Namakkārapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Namakkārapāḷi 1. Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ,

Read more

Namakkāraṭīkā

Namakkāraṭīkā Namo tassa bhagavato arahato sammāsambuddhassa 1. Sugatantyādivaṇṇehi , pasatthañca sukhaddadaṃ; Vandantānaṃ jinaṃ natvā, dhammaṃ suddhaṃ gaṇuttamaṃ. 2. Namakkāraṃ hitatthīhi, porāṇācariyehi

Read more

Tigumbacetiya Thomanā

Tigumbacetiya thomanā Namo tassa bhagavato arahato sammāsambuddhassa 1. Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji; Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ. (Pathyāvattagāthā). 2. Pūretvā

Read more

Vāsamālinīkya

Vāsamālinīkya Namo tassa bhagavato arahato sammāsambuddhassa 1. Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ; Pubboditi māhaṃ, kubbomi vimānaṃ. (Tanumajjhāgāthā) 2. Mahāsamatakūlaṃ, narāpavarapūjaṃ; Jahā abhayapūraṃ,

Read more

Buddhathomanāgāthā

Namo tassa bhagavato arahato sammāsambuddhassa Lakkhaṇāto Buddhathomanāgāthā 1. Bhavābhavesu nekesu, Pūresi tiṃsapāramī; Cariyāyoca sambuddho, Pariccāgejahaṃsadā. 2. Vessantarattabhāvamhi , Ṭhitomaddiṃ pisoadā; Nijaṃkaṇhājinaṃjāliṃ, Viyaṃvaṅkatapabbate.

Read more

Buddhavandanā

Buddhavandanā 1. Devalokā cavitvāna , Mahāmāyāya kucchiyaṃ; Uppajji guruvāramhi, Vandetaṃ sakyapuṅgavaṃ. 2. Dasamā saccaye neso , Vijāyi mātukucchito; Sukkavāre lumbiniyaṃ, Vande taṃ

Read more

Uṇṇālomikanātha Vandanā

Uṇṇālomikanātha vandanā Uṇṇālodhikanāthassa , Uṇṇāya bhamukantare; Vajirāviya sobhanti, Nikkhanti yo supaṇḍarā. Vajiragghanakāyassa , Nāthassa dehato subhā; Vajireyyā niccharanti; Vijjūva gagaṇantare.

Read more

Jinālaṅkāra

Namo tassa bhagavato arahato sammāsambuddhassa Jinālaṅkāra Paṇāmadīpanīgāthā 1. Yo lokatthāya buddho dhanasutabhariyāaṅgajīve cajitvā pūretvā āramiyo tidasamanupame bodhipakkhīyadhamme, Patvā bodhiṃ visuddhaṃ

Read more

Yogāvacarasampattidīpanīgāthā

Yogāvacarasampattidīpanīgāthā 3. Jāto yo navame khaṇe sutadharo sīlena suddhindriyo saṃsāraṃ ayato bhavakkayakaraṃ disvā sivaṃ khemato, Taṃ sampāpakamaggadesakamuniṃ sampūjayanto tato uddhānussatibhāvanādikamato

Read more

Anaññasādhāraṇadīpanīgāthā

Anaññasādhāraṇadīpanīgāthā 7. Abbhuggatā yassa guṇā anantā, Tibuddhakhettekadivākaroti; Jānāti so lokamimaṃ parañca, Sacetanañceva acetanañca; Sakassa santānagataṃ paresaṃ, Byatītamappattakamatrabhūtaṃ. 8. Anantasattesu ca

Read more

Bodhisambhāradīpanīgāthā

Bodhisambhāradīpanīgāthā 23. So dukkhakhinnajanadassanadukkhakhinno, Kāruññameva janatāya akāsi niccaṃ; Tesaṃ hi mocanamupāyamidanti ñatvā, Tādīparādhamapi attani ropayī so. 24. Dānādinekavarapāramisāgaresu, Ogāḷhatāyapi paduṭṭhajanena

Read more

Gabbhokkantidīpanīgāthā

Gabbhokkantidīpanīgāthā 32. Gambhīrapānadānādisāgaresu hi thāmasā; Taranto maddidānena niṭṭhāpetvāna pāramī. 33. Vasanto tusīte kāye bodhiparipākamāgamma; Āyācanāya ca devānaṃ mātugabbhamupāgami. 34. Sato

Read more