Vīsatigāthāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇī-anuṭīkā Vīsatigāthāvaṇṇanā 1. Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ

Read more

Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā 1.Tenāti vedanāsaddena. Sabbapadehīti tīhi padehi laddhanāmo hoti avayavadhammenāpi samudāyassa apadisitabbato yathā ‘‘samaṃ cuṇṇa’’nti. Codako yathādhippetamatthaṃ appaṭipajjamāno vibhattiantasseva padabhāvaṃ sallakkhetvā

Read more

Dukamātikāpadavaṇṇanā

Dukamātikāpadavaṇṇanā 1-6.Samānadesaggahaṇānaṃ ekasmiṃyeva vatthusmiṃ gahetabbānaṃ, ekavatthuvisayānaṃ vā. Atha vā samānadesānaṃ ekavatthukattā samānagahetabbabhāvānaṃ ekuppāditoti attho. Ye dhammā hetusahagatā, te hetūhi saha

Read more

Kāmāvacarakusalapadabhājanīyavaṇṇanā

Kāmāvacarakusalapadabhājanīyavaṇṇanā 1.Appetunti nigametuṃ. ‘‘Padabhājanīyaṃ na vutta’’nti padabhājanīyāvacanena appanāvarodhaṃ sādhetvā padabhājanīyāvacanassa kāraṇaṃ vadanto ‘‘sarūpenā’’tiādimāha. Tattha ‘‘phasso hotī’’tiādīsu hoti-saddo atthi-saddena anānatthoti adhippāyena

Read more

3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepakathāvaṇṇanā 985. Yathāvuttaphassapañcamakādirāsikiccarahitattā keci dhamme visuṃ ṭhapetvā sovacassatādiavuttavisesasaṅgaṇhanatthañca, veneyyajjhāsayavasena vā chandādayo ‘‘yevāpanā’’ti vuttāti yevāpanakānaṃ paduddhārena niddesānarahatāya kāraṇaṃ vuttanti

Read more