Verañjakaṇḍavaṇṇanā

Verañjakaṇḍavaṇṇanā 1. Idāni ‘‘Tenātiādipāṭhassa, atthaṃ nānappakārato; Dassayanto karissāmi, vinayassatthavaṇṇana’’nti. Vuttattā tena samayena buddho bhagavātiādīnaṃ atthavaṇṇanaṃ karissāmi. Seyyathidaṃ – tenāti aniyamaniddesavacanaṃ. Tassa sarūpena

Read more

1. Pārājikakaṇḍaṃ

1. Pārājikakaṇḍaṃ 1. Paṭhamapārājikaṃ Sudinnabhāṇavāravaṇṇanā 24. Ito paraṃ tena kho pana samayena vesāliyā avidūretiādi yebhuyyena uttānatthaṃ. Tasmā anupadavaṇṇanaṃ pahāya yattha yattha vattabbaṃ

Read more

2. Saṅghādisesakaṇḍaṃ

2. Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Yaṃ pārājikakaṇḍassa, saṅgītaṃ samanantaraṃ; Tassa terasakassāyamapubbapadavaṇṇanā. 234. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena

Read more

3. Aniyatakaṇḍaṃ

3. Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā 443.Tenasamayena buddho bhagavāti paṭhamaaniyatasikkhāpadaṃ. Tattha kālayuttaṃ samullapantoti kālaṃ sallakkhetvā yadā na añño koci samīpena gacchati vā āgacchati

Read more

4. Nissaggiyakaṇḍaṃ

4. Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Paṭhamakathinasikkhāpadavaṇṇanā Tiṃsa nissaggiyā dhammā, ye vuttā samitāvinā; Tesaṃ dāni karissāmi, apubbapadavaṇṇanaṃ. 459. Tena samayena buddho bhagavā vesāliyaṃ

Read more