Dakkhiṇaindiyaraṭṭhikabhāvayutti

Dakkhiṇaindiyaraṭṭhikabhāvayutti Bahū pana ādhunikā vicakkhaṇā dhammānandādayo ‘‘ācariyabuddhaghosatthero dakkhiṇaindiyaraṭṭhiko’’ti vadanti. Ayaṃ panettha yutti, yebhuyyena hi aṭṭhakathāṭīkākārā therā dakkhiṇaindiyaraṭṭhikāyeva. Tathā hi buddhavaṃsaṭṭhakathāya ca abhidhammāvatāraṭṭhakathāya

Read more

Ācariyabuddhaghosattherassa Aṭṭhuppatti

Ācariyabuddhaghosattherassa aṭṭhuppatti Ācariyabuddhaghoso dasame buddhavassasatake (901-1000-bu-va) dakkhiṇaindiyaraṭṭhe moraṇḍagāme brāhmaṇakule jāto, so tīsu vedesu ceva sabbavijjāsippaganthesu ca pāraṅgato hutvā buddhasāsanadhammaṃ sutvā tampi uggaṇhitukāmo tasmiṃyeva

Read more

Vinayaṭṭhakathākaraṇaṃ

Vinayaṭṭhakathākaraṇaṃ Ācariyo pana imaṃ visuddhimaggapakaraṇaṃ yathāvuttappakārena katvā aññāpi tipiṭakaṭṭhakathāyo anukkamena akāsi. Kathaṃ? Samantapāsādikaṃ nāma vinayaṭṭhakathaṃ buddhasirittherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānagharapariveṇe mahānigamassāmino pāsāde vasanto

Read more

Āgamaṭṭhakathākaraṇaṃ

Āgamaṭṭhakathākaraṇaṃ Sumaṅgalavilāsiniṃ nāma dīghanikāyaṭṭhakathaṃ pana ācariyo sumaṅgalapariveṇavāsinā dāṭhānāgattherena āyācito akāsi. Vuttaṃ hetametissā nigamane – ‘‘Āyācito sumaṅgala-pariveṇanivāsinā thiraguṇena; Dāṭhānāga saṅgha, ttherena theravaṃsanvayena. Dīghāgamassa dasabala-guṇagaṇaparidīpanassa aṭṭhakathaṃ; Yaṃ

Read more

Abhidhammaṭṭhakathākaraṇaṃ

Abhidhammaṭṭhakathākaraṇaṃ Aṭṭhasāliniṃ pana sammohavinodaniñca dhātukathādipañcapakaraṇassa aṭṭhakathañcāti tisso abhidhammaṭṭhakathāyo attanā sadisanāmena sotatthakīganthakārakena buddhaghosabhikkhunā āyācito akāsi. Vuttañhetaṃ tāsu – ‘‘Visuddhācārasīlena, nipuṇāmalabuddhinā; Bhikkhunā buddhaghosena, sakkaccaṃ abhiyācito’’ti [dha. sa. aṭṭha. ganthārambhakathā] ca.

Read more

Kaṅkhāvitaraṇīaṭṭhakathākaraṇaṃ

Kaṅkhāvitaraṇīaṭṭhakathākaraṇaṃ Kaṅkhāvitaraṇiṃ nāma pātimokkhaṭṭhakathaṃ ācariyabuddhaghosatthero soṇattherena yācito mahāvihāravāsīnaṃ vācanāmagganissitaṃ sīhaḷapātimokkhaṭṭhakathānayaṃ nissāya ekampi padaṃ pāḷiyā vā mahāvihāravāsīnaṃ porāṇaṭṭhakathāhi vā avirodhetvā akāsi. Tena vuttaṃ tissaṃ

Read more

Dhammapadaṭṭhakathākaraṇaṃ

Dhammapadaṭṭhakathākaraṇaṃ Aparāpi tisso aṭṭhakathāyo santi khuddakapāṭhaṭṭhakathā dhammapadaṭṭhakathā suttanipātaṭṭhakathā cāti, yā tāsu dissamānanigamanavasena ācariyabuddhaghoseneva katāti paññāyanti. Tattha pana vuttavacanāni kānici kānici āgamaṭṭhakathāsu

Read more

Paramatthajotikāṭṭhakathākaraṇaṃ

Paramatthajotikāṭṭhakathākaraṇaṃ Paramatthajotikaṃ nāma khuddakapāṭhassa ceva suttanipātassa ca aṭṭhakathaṃ kenacipi anāyācito attano icchāvaseneva akāsi. Vuttañhetaṃ khuddakapāṭhaṭṭhakathāya ganthārambhe – ‘‘Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ;

Read more

Jātakaṭṭhakathākaraṇaṃ

Jātakaṭṭhakathākaraṇaṃ Jātakaṭṭhakathāpi ca ācariyabuddhaghosatthereneva katāti vadanti, kāraṇaṃ panettha na dissati. Sā pana atthadassittherena ca buddhamittattherena ca mahisāsakanikāyikena ca buddhadevattherenāti tīhi therehi abhiyācito mahāvihāravāsīnaṃ vācanāmaggaṃ nissāya katā. Imissāpi

Read more

Sakalalokapatthārakāraṇaṃ

Sakalalokapatthārakāraṇaṃ Kissesa visuddhimaggo sakalaloke patthaṭoti? Parisuddhapiṭakapāḷinissayabhāvato, sikkhattayasaṅgahabhāvato, porāṇaṭṭhakathānaṃ bhāsāparivattanabhāvato, parasamayavivajjanato, sakasamayavisuddhito, sīladhutaṅgasamathaabhiññāpaññāpabhedādīnaṃ paripuṇṇavibhāgato, yāva arahattā paṭipattinayaparidīpanato, uttānānākulapadabyañjanasaṅkhatabhāvato, suviññeyyatthabhāvato, pasādanīyānaṃ diṭṭhānugatāpādanasamatthānaṃ

Read more