Suttantanīti

Namo tassa bhagavato arahato sammāsambuddhassa

Suttantanīti

1.

Parā bhavantaṃ purisaṃ,

Mayaṃ pucchāma gotamaṃ;

Bhavantaṃ puṭṭhu māgamma,

Kiṃ parābhavato mukhaṃ.

2.

Suvijāno bhavaṃhoti,

Duvijāno parābhavo;

Dhammakāmo bhavaṃ hoti,

Dhammadessī parābhavo.

3.

Itihe taṃ vijānāma,

Pathamo so parābhavo;

Dutīyaṃ bhagavā brūhi,

Kiṃ parābhavato mukhaṃ.

4.

Asantassa piyo hoti,

Sante na kurute piyaṃ;

Asataṃ dhammaṃ roceti,

Taṃ parābhavato mukhaṃ.

Kammāparādhasattānaṃ ,

Vināse paccupaṭṭhite;

Anayo nayarūpena,

Buddhimākamya tiṭṭhati.

5.

Niddāsīlī sabhāsīlī,

Anuṭṭhātā ca yo naro;

Alaso kodhapaññāṇo,

Taṃ parābhavato mukhaṃ.

6.

Yo mātaraṃ pitaraṃ vā,

Jiṇṇakaṃ gatayobbanaṃ;

Pahusanto na bharati,

Taṃ parābhavato mukhaṃ.

7.

Yo brāhmaṇaṃ samaṇaṃ vā,

Aññaṃ vāpi vaṇibbakaṃ;

Musāvādena vañceti,

Taṃ parābhavato mukhaṃ.

8.

Pahutavitto puriso,

Sahirañño sabhojano;

Eko bhuñjati sādūni,

Taṃ parābhavato mukhaṃ.

9.

Jātithaddho dhanathaddho,

Gottathaddho ca yo naro;

Sañātiṃ atimaññeti,

Taṃ parābhavato mukhaṃ.

10.

Itthidhutto surādhutto,

Akkhadhutto ca yo naro;

Laddhaṃladdhaṃ vināseti,

Taṃ parābhavato mukhaṃ.

Na bāḷhaṃ itthiṃ gaccheyya,

Sampassaṃ tejasaṅkhayaṃ;

Kāsaṃ sāsaṃ daraṃ bālyaṃ,

Khīṇamedo nigacchati.

(Ka)

Māyācetā marīcī ca,

Soko rogo upaddavo;

Kharā ca bandhanācetā,

Maccupāso guhāsayo.

(Kha)

Balavanto dubbalā honti,

Thāmavantopi hāyare;

Cakkhumā andhakā honti,

Mātugāmavasaṃgatā.

(Ga)

Guṇavanto nigguṇā honti,

Paññavantopi hāyare;

Pamuttā bandhanā senti,

Mātugāmavasaṃgatā.

(Gha)

Yasaṃ kittiṃ dhitiṃ sūraṃ;

Bāhussaccaṃ pajānanaṃ;

Hāpayanti pamattassa;

Kaṭṭhapuñcaṃva pāvako.

11.

Sehi dārehi santuṭṭho,

Vesiyāsu padussati;

Dussati paradāresu,

Taṃ parābhavato mukhaṃ.

(Ka)

Mayañca bhariyaṃ nātikkamāma,

Amheca bhariyā nātikkamanti;

Aññatra tāhi brahmacariyaṃ carāma,

Tasmā hi amhaṃ daharā na miyyare.

(Kha)

Etāsu jāyare suttamāsu,

Medhāvino honti pahutapaññā;

Bahussutā theraguṇā ca honti,

Tasmā hi amhaṃ daharā na miyyare.

12.

Atītayobbano poso,

Āneti timbarutthaniṃ;

Tassa issā na supati,

Taṃ parābhavato mukhaṃ.

(Ka)

Na dukkhaṃ ahinā daṭṭhaṃ,

Na dukkhaṃ sattiyā hataṃ;

Tañca dukkhañca tibbañca,

Yaṃ passe jiṇṇakaṃ patiṃ.

(Kha)

Natthi khiṭṭā natthi rati,

Jiṇṇena patinā saha;

Natthi allāpasallāpo,

Jagghituṃpi na sobhati.

(Ga)

Yadā ca daharo daharī,

Mantayiṃsu rahogatā;

Sabbe sokā vinassanti,

Yekeci hadayassitā.

13.

Itthiṃ soṇḍiṃ vikiraṇiṃ,

Purisaṃ vāpi tādisaṃ;

Issariyasmiṃ thapeti,

Taṃ parābhavato mukhaṃ.

14.

Appabhogo mahātaṇho,

Khattiye jāyate kule;

So ca rajjaṃ patthayati,

Taṃ parābhavato mukhaṃ.

‘‘Suvijāno bhavaṃhoti,

Duvijāno parābhavo’’;

Appabhogo mahātaṇho.

15.

Ete parābhave loke,

Paṇḍito samavekkhiya;

Ariyo dassanasampanno,

Sa lokaṃ bhajate sivaṃ.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.