Sūrassatīnīti

Sūrassatīnīti

1.

Kataññutā ca saccañca,

Lokasārā hi te duve;

Lokāpi tehi tiṭṭhanti,

Raṭṭhaṃ akaṃsu issaraṃ.

2.

Kākāca dujjanā loke,

Malībhūtāva sabbadā;

Iṭṭhaṃ guṇaṃ nāsayanti,

Te ve lokassa verino.

Migānaṃ siṅgālo anto,

Pakkhīnaṃ pana vāyaso.

Akāraṇaverī honti,

Macchānaṃ dhīvarā yathā;

Guṇīnaṃ sajjanānañca,

Dujjanā niccaverino.

3.

Siriṃ bhonto suposetha,

Siri mūlā hi sampadā;

Siriya idha jotanti,

Sirī sā sabbasiddhikā.

4.

Musā tamokarā loke,

Saccaṃ mīditikārakaṃ;

Musātamena dukkhanti,

Saccābhāya sukhantive.

Suvijānaṃ siṅgālānaṃ,

Sakuṇānañca vassitaṃ;

Manussavassitaṃ rāja,

Dubbijānataraṃ tato.

5.

Kappaggisadisā issā,

Jhāpeti sabbasampadaṃ;

Muditā kappameghova,

Ropeti sabbasampadaṃ.

6.

Yathā asanthirā thambhā,

Thusarāsimhi ussitā;

Tatheva kapicittānaṃ,

Kammantā cañcalaṅgatā.

Haliddirāgaṃ kapicittaṃ;

Purisaṃ rāgavirāginaṃ,

Edisaṃ tāta māsevi;

Nimmanussampi ce siyā.

7. [Ka]

Pupphacumbi cittapattī,

Sakavaṇṇena majjito;

Vikkamī pupphato pupphaṃ,

Nassāgāraṃ na saṅgamo.

[Kha]

Kippilikā dubbaṇṇāpi,

Samaggāca parakkamā;

Mā hotha pupphacumbīva,

Hotha vo pacikā yathā.

1.

Ye maranti kīḷantā te,

Svānā aññoññamoditā;

Disvāna chaṭṭitaṃ bhattaṃ,

Sīghaverī vihiṃsare.

2.

Tathekepi janā dāni,

Samaggā ññoññamoditā;

Dhanahetu vihiṃsanti,

Dhīratthu sīghaverikā.

9.

Vasante hemante gimhe;

Neva tālā visesino;

Thiracittā janā santā;

Sukhadukkhesu niccalā.

10.

Yathā pavaṭṭamānamhi,

Suṭṭhu tiṭṭhati geṇṭhuke;

Appavaṭṭe bhūmyaṃ seti,

Tatheva geṇṭhuko jano.

11.

Agghāpetuṃ nasakkonti,

Kālañhi kālikā janā;

Vajirādiñca sakkonti,

Tena kālo anagghiko.

12. [Ka]

Asano hi dīghaddhāno,

Sārasāro sugandhiko;

Niggandho tveva nissāro,

Dīghaddhānopi simbalī.

[Kha]

Tatheveke janā loke,

Dīghaddhānā susārakā;

Nissārā keci pheggūva,

Dīghaddhānāpi goyathā.

13.

Upakāro cāpakāro,

Yasmiṃ gacchati naṭṭhataṃ;

Pāsāṇahadayassassa,

Jīvatītyā bhidhāmudhā.

Pasādo nipphalo yassa,

Kopocāpi niratthako;

Na taṃ saṅgantu miccheyya,

Thīpumāva napuṃsakaṃ.

14.

Upacāro hi kātabbo,

Na yāva sohadaṃ bhave;

Upacāro sumittamhi,

Māyā ca hoti koṭilaṃ.

15.

Kamena aggato ucchu,

Raso sādutaro yathā;

Tatheva sumitto loke,

Dummitto pana nediso.

16.

Sokārāti parittāṇaṃ,

Vissāsapītibhājanaṃ;

Ratanābhiratanaṃ icche,

Sumittaṃ akkharattayaṃ.

17.

Dampatīnaṃ sumittānaṃ,

Mukhaṃ aññoññadappaṇaṃ,

Sukhe sukhaṃ dukkhe dukkhaṃ,

Paṭicchāyeva dappaṇe.

Kathaṃ nu tāsaṃ hadayaṃ,

Sukharāvata itthiyo;

Yāsāmike dukkhitamhi,

Sukhamicchanti attano.

18.

Nivātañca pure katvā,

Mānaṃ katvāna pacchato;

Sakatthaṃ dhāraye dhīro,

Atthabhañjo hi muḷhatā.

19.

Purecāraṃ satiṃ katvā,

Saddhaṃ kareyya pacchato;

Turaṃ na saddahe dhīro,

Sīghasaddho hi mandako.

20.

Vane 0.0099 bahūni kaṭṭhāni;

Dullabhaṃ rattacandanaṃ;

Tathā janā bahū loke;

Pumā jañño sudullabho.

21.

Tiṇakaṭṭhapalāsehi ;

Sukkhehi dayhate vanaṃ;

Etādīhi asārehi;

Loko janehi dayhate.

22.

Antovasse timāsamhi,

Puññakammena moditā;

Sukhaṃ vasiṃsu porāṇā,

Buddhasāsanamāmakā.

23.

Migamadena ekena,

Taṃ vanaṃ surabhigandhikaṃ;

Tathā janena taṃ raṭṭhaṃ,

Guṇinā hi sirīmatā.

Sarīraṃ khaṇaviddhaṃsī,

Kappantaṭṭhāyino guṇā.

24.

Kharānaṃ sīhabyagghānaṃ,

Saṅgamo no hisabbadā;

Tatheva byagghacittānaṃ,

Sajātikā khayonatā.

25.

Saka sādhupi no sādhū,

Yo ceñña duṭṭhakārako;

Bahūnaṃ sādhū pāyena,

Sa ve sādhūti vuccate.

26.

Bahūdake samuddepi,

Jalaṃ nattheva pātave;

Khuddake khatakūpamhi,

Sāduṃ atthi bahuṃ dakaṃ.

27.

Mā sīghaṃ vivareyyātha,

Nindituñca pasaṃsituṃ;

Mukhañhi vo kathādvāraṃ,

Nirundheyyātha sabbadā.

28.

Mā sīghaṃ vivareyyātha,

Cakkhuṃ vo dassituṃ piyaṃ;

Saṇikañhi piyalābhaṃ,

Dhanalābhaṃ turaṃ kare.

29.

Anārambho hi kammānaṃ,

Paṭhamaṃ buddhilakkhaṇaṃ;

Niṭṭhaṅgataṃ āraddhassa,

Dutiyaṃ buddhilakkhaṇaṃ.

Asamekkhitakammantaṃ ,

Turitābhinipātinaṃ;

Sāni kammāni tappenti,

Uṇhaṃ vajjhohaṭaṃ mukhe.

30.

Aphalāni durantāni,

Janatā ninditāni ca;

Asakyāni ca kammāni,

Nārabhetha vicakkhaṇo.

31.

Ativirodhabhītānaṃ ,

Saṅkitānaṃ pade pade;

Parappavādatāsānaṃ,

Dūrato yanti sampadā.

Saddamattaṃ na bhetabbaṃ,

Loko saddassa gocaro;

Yo ca saddaparittāso,

Vane bhantamigo hi so.

32.

Dvinnaṃ taṇḍulathūsānaṃ,

Viseso suṭṭhu khāyati;

Randhitopi siniddho no,

Thuso virasaphāruso;

Taṇḍulaṃ siniddhaṃ rasaṃ,

Evaṃ lokepi ñāyate.

33.

Eraṇḍaṃ nissitā valli,

Ruhate kiṃ yathābalaṃ;

Mahāsālaṃ sunissāya,

Ruhate brahataṃ gatā.

34.

Mettā hi sīmasambhedā,

Pakkhapāta vighātikā;

Pakkhapātena dukkhanti,

Nippakkho vasate sukhaṃ.

35.

Narā paññā ca laṅkārā,

Yathāṭhāne niyujjare;

No hi cūḷāmaṇi pāde,

Pādukā ca siropari.

Ukkuṭṭhe sūra micchanti;

Mantīsu akutūhalaṃ;

Viyañca annapānamhi;

Atthe jāte ca paṇḍitaṃ.

36.

Pamādo hi tamo loke,

Kālo coro bhayānako;

Kāyagehaṃ bahuchiddaṃ,

Kālacorassa coritaṃ.

37.

Cañcalo kāladāso hi,

Dhītimā kālaissaro;

Kālissaro raṭṭhissaraṃ,

Ativattati sabbaso.

38.

Viluppanti 8 dhanaṃ eke,

Kālameke anekkhakā;

Tesu kālavilopāva,

Bhayānakā tikakkhaḷā.

39.

Raññā raṭṭhahitaṃ kattā,

Rañño hitaṃ janehi ve;

Desso attahitaṃ dassī,

Gārayho kinnu kārako.

Attadatthaṃ paratthena;

Bahunāpi na hāpaye.

40.

Yassa upakāro dinno,

Upakāraṃ dade puna;

Tato pakāraṃ niccheyya,

Kataññū dullabho idha.

Saccaṃ kireva māhaṃsu,

Narā ekacciyā idha;

Kaṭṭhaṃ niplavitaṃ seyyo,

Natveve kacciyo naro.

41.

Kāruko sakapaññāya,

Mahagghaṃ dārukaṃ kare;

Tathā janopi attānaṃ,

Mahaggho lokamānito.

42.

Appaggho hi ayo hemaṃ,

Mahagghaṃ chindate yathā;

Nigguṇo saguṇaṃ loke,

Alakkhīca siriṃ tathā.

Sūrassatīnīti

Dutiyo bhāgo

1.

Dhanassa dubbidhaṃ kiccaṃ,

Pāpeti uṇṇataṃ dhaniṃ;

Adhaniṃ oṇataṃ loke,

Sañcine tena taṃ dhanaṃ.

2.

Vaṭṭate satataṃ sīghaṃ,

Kālacakkaṃ avāritaṃ;

Tena ghaṭī dinaṃ māso,

Vasso bhavatya cīrato.

3.

Sattunā na hi sandheyya,

Ekadā so bhayaṃ karo;

Sutattamapi pānīyaṃ,

Samayate nu pāvakaṃ.

4.

Vijahaṃ pakatiṃ yo hi,

Vikatiṃ puna gacchati;

Sabhāvena ākārena,

Vippallāsaṃ sa gacchati;

Saṃsumāra gatā godhā,

Yathā thī pumavesikā.

5.

Pakkhaṃ laddhāna uḍḍenti,

Upacikā hi vammikā;

Nikkhantā maraṇaṃ yanti,

Uppatā nippataṃ gatā.

6.

Sabbaṃpiyassa dajjeyya,

Nissesaṃ piyamānasaṃ;

Saddhācittaṃ tu no viññū,

Saddhāyiko pakkhalito.

7.

Sakkoti laṅghituṃ byāmaṃ,

Mahussāhena yo hi so;

Tadaḍḍhaṃ anussāhena,

Nossāho tesu thomito;

Mahussāho dukkho loke,

Anussāho sadā sukho.

8.

Dukkhamaṃ akkhamanto yo,

Piṭṭhikārīca dukkaraṃ,

Kadā labheyya so loke,

Sukhamaṃ sukaraṃ mudhā;

Paccakkhañhi so kareyya,

Dukkhamañcāpi dukkaraṃ.

9.

Anaggho manusso loke,

Tosanāposanādinā;

Tena so mahagghaṃ kammaṃ,

Kare lokahitāyutaṃ.

10.

Vātena nappabhijjanti,

Ninnā veḷū kasā naḷā;

Yathāvātaṃ nagacchanti,

Tathā care jane kadā.

11.

Purato ca pacchato ce,

Nissayo natthi passato;

Adhikaṃ vīriyaṃ hoti,

Attanātho tadā bhave.

12.

Khaṇaṃ ākhubilaṃ sīho,

Pāsāṇasakalākulaṃ;

Pappoti nakhabhaṅgaṃvā,

Phalaṃvā mūsiko bhave.

13.

Maggamuḷhā janā andhā,

Amaggā maggasaññino;

Tatheva duppaññā muḷhā,

Tathatthaṃ nāva bujjhare.

14.

Piyarūpaṃ vīrarūpaṃ,

Duvidhā rūpasampadā,

Nāriṃ icche piyarūpiṃ,

Purisaṃ vīrarūpakaṃ.

15.

Pajjalanti hi khajjotā,

Pakkhacālanakammunā;

Kusitā supitā nete,

Tathā janāpi kammikā.

16.

Kummasaṅkocamopamya ,

Niggahamapi saṃkhame;

Pattakāle tu nītiñño,

Kaṇhasappova uṭṭhahe.

17.

Bhakkhasesaṃ nakhādanti,

Sīhā unnatacetasā;

Paraṃpi napaṇāmenti,

Vuddhikāmā tathā care.

18.

Na va vasso samuppanno,

Khīṇo purāṇahāyano;

Navavasse navā mettā,

Bhāvitabbā hitesinā.

19.

Santāpayanti kamayāpyabhujaṃ na rogā,

Dummantinaṃ kamupayanti na nītidosā;

Kaṃ srī na mānayati kaṃ na ca hanti maccu,

Kaṃ thīkatā na visayā paripīḷayanti.

(Vasantatilakāgāthā.)

20.

(Ka) byāmamattena daṇḍena,

Yolumbya udakaṃ mine;

Agambhīraṃ gambhīraṃvā,

Agādhe maññi gambhīraṃ.

(Kha)

Tathā mando saññāṇena,

Agādhe maññi paṇḍitaṃ;

Samāsamaṃ na jānāti,

Bahvappaṃ tikkhamandataṃ.

21.

Duṭṭhakamme saṅgamanti,

Chekakamme ca no idha;

Maccuṃ vahanti sīsena,

Te muḷhā muḷhasaṅgamā.

22.

Duvidho saṅgamo loke,

Ujuko kuṭilo bhave;

Ujukova pasaṃseyyo,

Nohyañño sājasaṅgamo.

Te iminā upāyena samaggā sammodamānā mahā bhittipiṭṭhikāya vasanti. (Mahosadhajātaka aṭṭhakathā)

23.

Yūthikā pupphate nohi,

Siñcitāpi punappunaṃ;

Pupphate sampatte kāle,

Evaṃ dhāretha vīriyaṃ.

24.

Dhanuccayo dhanakkhepo,

Duvidhā hi dhanākati;

Dhanuccaye nayo atthi,

Dhanakkhepamhi no idha.

25.

Amātā pitarasaṃ vaḍḍhaṃ,

Jūtakārañca cañcalaṃ;

Nālapeyya visesaññū,

Yadicche siddhi mattano.

Haliddirāgaṃ kapicittaṃ,

Purisaṃ rāgavirāginaṃ;

Edisaṃ tāta māsevi,

Nimmanussaṃpi ce siyā.

26.

Guṇā guṇaññūsu guṇā bhavanti,

Te nigguṇaṃ patvā bhavanti dosā;

Āsādyatoyā pabhavanti najjo,

Samudramāsajja bhavantyapeyyā.

(Upajātigāthā)

27.

Silārūpaṃ nimminanti,

Koṭṭetvāna punappunaṃ;

Koṭṭakova tathā bālā,

Sādhuṃ ovajja nimmitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

 

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.