6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadaṃ Ime kho panāyasmanto cattāro pāṭidesanīyā Dhammā uddesaṃ āgacchanti. 552. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

Read more

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgo)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgo) 1. Paṭhamasaṅghādisesasikkhāpadaṃ Ime kho panāyyāyo sattarasa saṅghādisesā Dhammā uddesaṃ āgacchanti. 678. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane

Read more

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgo)

  5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgo) 1. Paṭhamapāṭidesanīyasikkhāpadaṃ Ime kho panāyyāyo aṭṭha pāṭidesanīyā Dhammā uddesaṃ āgacchanti. 1228. Tena samayena buddho bhagavā sāvatthiyaṃ viharati

Read more

7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo)

7. Adhikaraṇasamathā (bhikkhunīvibhaṅgo) Ime kho panāyyāyo satta adhikaraṇasamathā Dhammā uddesaṃ āgacchanti. 1242. Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo, sativinayo dātabbo, amūḷhavinayo

Read more