20. Maggāmaggañāṇadassanavisuddhiniddeso

20. Maggāmaggañāṇadassanavisuddhiniddeso Sammasanañāṇakathā 692. Ayaṃ maggo, ayaṃ na maggoti evaṃ maggañca amaggañca ñatvā ṭhitaṃ ñāṇaṃ pana maggāmaggañāṇadassanavisuddhi nāma. Taṃ sampādetukāmena kalāpasammasanasaṅkhātāya nayavipassanāya tāva yogo karaṇīyo. Kasmā?

Read more

21. Paṭipadāñāṇadassanavisuddhiniddeso

21. Paṭipadāñāṇadassanavisuddhiniddeso Upakkilesavimuttaudayabbayañāṇakathā 737. Aṭṭhannaṃ pana ñāṇānaṃ vasena sikhāppattā vipassanā, navamañca saccānulomikañāṇanti ayaṃ paṭipadāñāṇadassanavisuddhi nāma. Aṭṭhannanti cettha upakkilesavimuttaṃ vīthipaṭipannavipassanāsaṅkhātaṃ udayabbayānupassanāñāṇaṃ, bhaṅgānupassanāñāṇaṃ, bhayatupaṭṭhānañāṇaṃ, ādīnavānupassanāñāṇaṃ, nibbidānupassanāñāṇaṃ,

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Visuddhimagga-mahāṭīkā (Paṭhamo bhāgo) Ganthārambhakathā Saddhammaraṃsimālī yo, vineyyakamalākare; Vibodhesi mahāmoha-tamaṃ hantvāna sabbaso. Ñāṇātisayabimbaṃ taṃ, visuddhakaruṇāruṇaṃ; Vanditvā nirupaklesaṃ, buddhādiccaṃ mahodayaṃ.

Read more

1. Sīlaniddesavaṇṇanā

1. Sīlaniddesavaṇṇanā Sīlasarūpādikathāvaṇṇanā 6.Evanti vuttappakārena. Anekaguṇasaṅgāhakenāti adhisīlasikkhādīnaṃ, aññesañca anekesaṃ guṇānaṃ saṅgāhakena. Sīlasamādhipaññāmukhenāti ‘‘sabbe saṅkhārā aniccā’’tiādīsu (dha. pa. 277; theragā. 676; netti. 5) viya

Read more

3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā

3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā 38.Appicchatādīhīti appicchatāsantuṭṭhisallekhapavivekāpacayavīriyārambhādīhi. Pariyodāteti suvisuddhe nirupakkilese. Imasmiṃ sīleti yathāvutte catupārisuddhisīle. ‘‘Cittaṃ bhāvaya’’nti imameva desanaṃ sandhāyāha ‘‘atisaṅkhepadesitattā’’ti. Ko samādhīti sarūpapucchā. Kenaṭṭhena samādhīti kena atthena samādhīti vuccati,

Read more

4. Pathavīkasiṇaniddesavaṇṇanā

4. Pathavīkasiṇaniddesavaṇṇanā 51.Phāsuhotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Parisodhentenāti tesaṃ tesaṃ gaṇṭhiṭṭhānānaṃ chindanavasena visodhentena. Akilamantoyevāti akilantakāyo eva. Sati hi kāyakilamathe siyā kammaṭṭhānamanasikārassa antarāyoti

Read more

5. Sesakasiṇaniddesavaṇṇanā

5. Sesakasiṇaniddesavaṇṇanā Āpokasiṇakathāvaṇṇanā 91. Yathāvitthāritassa atthassa atidesopi vitthāraṭṭhāneyeva tiṭṭhatīti āha ‘‘vitthārakathā hotī’’ti. Āpokasiṇanti āpokasiṇajjhānaṃ, āpokasiṇakammaṭṭhānaṃ vā. Sabbaṃ vitthāretabbanti pathavīkasiṇakammaṭṭhāne vuttanayena vitthāretabbaṃ. Ettakampīti ‘‘kate vā akate

Read more

6. Asubhakammaṭṭhānaniddesavaṇṇanā

6. Asubhakammaṭṭhānaniddesavaṇṇanā Uddhumātakādipadatthavaṇṇanā 102.‘‘Aviññāṇakāsubhesū’’ti idaṃ uddhumātakādīnaṃ sabhāvadassanavasena vuttaṃ. Tasmā bhūtakathanamattaṃ daṭṭhabbaṃ, na saviññāṇakaasubhassa akammaṭṭhānabhāvato. Tathā hi vakkhati ‘‘na kevalaṃ matasarīra’’ntiādi (visuddhi.

Read more

7. Chaanussatiniddesavaṇṇanā

7. Chaanussatiniddesavaṇṇanā 1. Buddhānussatikathāvaṇṇanā 123.Asubhānantaranti asubhakammaṭṭhānānantaraṃ. Anussatīsūti anussatikammaṭṭhānesu. ‘‘Anu anu sati anussatī’’ti imamatthaṃ dassetuṃ ‘‘punappunaṃ uppajjanato’’ti vatvā na ettha anu-saddayogena sati-saddo atthantaravācakoti dassetuṃ ‘‘satiyeva anussatī’’ti

Read more

8. Anussatikammaṭṭhānaniddesavaṇṇanā

8. Anussatikammaṭṭhānaniddesavaṇṇanā Maraṇassatikathāvaṇṇanā 167.Itoti devatānussatiyā. Sā hi chasu anussatīsu sabbapacchā niddiṭṭhattā āsannā, paccakkhā ca. Anantarāyāti tadanantaraṃ uddiṭṭhattā vuttaṃ. Maraṇassa sati maraṇassatīti maraṇaṃ

Read more

9. Brahmavihāraniddesavaṇṇanā

9. Brahmavihāraniddesavaṇṇanā Mettābhāvanākathāvaṇṇanā 240.Mettaṃ brahmavihāraṃ. Bhāvetukāmenāti uppādetukāmena paccavekkhitabboti sambandho. Sukhanisinnenāti visamaṃ anisīditvā pallaṅkābhujanena sukhanisinnena. Kasmāti paccavekkhaṇāya kāraṇapucchā, aññaṃ adhigantukāmena aññattha ādīnavānisaṃsapaccavekkhaṇā kimatthiyāti adhippāyo.

Read more