Dhātukathāpakaraṇa-anuṭīkā

Dhātukathāpakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Dhātukathāpakaraṇadesanāya desadesakaparisāpadesā vuttappakārā evāti kālāpadesaṃ dassento ‘‘dhātukathāpakaraṇaṃ desento’’tiādimāha. ‘‘Tasseva anantaraṃ adesayī’’ti hi iminā vibhaṅgānantaraṃ dhātukathā desitāti tassā desanākālo

Read more

Puggalapaññattipakaraṇa-anuṭīkā

Puggalapaññattipakaraṇa-anuṭīkā 1. Mātikāvaṇṇanā 1. ‘‘Dhātukathaṃ desayitvā anantaraṃ tassa āha puggalapaññatti’’nti vutte tattha kāraṇaṃ samudāgamato paṭṭhāya vibhāvento ‘‘dhammasaṅgahe’’tiādimāha. Tattha yadipi dhammasaṅgahe

Read more

Kathāvatthupakaraṇa-anuṭīkā

Kathāvatthupakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Samudāye ekadesā antogadhāti samudāyo tesaṃ adhiṭṭhānabhāvena vutto yathā ‘‘rukkhe sākhā’’ti dasseti ‘‘kathāsamudāyassā’’tiādinā. Tattha kathānanti tisso kathā vādo jappo

Read more

Yamakapakaraṇa-anuṭīkā

Yamakapakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Saṅkhepenevāti uddeseneva. Yaṃ ‘‘mātikāṭhapana’’nti vuttaṃ. Dhammesūti khandhādidhammesu kusalādidhammesu ca. Aviparītato gahitesu dhammesu mūlayamakādivasena pavattiyamānā desanā veneyyānaṃ nānappakārakosallāvahā pariññākiccasādhanī

Read more

Paṭṭhānapakaraṇa-anuṭīkā

Paṭṭhānapakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Kāmaguṇādīhīti kāmaguṇajhānābhiññācittissariyādīhi. Laḷantīti laḷitānubhavanavasena ramanti. Tesūti kāmaguṇādīsu. Viharantīti iriyāpathaparivattanādinā vattanti. Paccatthiketi bāhirabbhantarabhede amitte. Issariyaṃ tattha tattha ādhipateyyaṃ. Ṭhānaṃ

Read more