17. Kodhavaggo

17. Kodhavaggo 1. Rohinīkhattiyakaññāvatthu Kodhaṃjaheti imaṃ dhammadesanaṃ satthā nigrodhārāme viharanto rohiniṃ nāma khattiyakaññaṃ ārabbha kathesi. Ekasmiṃ kira samaye āyasmā anuruddho

Read more

18. Malavaggo

18. Malavaggo 1. Goghātakaputtavatthu Paṇḍupalāsovadānisīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ goghātakaputtaṃ ārabbha kathesi. Sāvatthiyaṃ kireko goghātako gāvo vadhitvā varamaṃsāni

Read more

19. Dhammaṭṭhavaggo

19. Dhammaṭṭhavaggo 1. Vinicchayamahāmattavatthu Natena hotīti imaṃ dhammadesanaṃ satthā jetavane viharanto vinicchayamahāmatte ārabbha kathesi. Ekadivasañhi bhikkhū sāvatthiyaṃ uttaradvāragāme piṇḍāya caritvā

Read more

20. Maggavaggo

20. Maggavaggo 1. Pañcasatabhikkhuvatthu Maggānaṭṭhaṅgikoti imaṃ dhammadesanaṃ satthā jetavane viharanto pañcasate bhikkhū ārabbha kathesi. Te kira satthari janapadacārikaṃ caritvā puna sāvatthiṃ

Read more

21. Pakiṇṇakavaggo

21. Pakiṇṇakavaggo 1. Attanopubbakammavatthu Mattāsukhapariccāgāti imaṃ dhammadesanaṃ satthā veḷuvane viharanto attano pubbakammaṃ ārabbha kathesi. Ekasmiñhi samaye vesālī iddhā ahosi phītā bahujanā

Read more

23. Nāgavaggo

23. Nāgavaggo 1. Attadantavatthu Ahaṃnāgo vāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttañhetaṃ tattha

Read more

24. Taṇhāvaggo

24. Taṇhāvaggo 1. Kapilamacchavatthu Manujassāti imaṃ dhammadesanaṃ satthā jetavane viharanto kapilamacchaṃ ārabbha kathesi. Atīte kira kassapabhagavato parinibbutakāle dve kulabhātaro nikkhamitvā sāvakānaṃ

Read more

26. Brāhmaṇavaggo

26. Brāhmaṇavaggo 1. Pasādabahulabrāhmaṇavatthu Chindasotanti imaṃ dhammadesanaṃ satthā jetavane viharanto pasādabahulaṃ brāhmaṇaṃ ārabbha kathesi. So kira brāhmaṇo bhagavato dhammadesanaṃ sutvā

Read more

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Udāna-aṭṭhakathā Ganthārambhakathā Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena nīyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

Read more

1. Bodhivaggo

1. Bodhivaggo 1. Paṭhamabodhisuttavaṇṇanā 1. Yaṃ panettha ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ, tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Uruvelāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti imināva nayena sabbattha padavibhāgo

Read more

2. Mucalindavaggo

2. Mucalindavaggo 1. Mucalindasuttavaṇṇanā 11. Mucalindavaggassa paṭhame mucalindamūleti ettha mucalindo vuccati nīparukkho. So ‘‘niculo’’tipi vuccati, tassa samīpe. Keci pana ‘‘mucaloti tassa rukkhassa

Read more

3. Nandavaggo

3. Nandavaggo 1. Kammavipākajasuttavaṇṇanā 21. Nandavaggassa paṭhame aññataro bhikkhūti nāmagottena apākaṭo eko khīṇāsavabhikkhu. So kira rājagahavāsī kulaputto moggallānattherena saṃvejito saṃsāradosaṃ disvā satthu

Read more

4. Meghiyavaggo

4. Meghiyavaggo 1. Meghiyasuttavaṇṇanā 31. Meghiyavaggassa paṭhame cālikāyanti evaṃ nāmake nagare. Tassa kira nagarassa dvāraṭṭhānaṃ muñcitvā samantato calapaṅkaṃ hoti, taṃ calapaṅkaṃ nissāya

Read more

5. Soṇavaggo

5. Soṇavaggo 1. Piyatarasuttavaṇṇanā 41. Mahāvaggassa paṭhame mallikāya deviyā saddhinti mallikāya nāma attano mahesiyā saha. Uparipāsādavaragatoti pāsādavarassa upari gato. Kocañño attanā piyataroti koci añño

Read more