11. Pañcasatikakkhandhakaṃ

11. Pañcasatikakkhandhakaṃ Saṅgītinidānakathāvaṇṇanā 437. Pañcasatikakkhandhake pāvāya kusināranti (dī. ni. aṭṭha. 2.231) pāvānagare piṇḍāya caritvā kusināraṃ gamissāmīti addhānamaggappaṭipanno. Mandāravapupphaṃ gahetvāti mahācāṭippamāṇaṃ

Read more

12. Sattasatikakkhandhakaṃ

12. Sattasatikakkhandhakaṃ Dasavatthukathāvaṇṇanā 446. Sattasatikakkhandhake nikkhittamaṇisuvaṇṇāti rūpiyasikkhāpadeneva paṭikkhittamaṇisuvaṇṇā. Tattha maṇiggahaṇena sabbaṃ dukkaṭavatthu, suvaṇṇaggahaṇena sabbaṃ pācittiyavatthu gahitaṃ hoti. Bhikkhaggenāti bhikkhugaṇanāya. 447.Upakkilesāti

Read more

Soḷasamahāvāro

Soḷasamahāvāro Paññattivāravaṇṇanā Visuddhaparivārassāti sabbaso parisuddhakhīṇāsavaparivārassa. Dhammakkhandhasarīrassāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātadhammakkhandhasarīrassa sāsaneti sambandho. Tassāti ‘‘parivāro’’ti yo saṅgahaṃ āruḷho, tassa. Pubbāgataṃ nayanti pubbe āgataṃ vinicchayaṃ.

Read more

Samuṭṭhānasīsavaṇṇanā

Samuṭṭhānasīsavaṇṇanā 257. Samuṭṭhānakathāya pana karuṇāsītalabhāvena candasadisattā ‘‘buddhacande’’ti vuttaṃ, kilesatimirapahānato ‘‘buddhādicce’’ti vuttaṃ. Piṭake tīṇi desayīti yasmā te desayanti, tasmā aṅgirasopi piṭakāni

Read more

Antarapeyyālaṃ

Antarapeyyālaṃ Katipucchāvāravaṇṇanā 271.Veraṃmaṇatīti rāgādiveraṃ maṇati vināseti. Etāyāti viratiyā. Niyyānanti maggaṃ. Kāyapāgabbiyanti kāyapāgabbiyavasena pavattaṃ kāyaduccaritaṃ. 274.Sāraṇīyāti saritabbayuttā anussaraṇārahā addhāne atikkantepi na

Read more

Ekuttarikanayo

Ekuttarikanayo Ekakavāravaṇṇanā 321.Mūlavisuddhiyāantarāpattīti antarāpattiṃ āpajjitvā mūlāyapaṭikassanaṃ katvā ṭhitena āpannā. ‘‘Agghavisuddhiyā antarāpattīti sambahulā āpattiyo āpajjitvā tāsu sabbacirapaṭicchannavasena agghasamodhānaṃ gahetvā vasantena āpannāpattī’’ti

Read more

Uposathādipucchāvissajjanāvaṇṇanā

Uposathādipucchāvissajjanāvaṇṇanā 332. ‘‘Saṅghaṃ, bhante, pavāremītiādi pavāraṇākathā nāmā’’ti gaṇṭhipadesu vuttaṃ. Atthavasapakaraṇavaṇṇanā 334.Paṭhamapārājikavaṇṇanāyameva vuttanti ‘‘saṅghasuṭṭhutāyā’’tiādīnaṃ atthavaṇṇanaṃ sandhāya vuttaṃ. Dasakkhattuṃ yojanāya padasataṃ vuttanti

Read more

Paṭhamagāthāsaṅgaṇikaṃ

Paṭhamagāthāsaṅgaṇikaṃ Sattanagaresu paññattasikkhāpadavaṇṇanā 335.Aḍḍhuḍḍhasatānīti tīṇi satāni paññāsañca sikkhāpadāni. Viggahanti manussaviggahaṃ. Atirekanti dasāhaparamaṃ atirekacīvaraṃ. Kāḷakanti ‘‘suddhakāḷakāna’’nti vuttakāḷakaṃ. Bhūtanti bhūtārocanaṃ. Paramparabhattanti paramparabhojanaṃ.

Read more

Adhikaraṇabhedavaṇṇanā

Adhikaraṇabhedavaṇṇanā 340. Yasmā adhikaraṇaṃ ukkoṭento samathappattameva ukkoṭeti, tasmā ‘‘vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭetī’’tiādi vuttaṃ. 341.Pāḷimuttakavinicchayenevāti vinayalakkhaṇaṃ vinā kevalaṃ dhammadesanāmattavasenevāti attho.

Read more

Dutiyagāthāsaṅgaṇikavaṇṇanā

Dutiyagāthāsaṅgaṇikavaṇṇanā 359. Mantaggahaṇanti aññamaññaṃ saṃsandanaṃ. Anu anu sandhānaṃ anusandhitanti bhāvasādhano anusandhitasaddoti āha ‘‘anusandhitanti kathānusandhī’’ti.   * Bài viết trích trong

Read more

Saṅgāmadvayavaṇṇanā

Saṅgāmadvayavaṇṇanā 365.Ṭhānanisajjavattādinissitāti ‘‘evaṃ ṭhātabbaṃ, evaṃ nisīditabba’’nti evamādikā. Saññājananatthanti cuditakacodakānaṃ saññuppādanatthaṃ. Anuyogavattaṃ kathāpetvāti ‘‘kiṃ anuyogavattaṃ jānāsī’’ti pucchitvā teneva kathāpetvā. 375.Nīlādivaṇṇāvaṇṇavasenāti nīlādivaṇṇavasena

Read more

Kathinabhedavaṇṇanā

Kathinabhedavaṇṇanā 404.Purejātapaccaye panesa uddiṭṭhadhammesu ekadhammampi na labhatīti esa udakāharaṇādipayogo attano purejātapaccayabhāve pubbakaraṇavasena uddiṭṭhesu dhovanādidhammesu ekadhammampi na labhati attano purejātassa pubbakaraṇasaṅgahitassa

Read more

Upālipañcakavaṇṇanā

Upālipañcakavaṇṇanā 420-421.Omaddakārakoti omadditvā abhibhavitvā kārako. Upatthambho na dātabboti sāmaggivināsāya anubalaṃ na dātabbaṃ. Diṭṭhāvikammampi katvāti ‘‘na metaṃ khamatī’’ti diṭṭhiṃ āvi katvāpi.

Read more

Samuṭṭhānavaṇṇanā

Samuṭṭhānavaṇṇanā 470.Pubbevuttamevāti sahaseyyādipaṇṇattivajjaṃ. Itaranti sacittakaṃ. Bhiṃsāpanādīni katvāti bhiṃsāpanādinā āpattiṃ āpajjitvāti adhippāyo.   * Bài viết trích trong Vinayapiṭaka (ṭīkā) >>

Read more

Aparadutiyagāthāsaṅgaṇikaṃ

Aparadutiyagāthāsaṅgaṇikaṃ Kāyikādiāpattivaṇṇanā 474. Vinaye garukā vinayagarukā. Kiñcāpi idaṃ dvīsu gāthāsu āgataṃ, aññehi pana missetvā vuttabhāvato nānākaraṇaṃ paccetabbaṃ. Desanāgāminiyādivaṇṇanā 475.Dve saṃvāsakabhūmiyoti

Read more

Sedamocanagāthā

Sedamocanagāthā Avippavāsādipañhavaṇṇanā 479. Sedamocanagāthāsu tahinti tasmiṃ puggale. ‘‘Akappiyasambhogo nāma methunadhammādī’’ti gaṇṭhipadesu vuttaṃ. Esā pañhā kusalehi cintitāti liṅgavipallāsavasenetaṃ vuttaṃ, eso pañho

Read more