Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Mūlapaṇṇāsa-aṭṭhakathā (Paṭhamo bhāgo) Ganthārambhakathā Karuṇāsītalahadayaṃ , paññāpajjotavihatamohatamaṃ; Sanarāmaralokagaruṃ, vande sugataṃ gativimuttaṃ. Buddhopi buddhabhāvaṃ, bhāvetvā ceva sacchikatvā ca;

Read more

1. Mūlapariyāyavaggo

1. Mūlapariyāyavaggo 1. Mūlapariyāyasuttavaṇṇanā 1. Yaṃ panetaṃ ‘‘evaṃ me suta’’ntiādikaṃ nidānaṃ. Tattha evanti nipātapadaṃ. Metiādīni nāmapadāni. Ukkaṭṭhāyaṃ viharatīti ettha vīti upasaggapadaṃ, haratīti ākhyātapadanti iminā tāva nayena

Read more

2. Sīhanādavaggo

2. Sīhanādavaggo 1. Cūḷasīhanādasuttavaṇṇanā 139.Evaṃme sutanti cūḷasīhanādasuttaṃ. Yasmā panassa atthuppattiko nikkhepo, tasmā taṃ dassetvā cassa anupubbapadavaṇṇanaṃ karissāma. Katarāya panidaṃ atthuppattiyā

Read more

3. Opammavaggo

3. Opammavaggo 1. Kakacūpamasuttavaṇṇanā 222.Evaṃme sutanti kakacūpamasuttaṃ. Tattha moḷiyaphaggunoti moḷīti cūḷā vuccati. Yathāha – ‘‘Chetvāna moḷiṃ varagandhavāsitaṃ, Vehāyasaṃ ukkhipi sakyapuṅgavo; Ratanacaṅkoṭavarena vāsavo,

Read more

4. Mahāyamakavaggo

4. Mahāyamakavaggo 1. Cūḷagosiṅgasuttavaṇṇanā 325.Evaṃme sutanti cūḷagosiṅgasuttaṃ. Tattha nātike viharatīti nātikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ dve gāmā, tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye

Read more

5. Cūḷayamakavaggo

5. Cūḷayamakavaggo 1. Sāleyyakasuttavaṇṇanā 439.Evaṃme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma jānapadino rājakumārā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena kosalāti vuccati, tasmiṃ

Read more

1. Gahapativaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Majjhimapaṇṇāsa-aṭṭhakathā 1. Gahapativaggo 1. Kandarakasuttavaṇṇanā 1.Evaṃme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare. Tassa hi nagarassa

Read more

2. Bhikkhuvaggo

2. Bhikkhuvaggo 1. Ambalaṭṭhikarāhulovādasuttavaṇṇanā 107.Evaṃme sutanti ambalaṭṭhikarāhulovādasuttaṃ. Tattha ambalaṭṭhikāyaṃ viharatīti veḷuvanavihārassa paccante padhānagharasaṅkhepe vivekakāmānaṃ vasanatthāya kate ambalaṭṭhikāti evaṃnāmake pāsāde pavivekaṃ brūhayanto

Read more

3. Paribbājakavaggo

3. Paribbājakavaggo 1. Tevijjavacchasuttavaṇṇanā 185.Evaṃme sutanti tevijjavacchasuttaṃ. Tattha ekapuṇḍarīketi puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya

Read more

4. Rājavaggo

4. Rājavaggo 1. Ghaṭikārasuttavaṇṇanā 282.Evaṃme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā – ‘‘atthi nu kho mayā cariyaṃ

Read more

5. Brāhmaṇavaggo

5. Brāhmaṇavaggo 1. Brahmāyusuttavaṇṇanā 383.Evaṃme sutanti brahmāyusuttaṃ. Tattha mahatā bhikkhusaṅghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi. So hi bhikkhusaṅghe guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā,

Read more

1. Devadahavaggo

Namo tassa bhagavato arahato sammāsambuddhassa Majjhimanikāye Uparipaṇṇāsa-aṭṭhakathā 1. Devadahavaggo 1. Devadahasuttavaṇṇanā 1.Evaṃme sutanti devadahasuttaṃ. Tattha devadahaṃ nāmāti devā vuccanti rājāno, tattha

Read more

2. Anupadavaggo

2. Anupadavaggo 1. Anupadasuttavaṇṇanā 93.Evaṃme sutanti anupadasuttaṃ. Tattha etadavocāti etaṃ (paṭi. ma. 3.4) ‘‘paṇḍito’’tiādinā nayena dhammasenāpatisāriputtattherassa guṇakathaṃ avoca. Kasmā? Avasesattheresu hi

Read more

3. Suññatavaggo

3. Suññatavaggo 1. Cūḷasuññatasuttavaṇṇanā 176.Evaṃme sutanti cūḷasuññatasuttaṃ. Tattha ekamidanti thero kira bhagavato vattaṃ katvā attano divāṭṭhānaṃ gantvā kālaparicchedaṃ katvā nibbānārammaṇaṃ suññatāphalasamāpattiṃ

Read more

4. Vibhaṅgavaggo

4. Vibhaṅgavaggo 1. Bhaddekarattasuttavaṇṇanā 272.Evaṃme sutanti bhaddekarattasuttaṃ. Tattha bhaddekarattassāti vipassanānuyogasamannāgatattā bhaddakassa ekarattassa. Uddesanti mātikaṃ. Vibhaṅganti vitthārabhājanīyaṃ. Atītanti atīte pañcakkhandhe. Nānvāgameyyāti taṇhādiṭṭhīhi nānugaccheyya. Nappaṭikaṅkheti taṇhādiṭṭhīhi na

Read more

5. Saḷāyatanavaggo

5. Saḷāyatanavaggo 1. Anāthapiṇḍikovādasuttavaṇṇanā 383.Evaṃme sutanti anāthapiṇḍikovādasuttaṃ. Tattha bāḷhagilānoti adhimattagilāno maraṇaseyyaṃ upagato. Āmantesīti gahapatissa kira yāva pādā vahiṃsu, tāva divase sakiṃ vā dvikkhattuṃ

Read more