(10) 5. Upālivaggo

(10) 5. Upālivaggo 1-2. Kāmabhogīsuttādivaṇṇanā 91-92. Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti

Read more

(11) 1. Samaṇasaññāvaggo

(11) 1. Samaṇasaññāvaggo 1. Samaṇasaññāsuttavaṇṇanā 101. Tatiyassa paṭhame samaṇasaññāti samaṇānaṃ uppajjanakasaññā. Santatakārīti nirantarakārī. Abyāpajjhoti niddukkho. Idamatthaṃtissa hotīti idamatthaṃ ime paccayāti evamassa jīvitaparikkhāresu hoti, paccavekkhitaparibhogaṃ paribhuñjatīti

Read more

(12) 2. Paccorohaṇivaggo

(12) 2. Paccorohaṇivaggo 1-2. Adhammasuttadvayavaṇṇanā 113-114. Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova. 3. Tatiyaadhammasuttavaṇṇanā 115. Tatiye uddesaṃ uddisitvāti

Read more

(13) 3. Parisuddhavaggavaṇṇanā

(13) 3. Parisuddhavaggavaṇṇanā 123. Tatiyassa paṭhame parisuddhāti nimmalā. Pariyodātāti pabhassarā. Dutiyādīni uttānatthānevāti. Parisuddhavaggo tatiyo.   TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM

Read more

(14) 4. Sādhuvaggavaṇṇanā

(14) 4. Sādhuvaggavaṇṇanā 134. Catutthassa paṭhame sādhunti bhaddakaṃ siliṭṭhakaṃ. Dutiyādīni uttānatthānevāti. Ariyamaggavaggo uttānatthoyevāti. Sādhuvaggo catuttho. Tatiyapaṇṇāsakaṃ niṭṭhitaṃ. 4. Catutthapaṇṇāsakaṃ 155. Catutthassa paṭhamādīni

Read more

(21) 1. Karajakāyavaggo

(21) 1. Karajakāyavaggo 211. Pañcamassa paṭhamādīni uttānatthāneva. 6. Saṃsappanīyasuttavaṇṇanā 216. Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto

Read more

(22) 2. Sāmaññavaggavaṇṇanā

(22) 2. Sāmaññavaggavaṇṇanā 221. Dutiyassa paṭhamaṃ ādiṃ katvā sabbā peyyālatanti uttānatthāyevāti. Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya Dasakanipātassa saṃvaṇṇanā niṭṭhitā. Namo tassa bhagavato arahato

Read more

1. Nissayavaggo

1. Nissayavaggo 1-6. Kimatthiyasuttādivaṇṇanā 1-6. Ekādasakanipātassa paṭhamādīni heṭṭhā vuttanayāneva. Kevalañcettha ādito pañcasu nibbidāvirāgaṃ dvidhā bhinditvā ekādasaṅgāni katāni. Chaṭṭhe sikkhāpaccakkhānaṃ adhikaṃ. 7-8.

Read more

2. Anussativaggo

2. Anussativaggo 1-2. Mahānāmasuttadvayavaṇṇanā 11-12. Dutiyassa paṭhame nānāvihārehi viharatanti gihīnaṃ nibaddho eko vihāro nāma natthi, tasmā amhākaṃ anibaddhavihārena viharantānaṃ kena vihārena

Read more