Dhātukathā-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-aṭṭhakathā Dhātukathā-aṭṭhakathā Aṭṭhārasahi bhedehi, vibhaṅgaṃ mārabhañjano; Desayitvā mahāvīro, yaṃ tasseva anantaraṃ. Adesayi dhātukathaṃ, dhātubhedappakāsano; Tassatthaṃ

Read more

1. Mātikāvaṇṇanā

1. Mātikāvaṇṇanā 1. Nayamātikāvaṇṇanā 1.Saṅgahoasaṅgahotiādīnañhi vasena idaṃ pakaraṇaṃ cuddasavidhena vibhattanti vuttaṃ. Taṃ sabbampi uddesaniddesato dvidhā ṭhitaṃ. Tattha mātikā uddeso. Sā pañcavidhā

Read more

2. Niddesavaṇṇanā

2. Niddesavaṇṇanā 1. Paṭhamanayo saṅgahāsaṅgahapadavaṇṇanā 1. Khandhapadavaṇṇanā 6. Idāni pañcakkhandhādivasena nikkhittamātikaṃ ‘saṅgaho asaṅgaho’tiādīhi nayamātikāpadehi saddhiṃ yojetvā dassetuṃ rūpakkhandho katihi khandhehītiādinā nayena niddesavāro āraddho.

Read more

Puggalapaññatti-aṭṭhakathā

Puggalapaññatti-aṭṭhakathā Nipuṇatthaṃ pakaraṇaṃ, dhātubhedappakāsano; Satthā dhātukathaṃ nāma, desayitvā surālaye. Anantaraṃ tassa jino, paññattibhedadīpanaṃ; Āha puggalapaññattiṃ, yaṃ loke aggapuggalo. Tassā saṃvaṇṇanokāso, yasmā

Read more

1. Mātikāvaṇṇanā

1. Mātikāvaṇṇanā 1.Chapaññattiyo – khandhapaññatti…pe… puggalapaññattīti ayaṃ tāva puggalapaññattiyā uddeso. Tattha chāti gaṇanaparicchedo. Tena ye dhamme idha paññapetukāmo tesaṃ gaṇanavasena saṃkhepato

Read more

2. Niddesavaṇṇanā

2. Niddesavaṇṇanā 1. Ekakaniddesavaṇṇanā 1. Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ – katamo ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco puggaloti eko

Read more

Kathāvatthu-aṭṭhakathā

Kathāvatthu-aṭṭhakathā Nisinno devalokasmiṃ, devasaṅghapurakkhato; Sadevakassa lokassa, satthā appaṭipuggalo. Sabbapaññattikusalo, paññattiparidīpanaṃ; Vatvā puggalapaññattiṃ, loke uttamapuggalo. Yaṃ puggalakathādīnaṃ, kathānaṃ vatthubhāvato; Kathāvatthuppakaraṇaṃ, saṅkhepena adesayī.

Read more

Nidānakathā

Nidānakathā Yamakapāṭihīrāvasānasmiñhi bhagavā tidasapure pāricchattakamūle paṇḍukambalasilāyaṃ vassaṃ upagantvā mātaraṃ kāyasakkhiṃ katvā devaparisāya abhidhammakathaṃ kathento dhammasaṅgaṇīvibhaṅgadhātukathāpuggalapaññattippakaraṇāni desayitvā kathāvatthudesanāya vāre sampatte ‘‘anāgate

Read more

1. Puggalakathā

1. Puggalakathā 1. Suddhasaccikaṭṭho 1. Anulomapaccanīkavaṇṇanā 1. Tattha puggalo upalabbhati saccikaṭṭhaparamatthenāti ayaṃ pucchā. Āmantāti ayaṃ paṭijānanā. Kassa panāyaṃ pucchā, kassa paṭijānanāti? Asukassāti

Read more

2. Parihānikathā

2. Parihānikathā 1. Vādayuttiparihānivaṇṇanā 239. Idāni parihānikathā hoti. Parihānidhammo aparihānidhammo, ‘‘dveme, bhikkhave, dhammā sekkhassa, bhikkhuno parihānāya saṃvattanti’’ (a. ni. 2.185), ‘‘pañcime,

Read more

3. Brahmacariyakathā

3. Brahmacariyakathā 1. Suddhabrahmacariyakathāvaṇṇanā 269. Idāni brahmacariyakathā hoti. Tattha dve brahmacariyavāsā, maggabhāvanā ca pabbajjā ca. Pabbajjā sabbadevesu natthi. Maggabhāvanā ṭhapetvā asaññasatte

Read more

4. Jahatikathā

4. Jahatikathā 1. Nasuttāharaṇakathāvaṇṇanā 279. Idāni jahatikathā nāma hoti. Tattha yesaṃ ‘‘jhānalābhī puthujjano saha saccābhisamayā anāgāmī nāma hoti, tassa puthujjanakāleyeva kāmarāgabyāpādā

Read more

5. Sabbamatthītikathā

5. Sabbamatthītikathā 1. Vādayuttivaṇṇanā 282. Idāni sabbamatthītivādakathā nāma hoti. Tattha yesaṃ ‘‘yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ…pe… ayaṃ vuccati rūpakkhandho’’tiādivacanato (vibha. 2) ‘‘sabbepi

Read more

6. Atītakkhandhādikathā

6. Atītakkhandhādikathā 1. Nasuttasādhanakathāvaṇṇanā 297. Idāni ‘‘atītaṃ khandhā’’tiādikathā hoti. Tattha khandhādibhāvāvijahanato atītānāgatānaṃ atthitaṃ icchantassa atītaṃ khandhāti pucchā paravādissa, atītassa khandhasaṅgahitattā āmantāti paṭiññā

Read more

7. Ekaccaṃatthītikathā

7. Ekaccaṃatthītikathā 1. Atītādiekaccakathāvaṇṇanā 299. Idāni ekaccaṃ atthīti kathā hoti. Tattha ye ‘‘ekaccaṃ atītaṃ atthī’’ti maññanti, seyyathāpi kassapikā; tesaṃ laddhibhindanatthaṃ atītaṃ atthīti

Read more

8. Satipaṭṭhānakathāvaṇṇanā

8. Satipaṭṭhānakathāvaṇṇanā 301. Idāni satipaṭṭhānakathā hoti. ‘‘Tattha – catunnaṃ, bhikkhave, satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī’’ti (saṃ. ni. 5.408) satipaṭṭhānasaṃyutte vuttanayeneva yesaṃ

Read more

9. Hevatthikathāvaṇṇanā

9. Hevatthikathāvaṇṇanā 304. Idāni hevatthikathā nāma hoti. Tattha yesaṃ ‘‘sabbepi atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena, anāgatapaccuppannāni vā atītādivasena natthi;

Read more