1. Paṭhamo Paricchedo

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammāvatāra-purāṇaṭīkā 1. Paṭhamo paricchedo Cittaniddesavaṇṇanā 8.Tattha tesu catubbidhesu paramatthesu, jātiniddhāraṇaṃ. Cittanti cittaṃ nāma. Vijānātīti vijānanaṃ,

Read more

3. Tatiyo Paricchedo

3. Tatiyo paricchedo Cetasikavibhāganiddesavaṇṇanā 89.Sabbecetasikā vuttā, buddhenādiccabandhunā ye sabbe cetasikā ādiccabandhunā buddhena vuttā, te sabbe cetasikā nāmasāmaññato nāmasamānabhāvena dvepaññāsabhavanti te,

Read more

7. Sattamo Paricchedo

7. Sattamo paricchedo Vipākacittappavattiniddesavaṇṇanā 376. Anantañāṇenaniraṅgaṇena, Guṇesinā kāruṇikena tena; Vutte vipāke matipāṭavatthaṃ, Vipākacittappabhavaṃ suṇātha. Yena jinena anantañāṇena nikkilesena guṇesinā kāruṇikena

Read more

8. Aṭṭhamo Paricchedo

8. Aṭṭhamo paricchedo Pakiṇṇakaniddesavaṇṇanā 475. Idānipana sabbesaṃ, etesaṃ mānasaṃ mayā; Pāṭavatthāya bhikkhūnaṃ, kathīyati pakiṇṇakaṃ. Idāni pana kāle etesaṃ tihetukadvihetukaahetukānaṃ sabbesaṃ

Read more

9. Navamo Paricchedo

9. Navamo paricchedo Puññavipākapaccayaniddesavaṇṇanā 560-2. Bāttiṃsapākacittāni, lokikāneva yāni hi; Etesaṃ pākacittānaṃ, paṭisandhipavattisu. Yāni lokikāni eva bāttiṃsa pākacittāni honti, etesaṃ pākacittānaṃ

Read more

10. Dasamo Paricchedo

10. Dasamo paricchedo Rūpavibhāgavaṇṇanā 622.Vuttamādimhi yaṃ rūpaṃ, cittajānamanantaraṃ yaṃ rūpaṃ cittacetasikānaṃ anantaraṃ ādimhi pakaraṇādimhi ‘‘cittaṃ cetasikaṃ rūpa’’ntiādinā vacanena ācariyena vuttaṃ,

Read more

11. Ekādasamo Paricchedo

11. Ekādasamo paricchedo Nibbānaniddesavaṇṇanā 769.Bhavābhavaṃvinanatoti khuddakaṃ, mahantaṃ bhavaṃ sibbanato. Sabbūpadhipaṭinissaggoti sabbehi saṅkhārūpadhikilesūpadhikhandhūpadhīhi paṭinissajjanaṃ. Accutirasaṃ acutisampattikaṃ. Nibbānaṃ puṭṭhenāti sugatena nibbānaṃ puṭṭhena

Read more

12. Dvādasamo Paricchedo

12. Dvādasamo paricchedo Paññattiniddesavaṇṇanā Saṅkhāyatīti saṅkhā, kathīyatīti attho. Kinti kiṃ iti kathīyati. ‘‘Aha’’nti ‘‘mama’’nti kathīyati. Tajjāpaññattīti tassa cakkhusotādikassa anurūpavasena jātā

Read more

13. Terasamo Paricchedo

13. Terasamo paricchedo Kārakapaṭivedhavaṇṇanā Vedakassāti sukhadukkhavedakassa. Tadāyattavuttīnanti tesaṃ āyattā paṭibaddhā yesaṃ vipākānaṃ te tadāyattavuttino, tesaṃ. Atra imasmiṃ ṭhāne ācariyena parihāro

Read more

14. Cuddasamo Paricchedo

14. Cuddasamo paricchedo Rūpāvacarasamādhibhāvanāniddesavaṇṇanā 789-93.Hitānayanti hitāvahaṃ. Mānasañca sugatanti suṭṭhu pavattamānasañca. Madhurā atthavaṇṇanā etassāti madhuratthavaṇṇanaṃ. Uttaraṃ tu manussānaṃ, dhammato ñāṇadassananti manussānaṃ

Read more

15. Pannarasamo Paricchedo

15. Pannarasamo paricchedo Arūpāvacarasamādhibhāvanāniddesavaṇṇanā 982-3.Rūpekho vijjamānasminti rūpakāye vijjamāne daṇḍādānādayo daṇḍaggahaṇādayo. Iti rūpe rūpakāye ādīnavaṃ disvā. 984.Sūkarābhihatova sāti sūkaraṃ anubandhito sā

Read more

16. Soḷasamo Paricchedo

16. Soḷasamo paricchedo Abhiññāniddesavaṇṇanā 1045.Satāti satisampannena. Anuyoganti vīriyaṃ. 1047. Yogāvacarabhikkhunā nibbattitāsu abhiññāsu assa yogāvacarassa bhikkhuno samādhibhāvanā niṭṭhaṃ pariyosānaṃ gatā siyā.

Read more

17. Sattarasamo Paricchedo

17. Sattarasamo paricchedo Abhiññārammaṇaniddesavaṇṇanā 1104.Anāgataṃsañāṇañcāti na āgato anāgato, na tāva sampattoti attho, anāgate aṃsā koṭṭhāsā tesaṃ ñāṇaṃ anāgataṃsañāṇaṃ. Yaṃ yaṃ

Read more