3. Dhātukathāmātikā

3. Dhātukathāmātikā Idāni vibhaṅgamātikānantaraṃ – Ayaṃ dhātukathādīnaṃ, sampattā atthavaṇṇanā; Mātikānaṃ yato tasmā, pañcannampi yathārahaṃ. Anuttānatthato ceva, saṅkhepenatthanicchayā; Vibhaṅganayato ceva, hoti

Read more

4. Puggalapaññattimātikā

4. Puggalapaññattimātikā Ekakamātikatthavaṇṇanā Idāni puggalapaññattimātikāsaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva cha paññattiyoti ettha ‘‘ācikkhati deseti paññapeti paṭṭhapetī’’ti (saṃ. ni. 2.20) āgataṭṭhāne

Read more

5. Kathāvatthumātikā

5. Kathāvatthumātikā Puggalakathāvaṇṇanā Idāni kathāvatthumātikāya atthasaṃvaṇṇanānayo hoti. Tattha anuttānatthato tāva ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti ayaṃ pucchā, ‘‘āmantā’’ti ayaṃ paṭijānanā. Kassa panāyaṃ

Read more

6. Yamakamātikā

6. Yamakamātikā Mūlayamakamātikatthavaṇṇanā Idāni yamakamātikāya saṃvaṇṇanānayo hoti. Sā panesā mūlayamakamātikā khandhaāyatanadhātusaccasaṅkhāraanusayacittadhammaindriyayamakamātikāti dasavidhā hoti. Kenaṭṭhena cettha yamakanti? Yugaḷaṭṭhena. Yugaḷaṃ hi ‘‘yamakapāṭihāriyaṃ’’,

Read more

7. Paṭṭhānamātikatthavaṇṇanā

7. Paṭṭhānamātikatthavaṇṇanā Idāni paṭṭhānamātikāya atthasaṃvaṇṇanānayo hoti. Kenaṭṭhena paṭṭhānanti? Nānappakārapaccayaṭṭhena. Pa-saddo hi nānappakāratthaṃ dīpeti, ṭhāna-saddo paccayatthaṃ. Atha vā vibhajanaṭṭhena paṭṭhānaṃ. Yathā

Read more

Vīsatigāthāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Dhammasaṅgaṇī-anuṭīkā Vīsatigāthāvaṇṇanā 1. Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ

Read more

Tikamātikāpadavaṇṇanā

Tikamātikāpadavaṇṇanā 1.Tenāti vedanāsaddena. Sabbapadehīti tīhi padehi laddhanāmo hoti avayavadhammenāpi samudāyassa apadisitabbato yathā ‘‘samaṃ cuṇṇa’’nti. Codako yathādhippetamatthaṃ appaṭipajjamāno vibhattiantasseva padabhāvaṃ sallakkhetvā

Read more

Dukamātikāpadavaṇṇanā

Dukamātikāpadavaṇṇanā 1-6.Samānadesaggahaṇānaṃ ekasmiṃyeva vatthusmiṃ gahetabbānaṃ, ekavatthuvisayānaṃ vā. Atha vā samānadesānaṃ ekavatthukattā samānagahetabbabhāvānaṃ ekuppāditoti attho. Ye dhammā hetusahagatā, te hetūhi saha

Read more

Kāmāvacarakusalapadabhājanīyavaṇṇanā

Kāmāvacarakusalapadabhājanīyavaṇṇanā 1.Appetunti nigametuṃ. ‘‘Padabhājanīyaṃ na vutta’’nti padabhājanīyāvacanena appanāvarodhaṃ sādhetvā padabhājanīyāvacanassa kāraṇaṃ vadanto ‘‘sarūpenā’’tiādimāha. Tattha ‘‘phasso hotī’’tiādīsu hoti-saddo atthi-saddena anānatthoti adhippāyena

Read more

3. Nikkhepakaṇḍaṃ

3. Nikkhepakaṇḍaṃ Tikanikkhepakathāvaṇṇanā 985. Yathāvuttaphassapañcamakādirāsikiccarahitattā keci dhamme visuṃ ṭhapetvā sovacassatādiavuttavisesasaṅgaṇhanatthañca, veneyyajjhāsayavasena vā chandādayo ‘‘yevāpanā’’ti vuttāti yevāpanakānaṃ paduddhārena niddesānarahatāya kāraṇaṃ vuttanti

Read more