249. Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati. Avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṅghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ – kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.

Vajjappaṭicchādanapaccayā kati āpattiyo āpajjati? Vajjappaṭicchādanapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ [dhammaṃ ajjhāpannaṃ (syā.)] paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa; ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa – vajjappaṭicchādanapaccayā imā catasso āpattiyo āpajjati.

Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā kati āpattiyo āpajjati? Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā pañca āpattiyo āpajjati. Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti pārājikassa; bhedakānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, āpatti saṅghādisesassa; pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, āpatti pācittiyassa – yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā imā pañca āpattiyo āpajjati.

Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati āpattiyo āpajjati? Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā tisso āpattiyo āpajjati. Purisena – ‘‘itthannāmaṃ okāsaṃ āgacchā’’ti vuttā gacchati, āpatti dukkaṭassa; purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa; aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa – aṭṭhamaṃ vatthuṃ paripūraṇapaccayā imā tisso āpattiyo āpajjati.

Pārājikā niṭṭhitā.

2. Saṅghādisesakaṇḍādi

250. Ussayavādikā bhikkhunī aḍḍaṃ karaṇapaccayā tisso āpattiyo āpajjati. Ekassa āroceti, āpatti dukkaṭassa; dutiyassa āroceti, āpatti thullaccayassa; aḍḍapariyosāne āpatti saṅghādisesassa.

Coriṃ vuṭṭhāpanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Ekā gāmantaraṃ gamanapaccayā tisso āpattiyo āpajjati. Gacchati, āpatti dukkaṭassa; paṭhamaṃ pādaṃ parikkhepaṃ atikkāmeti, āpatti thullaccayassa; dutiyaṃ pādaṃ atikkāmeti, āpatti saṅghādisesassa.

Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ osāraṇapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Avassutā bhikkhunī avassutassa purisapuggalassa hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā tisso āpattiyo āpajjati. ‘‘Khādissāmi bhuñjissāmī’’ti paṭiggaṇhāti, āpatti thullaccayassa; ajjhohāre ajjhohāre āpatti saṅghādisesassa; udakadantaponaṃ paṭiggaṇhāti, āpatti dukkaṭassa.

‘‘Kiṃ te, ayye, eso purisapuggalo karissati avassuto vā anavassuto vā, yato tvaṃ anavassutā! Iṅgha, ayye, yaṃ te eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vā’’ti, uyyojanapaccayā tisso āpattiyo āpajjati. Tassā vacanena khādissāmi bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti thullaccayassa; bhojanapariyosāne āpatti saṅghādisesassa.

Kupitā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Kismiñcideva adhikaraṇe paccākatā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Saṃsaṭṭhā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

‘‘Saṃsaṭṭhāva, ayye, tumhe viharatha, mā tumhe nānā viharitthā’’ti uyyojentī yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṅghādisesassa.

Dasa saṅghādisesā niṭṭhitā…pe….

(Yathā heṭṭhā tathā vitthāretabbā paccayameva nānākaraṇaṃ)

Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo āpajjati? Dadhiṃ viññāpetvā bhuñjanapaccayā dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa – dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati.

Katāpattivāro niṭṭhito dutiyo.

3. Vipattivāro

251. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ…pe… dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti – ācāravipattiṃ.

Vipattivāro niṭṭhito tatiyo.

4. Saṅgahavāro

252. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena…pe….

Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā – siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena.

Saṅgahavāro niṭṭhito catuttho.

5. Samuṭṭhānavāro

253. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato…pe….

Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti.

Samuṭṭhānavāro niṭṭhito pañcamo.

6. Adhikaraṇavāro

254. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ…pe….

Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ.

Adhikaraṇavāro niṭṭhito chaṭṭho.

7. Samathavāro

255. Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ katihi samathehi sammanti? Kāyasaṃsaggaṃ sādiyanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ katihi samathehi sammanti? Dadhiṃ viññāpetvā bhuñjanapaccayā āpattiyo sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

Samathavāro niṭṭhito sattamo.

8. Samuccayavāro

256. Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati. Avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṅghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa ; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ – kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca cittato ca samuṭṭhanti, na vācato. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca…pe….

Dadhiṃ viññāpetvā bhuñjanapaccayā kati āpattiyo āpajjati? Dadhiṃ viññāpetvā bhuñjanapaccayā dve āpattiyo āpajjati. Bhuñjissāmīti paṭiggaṇhāti, āpatti dukkaṭassa; ajjhohāre ajjhohāre āpatti pāṭidesanīyassa – dadhiṃ viññāpetvā bhuñjanapaccayā imā dve āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ ? Sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti – ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā – siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti na vācato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena cāti.

Samuccayavāro niṭṭhito aṭṭhamo. [imassānantaraṃ porāṇasīhaḷapotthake evampi§dissati –§‘‘tesamuddānaṃ –§kativāro ca vipattivāro ca, saṅgahavāro ca samuṭṭhānavāro. adhikaraṇavāro ca samathavāro ca, samuccayavāro ca ime satta vārā. ādito paññattivārena saha aṭṭhavārāti’’iti.]

Aṭṭha paccayavārā niṭṭhitā.

Bhikkhunīvibhaṅge soḷasa mahāvārā niṭṭhitā.

 

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.