7. Hārasampātabhūmi

7. Hārasampātabhūmi 72. Jhānaṃ virāgo. Cattāri jhānāni vitthārena kātabbāni. Tāni duvidhāni; bojjhaṅgavippayuttāni ca bojjhaṅgasampayuttāni ca. Tattha bojjhaṅgavippayuttāni bāhirakāni, bojjhaṅgasampayuttāni ariyapuggalāni. Tattha

Read more

6. Suttatthasamuccayabhūmi

6. Suttatthasamuccayabhūmi 60. Buddhānaṃ bhagavantānaṃ sāsanaṃ tividhena saṅgahaṃ gacchati, khandhesu dhātūsu āyatanesu ca. Tattha pañcakkhandhā rūpakkhandho yāva viññāṇakkhandho. Dasa rūpaāyatanāni cakkhu

Read more

3. Suttādhiṭṭhānatatiyabhūmi

3. Suttādhiṭṭhānatatiyabhūmi 32. Tattha katamaṃ suttādhiṭṭhānaṃ? Lobhādhiṭṭhānaṃ dosādhiṭṭhānaṃ mohādhiṭṭhānaṃ alobhādhiṭṭhānaṃ adosādhiṭṭhānaṃ amohādhiṭṭhānaṃ kāyakammādhiṭṭhānaṃ vācākammādhiṭṭhānaṃ manokammādhiṭṭhānaṃ saddhindriyādhiṭṭhānaṃ vīriyindriyādhiṭṭhānaṃ satindriyādhiṭṭhānaṃ samādhindriyādhiṭṭhānaṃ paññindriyādhiṭṭhānaṃ. Tattha

Read more

2. Sāsanapaṭṭhānadutiyabhūmi

2. Sāsanapaṭṭhānadutiyabhūmi 13. Tattha katamaṃ sāsanappaṭṭhānaṃ? Saṃkilesabhāgiyaṃ suttaṃ, vāsanā bhāgiyaṃ suttaṃ, nibbedhabhāgiyaṃ suttaṃ, asekkhabhāgiyaṃ suttaṃ, saṃkilesabhāgiyañca vāsanābhāgiyañca, saṃkilesabhāgiyañca nibbedhabhāgiyañca, saṃkilesabhāgiyañca nibbedhabhāgiyañca

Read more

1. Ariyasaccappakāsanapaṭhamabhūmi

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Peṭakopadesapāḷi 1. Ariyasaccappakāsanapaṭhamabhūmi Namo sammāsambuddhānaṃ paramatthadassīnaṃ Sīlādiguṇapāramippattānaṃ. 1. Duve hetū duve paccayā sāvakassa sammādiṭṭhiyā uppādāya

Read more