3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathā 184. Vassūpanāyikakkhandhake – apaññattoti ananuññāto asaṃvihito vā. Te idha bhikkhūti te bhikkhū, idhasaddo nipātamatto. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṅkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Sakuntakāti

Read more

4. Pavāraṇākkhandhakaṃ

4. Pavāraṇākkhandhakaṃ Aphāsukavihārakathā 209. Pavāraṇākkhandhake – neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa

Read more

5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathā 242. Cammakkhandhake – issariyādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ; koḷivisoti gottaṃ. Pādatalesu

Read more

7. Kathinakkhandhakaṃ

7. Kathinakkhandhakaṃ Kathinānujānanakathā 306. Kathinakkhandhake – pāveyyakāti pāveyyaraṭṭhavāsino. Pāveyyaṃ nāma kosalesu pacchimadisābhāge raṭṭhaṃ; tattha vāsinoti vuttaṃ hoti. Kosalarañño ekapitukabhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. Tesu

Read more

9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathā 380. Campeyyakkhandhake – gaggarāya pokkharaṇiyā tīreti gaggarānāmikāya itthiyā kāritapokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbatātantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva

Read more

2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathā 75. Pārivāsikakkhandhake – pārivāsikāti parivāsaṃ parivasantā. Tattha catubbidho parivāso – appaṭicchannaparivāso, paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti. Tesu ‘‘yo, bhikkhave, aññopi aññatitthiyapubbo

Read more

3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathā 97. Samuccayakkhandhake – chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ – appaṭicchannamānattaṃ, paṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma – yaṃ appaṭicchannāya āpattiyā parivāsaṃ

Read more

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathā 186-187. Samathakkhandhake – ‘‘adhammavādī puggalo’’tiādīni cha mātikāpadāni nikkhipitvā ‘‘adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī’’tiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapatirūpakāni

Read more

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathā 243. Khuddakavatthukkhandhake – mallamuṭṭhikāti muṭṭhikamallā. Gāmamuddavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambheti nhānatitthe nikhaṇitvā ṭhapitatthambhe. Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantīti ettha aṭṭānaṃ

Read more

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathā 294. Senāsanakkhandhake – apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa

Read more

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathā 330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu; amhākaṃ kulatoti

Read more

8. Vattakkhandhakaṃ

8. Vattakkhandhakaṃ Āgantukavattakathā 357. Vattakkhandhake idāni ārāmaṃ pavisissāmīti iminā upacārasīmasamīpaṃ dasseti; tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Paṭikkamantīti sannipatanti. Vissajjetabbanti pattharitabbaṃ. Gocaro pucchitabboti

Read more

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ Pātimokkhuddesayācanakathā 383. Pātimokkhaṭṭhapanakkhandhake – (nandimukhiyā rattiyāti aruṇuṭṭhitakālepi hi nandimukhā viya ratti khāyati. Tenāha ‘‘nandimukhiyā rattiyā’’ti. Antopūtinti attacittasantāne kilesapūtibhāvena antopūtiṃ. Avassutanti kilesavassanavasena avassutaṃ. Kasambukajātanti

Read more