Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Khuddakapāṭha-aṭṭhakathā Ganthārambhakathā Buddhaṃsaraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmīti. Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi.

Read more

1. Saraṇattayavaṇṇanā

1. Saraṇattayavaṇṇanā Buddhavibhāvanā Idāni yaṃ vuttaṃ ‘‘buddhaṃ saraṇagamanaṃ, gamakañca vibhāvaye’’ti, tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantānamupādāya, paññattito sabbaññutaññāṇapadaṭṭhānaṃ vā saccābhisambodhimupādāya paññattito sattaviseso buddho. Yathāha

Read more

2. Sikkhāpadavaṇṇanā

2. Sikkhāpadavaṇṇanā Sikkhāpadapāṭhamātikā Evaṃ saraṇagamanehi sāsanotāraṃ dassetvā sāsanaṃ otiṇṇena upāsakena vā pabbajitena vā yesu sikkhāpadesu paṭhamaṃ sikkhitabbaṃ, tāni dassetuṃ nikkhittassa sikkhāpadapāṭhassa

Read more

3. Dvattiṃsākāravaṇṇanā

3. Dvattiṃsākāravaṇṇanā Padasambandhavaṇṇanā Idāni yadidaṃ evaṃ dasahi sikkhāpadehi parisuddhapayogassa sīle patiṭṭhitassa kulaputtassa āsayaparisuddhatthaṃ cittabhāvanatthañca aññatra buddhuppādā appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu

Read more

4. Kumārapañhavaṇṇanā

4. Kumārapañhavaṇṇanā Aṭṭhuppatti Idāni ekaṃ nāma kinti evamādīnaṃ kumārapañhānaṃ atthavaṇṇanākkamo anuppatto. Tesaṃ aṭṭhuppattiṃ idha nikkhepappayojanañca vatvā vaṇṇanaṃ karissāma – Aṭṭhuppatti tāva

Read more

5. Maṅgalasuttavaṇṇanā

5. Maṅgalasuttavaṇṇanā Nikkhepappayojanaṃ Idāni kumārapañhānantaraṃ nikkhittassa maṅgalasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Seyyathidaṃ – idañhi suttaṃ iminā anukkamena

Read more

6. Ratanasuttavaṇṇanā

6. Ratanasuttavaṇṇanā Nikkhepappayojanaṃ Idāni yānīdha bhūtānītievamādinā maṅgalasuttānantaraṃ nikkhittassa ratanasuttassa atthavaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ suparisuddhena titthena naditaḷākādīsu salilajjhogāhaṇamiva

Read more

7. Tirokuṭṭasuttavaṇṇanā

7. Tirokuṭṭasuttavaṇṇanā Nikkhepappayojanaṃ Idāni ‘‘tirokuṭṭesu tiṭṭhantī’’tiādinā ratanasuttānantaraṃ nikkhittassa tirokuṭṭasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā atthavaṇṇanaṃ karissāma. Tattha idañhi tirokuṭṭaṃ iminā

Read more

8. Nidhikaṇḍasuttavaṇṇanā

8. Nidhikaṇḍasuttavaṇṇanā Nikkhepakāraṇaṃ Idāni yadidaṃ tirokuṭṭānantaraṃ ‘‘nidhiṃ nidheti puriso’’tiādinā nidhikaṇḍaṃ nikkhittaṃ, tassa – ‘‘Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ; Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ’’. Tattha idha nikkhepakāraṇaṃ

Read more

9. Mettasuttavaṇṇanā

9. Mettasuttavaṇṇanā Nikkhepappayojanaṃ Idāni nidhikaṇḍānantaraṃ nikkhittassa mettasuttassa vaṇṇanākkamo anuppatto. Tassa idha nikkhepappayojanaṃ vatvā tato paraṃ – ‘‘Yena vuttaṃ yadā yattha, yasmā

Read more

Dhammapada-aṭṭhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Khuddakanikāye Dhammapada-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā 1. Mahāmohatamonaddhe , loke lokantadassinā; Yena saddhammapajjoto, jālito jalitiddhinā. 2. Tassa

Read more

2. Appamādavaggo

2. Appamādavaggo 1. Sāmāvatīvatthu Appamādoamatapadanti imaṃ dhammadesanaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāmāvatippamukhānaṃ pañcannaṃ itthisatānaṃ, māgaṇḍiyappamukhānañca etissā pañcannaṃ ñātisatānaṃ maraṇabyasanaṃ

Read more

3. Cittavaggo

3. Cittavaggo 1. Meghiyattheravatthu Phandanaṃcapalaṃ cittanti imaṃ dhammadesanaṃ satthā cālikāya pabbate viharanto āyasmantaṃ meghiyaṃ ārabbha kathesi. Tassa vatthuṃ vibhāvanatthaṃ sabbaṃ meghiyasuttantaṃ (udā.

Read more

4. Pupphavaggo

4. Pupphavaggo 1. Pathavikathāpasutapañcasatabhikkhuvatthu Koimaṃ pathaviṃ vicessatīti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto pathavikathāpasute pañcasate bhikkhū ārabbha kathesi. Te kira bhagavatā

Read more

6. Paṇḍitavaggo

6. Paṇḍitavaggo 1. Rādhattheravatthu Nidhīnaṃvapavattāranti imaṃ dhammadesanaṃ satthā jetavane viharanto āyasmantaṃ rādhattheraṃ ārabbha kathesi. So kira gihikāle sāvatthiyaṃ duggatabrāhmaṇo ahosi.

Read more