Ganthārambhavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Pañcapakaraṇa-mūlaṭīkā Dhātukathāpakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dhātukathāpakaraṇaṃ desento bhagavā yasmiṃ samaye desesi, taṃ samayaṃ dassetuṃ, vibhaṅgānantaraṃ desitassa

Read more

Puggalapaññattipakaraṇa-mūlaṭīkā

Puggalapaññattipakaraṇa-mūlaṭīkā 1. Mātikāvaṇṇanā 1. Dhammasaṅgahe tikadukavasena saṅgahitānaṃ dhammānaṃ vibhaṅge khandhādivibhāgaṃ dassetvā tathāsaṅgahitavibhattānaṃ dhātukathāya saṅgahāsaṅgahādippabhedaṃ vatvā yāya paññattiyā tesaṃ sabhāvato upādāya

Read more

Kathāvatthupakaraṇa-mūlaṭīkā

Kathāvatthupakaraṇa-mūlaṭīkā Ganthārambhakathāvaṇṇanā Kathānaṃvatthubhāvatoti kathāsamudāyassa pakaraṇassa attano ekadesānaṃ okāsabhāvaṃ vadati. Samudāye hi ekadesā antogadhāti. Yena pakārena saṅkhepena adesayi, taṃ dassento ‘‘mātikāṭhapaneneva

Read more

Yamakapakaraṇa-mūlaṭīkā

Yamakapakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Kathāvatthupakaraṇena saṅkhepeneva desitena dhammesu viparītaggahaṇaṃ nivāretvā tesveva dhammesu dhammasaṅgahādīsu pakāsitesu dhammapuggalokāsādinissayānaṃ sanniṭṭhānasaṃsayānaṃ vasena nānappakārakaosallatthaṃ yamakapakaraṇaṃ āraddhaṃ, taṃ samayadesadesakavaseneva

Read more

Paṭṭhānapakaraṇa-mūlaṭīkā

Paṭṭhānapakaraṇa-mūlaṭīkā Ganthārambhavaṇṇanā Dibbanti kāmaguṇādīhi kīḷanti laḷanti, tesu vā viharanti, vijayasamatthatāyogena paccatthike vijetuṃ icchanti, issariyaṭṭhānādisakkāradānaggahaṇaṃ taṃtaṃatthānusāsanañca karontā voharanti, puññayogānubhāvappattāya jutiyā jotanti,

Read more