2. Pārivāsikakkhandhakaṃ

2. Pārivāsikakkhandhakaṃ Pārivāsikavattakathā 75. Pārivāsikakkhandhake – pārivāsikāti parivāsaṃ parivasantā. Tattha catubbidho parivāso – appaṭicchannaparivāso, paṭicchannaparivāso, suddhantaparivāso, samodhānaparivāsoti. Tesu ‘‘yo, bhikkhave, aññopi aññatitthiyapubbo

Read more

3. Samuccayakkhandhakaṃ

3. Samuccayakkhandhakaṃ Sukkavissaṭṭhikathā 97. Samuccayakkhandhake – chārattaṃ mānattanti ettha catubbidhaṃ mānattaṃ – appaṭicchannamānattaṃ, paṭicchannamānattaṃ, pakkhamānattaṃ, samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma – yaṃ appaṭicchannāya āpattiyā parivāsaṃ

Read more

4. Samathakkhandhakaṃ

4. Samathakkhandhakaṃ Sammukhāvinayakathā 186-187. Samathakkhandhake – ‘‘adhammavādī puggalo’’tiādīni cha mātikāpadāni nikkhipitvā ‘‘adhammavādī puggalo dhammavādiṃ puggalaṃ saññāpetī’’tiādinā nayena vitthāro vutto. Tattha saññāpetīti kāraṇapatirūpakāni

Read more

5. Khuddakavatthukkhandhakaṃ

5. Khuddakavatthukkhandhakaṃ Khuddakavatthukathā 243. Khuddakavatthukkhandhake – mallamuṭṭhikāti muṭṭhikamallā. Gāmamuddavāti chavirāgamaṇḍanānuyuttā nāgarikamanussā. Gāmamoddavātipi pāṭho; esevattho. Thambheti nhānatitthe nikhaṇitvā ṭhapitatthambhe. Kuṭṭeti iṭṭhakāsilādārukuṭṭānaṃ aññatarasmiṃ. Aṭṭāne nhāyantīti ettha aṭṭānaṃ

Read more

6. Senāsanakkhandhakaṃ

6. Senāsanakkhandhakaṃ Vihārānujānanakathā 294. Senāsanakkhandhake – apaññattaṃ hotīti ananuññātaṃ hoti. Vihāro nāma aḍḍhayogādimuttako avasesāvāso. Aḍḍhayogoti supaṇṇavaṅkagehaṃ. Pāsādoti dīghapāsādo. Hammiyanti upariākāsatale patiṭṭhitakūṭāgāro pāsādoyeva. Guhāti iṭṭhakāguhā silāguhā dāruguhā paṃsuguhā. Āgatānāgatassa cātuddisassa

Read more

7. Saṅghabhedakakkhandhakaṃ

7. Saṅghabhedakakkhandhakaṃ Chasakyapabbajjākathā 330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti pākaṭā pākaṭā. Sakyakumārā nāma kāḷudāyippabhutayo dasa dūtā saddhiṃ parivārehi aññe ca bahū janā. Amhākanti amhesu; amhākaṃ kulatoti

Read more

8. Vattakkhandhakaṃ

8. Vattakkhandhakaṃ Āgantukavattakathā 357. Vattakkhandhake idāni ārāmaṃ pavisissāmīti iminā upacārasīmasamīpaṃ dasseti; tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Paṭikkamantīti sannipatanti. Vissajjetabbanti pattharitabbaṃ. Gocaro pucchitabboti

Read more

9. Pātimokkhaṭṭhapanakkhandhakaṃ

9. Pātimokkhaṭṭhapanakkhandhakaṃ Pātimokkhuddesayācanakathā 383. Pātimokkhaṭṭhapanakkhandhake – (nandimukhiyā rattiyāti aruṇuṭṭhitakālepi hi nandimukhā viya ratti khāyati. Tenāha ‘‘nandimukhiyā rattiyā’’ti. Antopūtinti attacittasantāne kilesapūtibhāvena antopūtiṃ. Avassutanti kilesavassanavasena avassutaṃ. Kasambukajātanti

Read more

10. Bhikkhunikkhandhakaṃ

10. Bhikkhunikkhandhakaṃ Mahāpajāpatigotamīvatthukathā 402. Bhikkhunikkhandhake – alaṃ gotami mā te ruccīti kasmā paṭikkhipati, nanu sabbesampi buddhānaṃ catasso parisā hontīti? Kāmaṃ honti, kilametvā

Read more

11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ Khuddānukhuddakasikkhāpadakathā 441. Pañcasatikakkhandhake – cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānīti evamādi ekasikkhāpadampi apariccajitvā sabbesaṃ saṅgahetabbabhāvadassanatthaṃ pariyāyena vuttaṃ. Idaṃ vo samaṇānanti idaṃ samaṇānaṃ.

Read more

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ Dasavatthukathā 446. Sattasatikakkhandhake – bhikkhaggenāti bhikkhuaggena, bhikkhū gaṇetvā tattake paṭivīse ṭhapesunti attho. Mahiyāti himapātasamaye himavalāhakā. 447.Avijjānivuṭāti avijjāpaṭicchannā . Posāti purisā. Piyarūpaṃ abhinandanti patthentīti piyarūpābhinandino. Aviddasūti

Read more