Ganthārambhakathāvaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Sīlakkhandhavaggaṭīkā Ganthārambhakathāvaṇṇanā Saṃvaṇṇanārambhe ratanattayavandanā saṃvaṇṇetabbassa dhammassa pabhavanissayavisuddhipaṭivedanatthaṃ, taṃ pana dhammasaṃvaṇṇanāsu viññūnaṃ bahumānuppādanatthaṃ, taṃ sammadeva

Read more

1. Brahmajālasuttavaṇṇanā

1. Brahmajālasuttavaṇṇanā Paribbājakakathāvaṇṇanā Evaṃ paṭhamamahāsaṅgītiṃ dassetvā yadatthaṃ sā idha dassitā, idāni taṃ nigamanavasena dassetuṃ ‘‘imissā’’tiādimāha. 1. Ettāvatā ca brahmajālassa sādhāraṇato

Read more

2. Sāmaññaphalasuttavaṇṇanā

2. Sāmaññaphalasuttavaṇṇanā Rājāmaccakathāvaṇṇanā 150.Rājagaheti ettha duggajanapadaṭṭhānavisesasampadādiyogato padhānabhāvena rājūhi gahitanti rājagahanti āha ‘‘mandhātu…pe… vuccatī’’ti. Tattha mahāgovindena mahāsattena pariggahitaṃ reṇuādīhi rājūhi pariggahitameva

Read more

3. Ambaṭṭhasuttavaṇṇanā

3. Ambaṭṭhasuttavaṇṇanā Addhānagamanavaṇṇanā 254.Apubbapadavaṇṇanāti atthasaṃvaṇṇanāvasena heṭṭhā aggahitatāya apubbassa padassa vaṇṇanā atthavibhajanā. ‘‘Hitvā punappunāgatamattha’’nti (dī. ni. aṭṭha. 1.ganthārambhakathā) hi vuttaṃ. Janapadinoti

Read more

4. Soṇadaṇḍasuttavaṇṇanā

4. Soṇadaṇḍasuttavaṇṇanā 300. Sundarabhāvena sātisayāni aṅgāni etesaṃ atthīti aṅgā, rājakumārāti āha ‘‘aṅgā nāma aṅgapāsādikatāyā’’tiādi. Idhāpi adhippetā, na ambaṭṭhasutte eva. Āgantuṃ

Read more

5. Kūṭadantasuttavaṇṇanā

5. Kūṭadantasuttavaṇṇanā 323.Purimasuttadvayeti ambaṭṭhasoṇadaṇḍasuttadvaye. Vuttanayamevāti yaṃ tattha āgatasadisaṃ idhāgataṃ taṃ atthavaṇṇanato vuttanayameva, tattha vuttanayeneva veditabbanti attho. ‘‘Taruṇo ambarukkho ambalaṭṭhikā’’ti (dī.

Read more

6. Mahālisuttavaṇṇanā

6. Mahālisuttavaṇṇanā Brāhmaṇadūtavatthuvaṇṇanā 359.Punappunaṃvisālībhāvūpagamanatoti pubbe kira puttadhītuvasena dve dve hutvā soḷasakkhattuṃ jātānaṃ licchavīrājakumārānaṃ saparivārānaṃ anukkameneva vaḍḍhantānaṃ nivāsanaṭṭhānārāmuyyānapokkharaṇīādīnaṃ patiṭṭhānassa appahonakatāya nagaraṃ

Read more

9. Poṭṭhapādasuttavaṇṇanā

9. Poṭṭhapādasuttavaṇṇanā Poṭṭhapādaparibbājakavatthuvaṇṇanā 406.Sāvatthiyanti samīpatthe bhummanti āha ‘‘sāvatthiṃ upanissāyā’’ti. Jetassa kumārassa vaneti jetena nāma rājakumārena ropite upavane. Nivāsaphāsutādinā pabbajitā āramanti

Read more

10. Subhasuttavaṇṇanā

10. Subhasuttavaṇṇanā Subhamāṇavakavatthuvaṇṇanā 444.‘‘Aciraparinibbute’’ti satthu parinibbutabhāvassa cirakālatāpaṭikkhepena āsannatā dassitā, kālaparicchedo na dassitoti taṃ paricchedato dassetuṃ ‘‘parinibbānato uddhaṃ māsamatte kāle’’ti vuttaṃ.

Read more

11. Kevaṭṭasuttavaṇṇanā

11. Kevaṭṭasuttavaṇṇanā Kevaṭṭagahapatiputtavatthuvaṇṇanā 481.Pāvārikambavaneti pāvārikaseṭṭhino ambabahule upavane. Taṃ kira so seṭṭhī bhagavato anucchavikaṃ gandhakuṭiṃ, bhikkhusaṅghassa ca rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādīni sampādetvā pākāraparikkhittaṃ dvārakoṭṭhakasampannaṃ

Read more

12. Lohiccasuttavaṇṇanā

12. Lohiccasuttavaṇṇanā Lohiccabrāhmaṇavatthuvaṇṇanā 501.Sālavatikāti itthiliṅgavasena tassa gāmassa nāmaṃ. Gāmaṇikābhāvenāti keci. Lohito nāma tassa kule pubbapuriso, tassa vasena lohiccoti tassa brāhmaṇassa

Read more

13. Tevijjasuttavaṇṇanā

13. Tevijjasuttavaṇṇanā 518.Uttarenāti ettha ena-saddo disāvācīsaddato pañcamīantato adūrattho icchito, tasmā uttarena-saddena adūratthajotanaṃ dassento ‘‘adūre uttarapasse’’ti āha. Akkharacintakā pana ena-saddayoge avadhivācini

Read more

1. Mahāpadānasuttavaṇṇanā

Namo tassa bhagavato arahato sammāsambuddhassa Dīghanikāye Mahāvaggaṭīkā 1. Mahāpadānasuttavaṇṇanā Pubbenivāsapaṭisaṃyuttakathāvaṇṇanā 1. Yathājātānaṃ karerirukkhānaṃ ghanapattasākhāviṭapehi maṇḍapasaṅkhepehi sañchanno padeso ‘‘karerimaṇḍapo’’ti adhippeto. Dvāreti

Read more

3. Mahāparinibbānasuttavaṇṇanā

3. Mahāparinibbānasuttavaṇṇanā 131. Pūjanīyabhāvato , buddhasampadañca pahāya pavattatā mahantañca taṃ parinibbānañcāti mahāparinibbānaṃ; savāsanappahānato mahantaṃ kilesakkhayaṃ nissāya pavattaṃ parinibbānantipi mahāparinibbānaṃ; mahatā

Read more