1. Khandhavibhaṅgo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Sammohavinodanī nāma Vibhaṅga-aṭṭhakathā 1. Khandhavibhaṅgo 1. Suttantabhājanīyavaṇṇanā Catusaccadaso nātho, catudhā dhammasaṅgaṇiṃ; Pakāsayitvā sambuddho, tasseva samanantaraṃ.

Read more

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 154. Idāni tadanantare āyatanavibhaṅganiddese suttantabhājanīyaṃ tāva dassento dvādasāyatanāni cakkhāyatanaṃ rūpāyatanantiādimāha. Tattha pāḷimuttakena tāva nayena – Atthalakkhaṇatāvatva, kamasaṅkhepavitthārā; Tathā

Read more

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172. Idāni tadanantare dhātuvibhaṅge sabbā dhātuyo chahi chahi dhātūhi saṅkhipitvā tīhi chakkehi suttantabhājanīyaṃ dassento cha dhātuyotiādimāha. Tattha chāti gaṇanaparicchedo. Dhātuyoti

Read more

4. Saccavibhaṅgo

4. Saccavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 189. Idāni tadanantare saccavibhaṅge cattārīti gaṇanaparicchedo. Ariyasaccānīti paricchinnadhammanidassanaṃ. Dukkhaṃ ariyasaccantiādimhi pana uddesavāre – Vibhāgato nibbacana-lakkhaṇādippabhedato; Atthatthuddhārato ceva, anūnādhikato tathā. Kamato

Read more

5. Indriyavibhaṅgo

5. Indriyavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 219. Idāni tadanantare indriyavibhaṅge bāvīsatīti gaṇanaparicchedo. Indriyānīti paricchinnadhammanidassanaṃ. Idāni tāni sarūpato dassento cakkhundriyantiādimāha. Tattha cakkhudvāre indaṭṭhaṃ kāretīti cakkhundriyaṃ. Sotaghānajivhākāyadvāre indaṭṭhaṃ kāretīti kāyindriyaṃ.

Read more

6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ uddesavāravaṇṇanā 225. Idāni tadanantare paṭiccasamuppādavibhaṅge yā ‘‘ayaṃ avijjāpaccayā saṅkhārā’’tiādinā nayena tanti nikkhittā, tassā atthasaṃvaṇṇanaṃ karontena vibhajjavādimaṇḍalaṃ otaritvā

Read more

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ uddesavāravaṇṇanā 355. Idāni tadanantare satipaṭṭhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Satipaṭṭhānāti tayo satipaṭṭhānā –

Read more

8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390. Idāni tadanantare sammappadhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti sammappadhānaparicchedaṃ dīpeti. Sammappadhānāti kāraṇappadhānā upāyappadhānā yonisopadhānā. Idha bhikkhūti

Read more

9. Iddhipādavibhaṅgo

9. Iddhipādavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 431. Idāni tadanantare iddhipādavibhaṅge cattāroti gaṇanaparicchedo. Iddhipādāti ettha ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti vā etāya sattā iddhā vuddhā

Read more

10. Bojjhaṅgavibhaṅgo

10. Bojjhaṅgavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 466. Idāni tadanantare bojjhaṅgavibhaṅge sattāti gaṇanaparicchedo. Bojjhaṅgāti bodhiyā bodhissa vā aṅgāti bojjhaṅgā. Idaṃ vuttaṃ hoti – yā esā dhammasāmaggī yāya

Read more

11. Maggaṅgavibhaṅgo

11. Maggaṅgavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 486. Idāni tadanantare maggavibhaṅge ariyo aṭṭhaṅgiko maggotiādi sabbaṃ saccavibhaṅge dukkhanirodhagāminīpaṭipadāniddese vuttanayeneva veditabbaṃ. Bhāvanāvasena pāṭiyekkaṃ dassite dutiyanayepi sammādiṭṭhiṃ bhāveti vivekanissitantiādi

Read more

12. Jhānavibhaṅgo

12. Jhānavibhaṅgo 1. Suttantabhājanīyaṃ Mātikāvaṇṇanā 508. Idāni tadanantare jhānavibhaṅge yā tāva ayaṃ sakalassāpi suttantabhājanīyassa paṭhamaṃ mātikā ṭhapitā, tattha idhāti vacanaṃ pubbabhāgakaraṇīyasampadāya sampannassa

Read more

13. Appamaññāvibhaṅgo

13. Appamaññāvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 642. Idāni tadanantare appamaññāvibhaṅge catassoti gaṇanaparicchedo. Appamaññāyoti pharaṇaappamāṇavasena appamaññāyo. Etā hi ārammaṇavasena appamāṇe vā satte pharanti, ekasattampi vā anavasesapharaṇavasena

Read more

14. Sikkhāpadavibhaṅgo

14. Sikkhāpadavibhaṅgo 1. Abhidhammabhājanīyavaṇṇanā 703. Idāni tadanantare sikkhāpadavibhaṅge pañcāti gaṇanaparicchedo. Sikkhāpadānīti sikkhitabbapadāni; sikkhākoṭṭhāsāti attho. Apica upari āgatā sabbepi kusalā dhammā sikkhitabbato sikkhā. Pañcasu

Read more

15. Paṭisambhidāvibhaṅgo

15. Paṭisambhidāvibhaṅgo 1. Suttantabhājanīyaṃ 1. Saṅgahavāravaṇṇanā 718. Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo. Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha, tasmā na aññassa kassaci

Read more

16. Ñāṇavibhaṅgo

16. Ñāṇavibhaṅgo 1. Ekakamātikādivaṇṇanā 751. Idāni tadanantare ñāṇavibhaṅge ekavidhena ñāṇavatthūtiādinā nayena paṭhamaṃ ekavidhādīhi dasavidhapariyosānehi dasahi paricchedehi mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tattha ekavidhenāti

Read more

17. Khuddakavatthuvibhaṅgo

17. Khuddakavatthuvibhaṅgo 1. Ekakamātikādivaṇṇanā 832. Idāni tadanantare khuddakavatthuvibhaṅgepi paṭhamaṃ mātikaṃ ṭhapetvā nikkhittapadānukkamena niddeso kato. Tatrāyaṃ nikkhepaparicchedo. Ādito tāva jātimadotiādayo tesattati ekakā nikkhittā,

Read more