11. Samādhiniddesavaṇṇanā

11. Samādhiniddesavaṇṇanā Āhārepaṭikkūlabhāvanāvaṇṇanā 294. Uddeso nāma niddesattho mudumajjhimapaññābāhullato, āgato ca bhāro avassaṃ vahitabboti āha ‘‘ekā saññāti evaṃ uddiṭṭhāya āhāre paṭikkūlasaññāya bhāvanāniddeso anuppatto’’ti.

Read more

12. Iddhividhaniddesavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Visuddhimagga-mahāṭīkā (Dutiyo bhāgo) 12. Iddhividhaniddesavaṇṇanā Abhiññākathāvaṇṇanā 365. Saṃvaṇṇanāvasena anantarasamādhikathāya āsannapaccakkhataṃ dīpento ‘‘ayaṃ samādhibhāvanā’’ti āha. ‘‘Abhiññā sampādetuṃ yogo

Read more

13. Abhiññāniddesavaṇṇanā

13. Abhiññāniddesavaṇṇanā Dibbasotadhātukathāvaṇṇanā 400.Tatthāti dibbasotadhātuyā niddese. Abhiññāpāḷiyā hi niddesamukhena abhiññānaṃ nibbattanavidhi vidhīyati. Abhiññāsīsenettha abhiññāpāḷi vuttā. Tenāha ‘‘tato parāsu ca tīsu abhiññāsū’’ti. Tato parāsūti

Read more

14. Khandhaniddesavaṇṇanā

14. Khandhaniddesavaṇṇanā Paññākathāvaṇṇanā 421.Sabbākārenāti upacārākāro, appanākāro, vasībhāvākāro, vitakkādisamatikkamākāro, rūpādīhi virajjanākāro, cuddasadhā cittassa paridamanākāro, pañcavidhaānisaṃsādhigamākāroti evamādinā sabbena bhāvanākārena. Tadanantarāti ‘‘cittaṃ pañña’’nti evaṃ

Read more

15. Āyatanadhātuniddesavaṇṇanā

15. Āyatanadhātuniddesavaṇṇanā Āyatanavitthārakathāvaṇṇanā 510. ‘‘Khandhāyatanā’’tiādinā heṭṭhā uddiṭṭhāni paduddhāravasena ‘‘āyatanānī’’ti vatvā gaṇanaparicchedenāha ‘‘dvādasāyatanānī’’ti. Tattha vattabbaṃ parato sayameva vakkhati. Cakkhāyatanantiādi nesaṃ sarūpadassanaṃ. Attho nāma saddattho, bhāvattho

Read more

16. Indriyasaccaniddesavaṇṇanā

16. Indriyasaccaniddesavaṇṇanā Indriyavitthārakathāvaṇṇanā 525.Bāvīsatīti gaṇanaparicchedo. Indriyānīti paricchinnadhammanidassanaṃ. Cakkhundriyantiādi tesaṃ sarūpadassanaṃ. Tattha cakkhudvāre indaṭṭhaṃ kāreti cakkhudvārabhāve taṃdvārikehi attano indabhāvaṃ paramissarabhāvaṃ kārayatīti cakkhundriyaṃ. Tañhi te rūpaggahaṇe

Read more

17. Paññābhūminiddesavaṇṇanā

17. Paññābhūminiddesavaṇṇanā Paṭiccasamuppādakathāvaṇṇanā 570.Imissāpaññāyāti imissā yathādhigatāya vipassanāya. Bhūmibhūtesūti pavattiṭṭhānabhūtesu. Kāmañcāyaṃ paṭiccasamuppādapaṭiccasamuppannasamaññā pitāputtasamaññā viya apekkhāsiddhā, hetuphaladhammesu pana yathākkamaṃ vavatthitāvāti ‘‘paṭiccasamuppādo cevā’’tiādinā vibhajja vuttaṃ. Ādisaddenāti

Read more

18. Diṭṭhivisuddhiniddesavaṇṇanā

18. Diṭṭhivisuddhiniddesavaṇṇanā Nāmarūpapariggahakathāvaṇṇanā 662. Yā visuddhiyo sampādetabbāti sambandho. Imesu yathāvicāritesu khandhādīsu vipassanāya bhūmibhūtesu dhammesu. Ganthassa uggaṇhanaṃ vācuggatakaraṇaṃ uggaho, parito sabbathāpi atthassa ñātumicchā paripucchā, savanupaparikkhādivasena tadatthassa manasikāravidhi, tadubhayavasena yasmā

Read more

19. Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā

19. Kaṅkhāvitaraṇavisuddhiniddesavaṇṇanā Paccayapariggahakathāvaṇṇanā 678. Anantaraniddiṭṭhāya diṭṭhivisuddhiyā visayabhāvena dassitattā ‘‘etassevā’’ti vuttaṃ, na tadaññato visesanatthaṃ tadaññasseva abhāvato. Ajjhattaṃ vā hi vipassanābhiniveso hotu bahiddhā vā,

Read more

20. Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā

20. Maggāmaggañāṇadassanavisuddhiniddesavaṇṇanā Sammasanañāṇakathāvaṇṇanā 692.Evaṃmaggañca amaggañca ñatvā ṭhitaṃ ñāṇanti ayaṃ upakkilesavinimuttā vīthipaṭipannā vipassanāpaññā ariyamaggassa pubbabhāgamaggo, ayaṃ obhāsādibhedo dasavidho upakkileso na maggoti

Read more

21. Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā

21. Paṭipadāñāṇadassanavisuddhiniddesavaṇṇanā Upakkilesavimuttaudayabbayañāṇakathāvaṇṇanā 737. Vipassanācārassa matthakappattiyā saṅkhārupekkhāñāṇaṃ sikhāppattā vipassanā. Sikhāppatti panassa udayabbayañāṇādīnaṃ attaṭṭhamānaṃvasena jātāti āha ‘‘aṭṭhannaṃ pana ñāṇānaṃ vasena sikhāppattā vipassanā’’ti. Oḷārikoḷārikassa saccapaṭicchādakamohatamassa

Read more

22. Ñāṇadassanavisuddhiniddesavaṇṇanā

22. Ñāṇadassanavisuddhiniddesavaṇṇanā Paṭhamamaggañāṇakathāvaṇṇanā 806. Idāni ñāṇadassanavisuddhiyā niddese anuppatte sā yassa ñāṇassa anantaraṃ uppajjati, taṃ tāva dassento ‘‘ito paraṃ gotrabhuñāṇaṃ hotī’’ti āha. Ito paranti

Read more

23. Paññābhāvanānisaṃsaniddesavaṇṇanā

23. Paññābhāvanānisaṃsaniddesavaṇṇanā Ānisaṃsapakāsanāvaṇṇanā 854.Anekasatānisaṃsā sāvakabodhiādivipulodātaguṇavisesāvahattā. Vitthāratoti nayadassanaṃ akatvā ‘‘ayampi paññābhāvanāya ānisaṃso, ayampī’’ti anupadadassanavasena vitthārato pakāsetuṃ na sukaraṃ atibahubhāvato. Assāti paññābhāvanāya. Nānākilesaviddhaṃsananti sakkāyadiṭṭhivicikicchādivasena nānāvidhānaṃ kilesadhammānaṃ

Read more