3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathā 184. Vassūpanāyikakkhandhake – apaññattoti ananuññāto asaṃvihito vā. Te idha bhikkhūti te bhikkhū, idhasaddo nipātamatto. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Saṅkasāyissantīti appossukkā nibaddhavāsaṃ vasissanti. Sakuntakāti

Read more

4. Pavāraṇākkhandhakaṃ

4. Pavāraṇākkhandhakaṃ Aphāsukavihārakathā 209. Pavāraṇākkhandhake – neva ālapeyyāma na sallapeyyāmāti ettha ālāpo nāma paṭhamavacanaṃ; sallāpo pacchimavacanaṃ. Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa

Read more

5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathā 242. Cammakkhandhake – issariyādhipaccanti issarabhāvena ca adhipatibhāvena ca samannāgataṃ. Rajjanti rājabhāvaṃ, raññā kattabbakiccaṃ vā. Soṇo nāma koḷivisoti ettha soṇoti tassa nāmaṃ; koḷivisoti gottaṃ. Pādatalesu

Read more

7. Kathinakkhandhakaṃ

7. Kathinakkhandhakaṃ Kathinānujānanakathā 306. Kathinakkhandhake – pāveyyakāti pāveyyaraṭṭhavāsino. Pāveyyaṃ nāma kosalesu pacchimadisābhāge raṭṭhaṃ; tattha vāsinoti vuttaṃ hoti. Kosalarañño ekapitukabhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. Tesu

Read more

9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathā 380. Campeyyakkhandhake – gaggarāya pokkharaṇiyā tīreti gaggarānāmikāya itthiyā kāritapokkharaṇiyā tīre. Tantibaddhoti tasmiṃ āvāse kattabbatātantipaṭibaddho. Ussukkampi akāsi yāguyātiādīsu manussehi āgantukesu āgatesu ācikkheyyāthāti vuttaṭṭhāneyeva

Read more

1. Mahāpadānasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Mahāvaggaṭṭhakathā 1. Mahāpadānasuttavaṇṇanā Pubbenivāsapaṭisaṃyuttakathā 1.Evaṃme sutaṃ…pe… karerikuṭikāyanti mahāpadānasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – karerikuṭikāyanti karerīti varuṇarukkhassa nāmaṃ,

Read more

2. Mahānidānasuttavaṇṇanā

2. Mahānidānasuttavaṇṇanā Nidānavaṇṇanā 95.Evaṃme sutaṃ…pe… kurūsūti mahānidānasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā. Kurūsu viharatīti kurū nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhīsaddena ‘‘kurū’’ti

Read more

3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā 131.Evaṃme sutanti mahāparinibbānasuttaṃ. Tatrāyamanupubbapadavaṇṇanā – gijjhakūṭeti gijjhā tassa kūṭesu vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ atthīti gijjhakūṭo, tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya

Read more

4. Mahāsudassanasuttavaṇṇanā

4. Mahāsudassanasuttavaṇṇanā Kusāvatīrājadhānīvaṇṇanā 241.Evaṃme sutanti mahāsudassanasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā – sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā

Read more

5. Janavasabhasuttavaṇṇanā

5. Janavasabhasuttavaṇṇanā Nātikiyādibyākaraṇavaṇṇanā 273-275.Evaṃme sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā – parito parito janapadesūti samantā samantā janapadesu. Paricāraketi buddhadhammasaṅghānaṃ paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsikosalesūti kāsīsu ca

Read more

6. Mahāgovindasuttavaṇṇanā

6. Mahāgovindasuttavaṇṇanā 293.Evaṃme sutanti mahāgovindasuttaṃ. Tatrāyamanuttānapadavaṇṇanā – pañcasikhoti pañcacūḷo pañcakuṇḍaliko. So kira manussapathe puññakammakaraṇakāle daharo pañcacūḷakadārakakāle vacchapālakajeṭṭhako hutvā aññepi dārake gahetvā

Read more

7. Mahāsamayasuttavaṇṇanā

7. Mahāsamayasuttavaṇṇanā Nidānavaṇṇanā 331.Evaṃme sutanti mahāsamayasuttaṃ. Tatrāyamapubbapadavaṇṇanā – sakkesūti ambaṭṭhasutte vuttena uppattinayena ‘‘sakyā vata, bho kumārā’’ti udānaṃ paṭicca sakkāti laddhanāmānaṃ rājakumārānaṃ nivāso

Read more