Tipitaka – Vinayapitake Parivarapali (pali)

Tipitaka – Vinayapitake Parivarapali

Yaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ pārājikaṃ kattha paññattaṃ, kaṃārabbha, kismiṃ vatthusmiṃ? Atthi tattha paññatti, anupaññatti, anuppannapaññatti? Sabbatthapaññatti, padesapaññatti? Sādhāraṇapaññatti, asādhāraṇapaññatti? Ekatopaññatti, ubhatopaññatti? Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ? Katamena uddesena uddesaṃ āgacchati? Catunnaṃ vipattīnaṃ katamā vipatti? Sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhāti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ samathānaṃ katihi samathehi sammati? Ko tattha vinayo, ko tattha abhivinayo? Kiṃ tattha pātimokkhaṃ, kiṃ tattha adhipātimokkhaṃ? Kā vipatti? Kāsampatti? Kā paṭipatti? Kati atthavase paṭicca bhagavatā paṭhamaṃ pārājikaṃ paññattaṃ? Ke sikkhanti? Ke sikkhitasikkhā? Kattha ṭhitaṃ? Ke dhārenti? Kassa vacanaṃ? Kenābhatanti?

DOWNLOAD EBOOK: Tipitaka – Vinayapitake Parivarapali

Vinayapitake Parivara-atthakatha