Vīsatigāthāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇī-mūlaṭīkā Vīsatigāthāvaṇṇanā 1. Dhammasaṃvaṇṇanāyaṃ satthari paṇāmakaraṇaṃ dhammassa svākkhātabhāvena satthari pasādajananatthaṃ, satthu ca avitathadesanabhāvappakāsanena dhamme

Read more

Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā Idāni paṭiññātakathaṃ kātuṃ ‘‘idāni iti me…pe… kathanokāso sampatto’’tiādimāha. Ito paṭṭhāyāti kusaladhammapadato paṭṭhāya. 1.Sabbapadehi laddhanāmoti tīsupi padesu vedanāsaddassa vijjamānattā tena

Read more

Dukamātikāpadavaṇṇanā

Dukamātikāpadavaṇṇanā 1-6.Mūlaṭṭhenāti suppatiṭṭhitabhāvasādhanena mūlabhāvena, na paccayamattaṭṭhena hetudhammā hetū dhammāti samāsāsamāsaniddesabhāvo dvinnaṃ pāṭhānaṃ viseso. Tathevāti sampayogatova. Sahetukānaṃ hetusampayuttabhāvato ‘‘sampayogato’’ti vuttanti veditabbaṃ,

Read more

Kāmāvacarakusalapadabhājanīyavaṇṇanā

Kāmāvacarakusalapadabhājanīyavaṇṇanā 1. ‘‘Ye vā pana…pe… arūpino dhammā’’ti idaṃ ‘‘phasso hotī’’ti evamādikaṃ viya na visuṃ ‘‘tepi hontī’’ti hoti-saddena sambandhaṃ katvā vuttaṃ,

Read more

Kāmāvacarakusalaṃ

Kāmāvacarakusalaṃ Niddesavārakathāvaṇṇanā 2.Phusanakavasenāti sante asantepi visaye āpāthagate cittassa sannipatanavasena ‘‘cittaṃ mano’’tiādīsu (dha. sa. 6, 17) viya kiccavisesaṃ, ‘‘mānasa’’ntiādīsu (dha. sa.

Read more

3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepakathāvaṇṇanā 985.Sabbesanti cittuppādavasena rūpāsaṅkhatavasena ca bhinnānaṃ sabbesaṃ phassādicakkhādipadabhājananayena vitthārito. Tattha pana asaṅkhatassa bhedābhāvato asaṅkhatā dhātūtveva padabhājanaṃ daṭṭhabbaṃ. Yevāpanakānaṃ

Read more

4. Aṭṭhakathākaṇḍaṃ

4. Aṭṭhakathākaṇḍaṃ Tikaatthuddhāravaṇṇanā 1384.Nayamagganti suttantabhājanīyādinayagamanaṃ anulomādinayagamanañca. Tampi hi ettha atthesu nicchitesu sukhaṃ samānenti. Pañhuddhāranti ekūnapaññāsāya ekūnapaññāsāya navasu navasu ca pañhesu

Read more

2. Āyatanavibhaṅgo

2. Āyatanavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 152.Visesatoti āyatana-saddattho viya asādhāraṇato cakkhādisaddatthatoti attho. Assādetīti cakkhati-saddo ‘‘madhuṃ cakkhati byañjanaṃ cakkhatī’’ti rasasāyanattho atthīti tassa vasena

Read more

3. Dhātuvibhaṅgo

3. Dhātuvibhaṅgo 1. Suttantabhājanīyavaṇṇanā 172. Yadipi dhātusaṃyuttādīsu ‘‘dhātunānattaṃ vo, bhikkhave, desessāmi, katamañca, bhikkhave, dhātunānattaṃ? Cakkhudhātu…pe… manoviññāṇadhātū’’tiādinā (saṃ. ni. 2.85) aṭṭhārasa

Read more

6. Paṭiccasamuppādavibhaṅgo

6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 225. ‘‘‘Kiṃvādī bhante sammāsambuddho’ti? ‘Vibhajjavādī mahārājā’’’ti (pārā. aṭṭha. 1.tatiyasaṅgītikathā) moggaliputtatissattherena vuttattā sammāsambuddhasāvakā vibhajjavādino. Te hi

Read more

7. Satipaṭṭhānavibhaṅgo

7. Satipaṭṭhānavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 355.Tayosatipaṭṭhānāti satipaṭṭhāna-saddassa atthuddhāraṃ karoti, na idha pāḷiyaṃ vuttassa satipaṭṭhāna-saddassa atthadassanaṃ. Ādīsu hi satigocaroti ādi-saddena ‘‘phassasamudayā

Read more

8. Sammappadhānavibhaṅgo

8. Sammappadhānavibhaṅgo 1. Suttantabhājanīyavaṇṇanā 390.Kāraṇappadhānāti ‘‘anuppannapāpakānuppādādiatthā’’ti gahitā tatheva te hontīti taṃ atthaṃ sādhentiyevāti etassa atthassa dīpako sammā-saddoti yathādhippetatthassa anuppannapāpakānuppādādino kāraṇabhūtā,

Read more