Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Aṅguttaranikāye Ekakanipāta-ṭīkā Ganthārambhakathā Anantañāṇaṃ karuṇāniketaṃ, Namāmi nāthaṃ jitapañcamāraṃ; Dhammaṃ visuddhaṃ bhavanāsahetuṃ, Saṅghañca seṭṭhaṃ hatasabbapāpaṃ. Kassapaṃ

Read more

1. Rūpādivaggavaṇṇanā

1. Rūpādivaggavaṇṇanā Nidānavaṇṇanā Vibhāgavantānaṃ sabhāvavibhāvanaṃ vibhāgadassanavaseneva hotīti paṭhamaṃ tāva nipātasuttavasena vibhāgaṃ dassetuṃ ‘‘tattha aṅguttarāgamo nāmā’’tiādimāha. Tattha tatthāti ‘‘aṅguttarāgamassa atthaṃ pakāsayissāmī’’ti

Read more

2. Nīvaraṇappahānavaggavaṇṇanā

2. Nīvaraṇappahānavaggavaṇṇanā 11.Dutiyassāti dutiyavaggassa. Ekadhammampīti ettha ‘‘ekasabhāvampī’’ti iminā sabhāvatthoyaṃ dhammasaddo ‘‘kusalā dhammā’’tiādīsu viyāti dassitaṃ hoti. Yadaggena ca sabhāvattho, tadaggena nissattattho

Read more

3. Akammaniyavaggavaṇṇanā

3. Akammaniyavaggavaṇṇanā 21. Tatiyassa paṭhame abhāvitanti samathavipassanābhāvanāvasena na bhāvitaṃ tathā abhāvitattā. Tañhi ‘‘avaḍḍhita’’nti vuccati paṭipakkhābhibhavena paribrūhanābhāvato. Tenāha bhagavā – ‘‘akammaniyaṃ

Read more

4. Adantavaggavaṇṇanā

4. Adantavaggavaṇṇanā 31-36. Catutthassa paṭhame adantanti cittabhāvanāya vinā na dantaṃ. Tenāha – ‘‘satisaṃvararahita’’nti. Catutthe tatiye vuttavipariyāyena attho veditabbo. Pañcamachaṭṭhesu purimasadisoyevāti

Read more

6. Accharāsaṅghātavaggavaṇṇanā

6. Accharāsaṅghātavaggavaṇṇanā 51. Chaṭṭhassa paṭhame assutavāti ettha ‘‘sādhu paññāṇavā naro’’tiādīsu (jā. 2.18.101) atthitāmattassa bodhako vā-saddo. ‘‘Sīlavā hoti kalyāṇadhammo’’tiādīsu (ma. ni.

Read more

7. Vīriyārambhādivaggavaṇṇanā

7. Vīriyārambhādivaggavaṇṇanā 61. Sattamassa paṭhame vīrānaṃ kammanti vīriyaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, tadeva kusalakiriyāya padhānaṭṭhena ārambho vīriyārambho. Āraddhavīriyatā paggahitavīriyatā

Read more

8. Kalyāṇamittādivaggavaṇṇanā

8. Kalyāṇamittādivaggavaṇṇanā 71. Aṭṭhamassa paṭhame buddhā, sāriputtādayo vā kalyāṇamittā. Vuttapaṭipakkhanayenāti ‘‘pāpamittatā’’ti pade vuttassa paṭipakkhanayena. 72-73. Dutiye yogoti samaṅgībhāvo. Payogoti payuñjanaṃ

Read more

10. Dutiyapamādādivaggavaṇṇanā

10. Dutiyapamādādivaggavaṇṇanā 98-115. Dasame vagge ajjhattasantāne bhavaṃ ajjhattikaṃ. Ajjhattasantānato bahiddhā bhavaṃ bāhiraṃ. Vuttapaṭipakkhanayenāti ‘‘avināsāyā’’ti evamādinā attho gahetabbo. Catukkoṭiketi ‘‘anuyogo akusalānaṃ

Read more

13. Ekapuggalavaggavaṇṇanā

13. Ekapuggalavaggavaṇṇanā 170.Ekapuggalassāti ekapuggalavaggassa. Tenāha – ‘‘paṭhame’’ti. Ekoti gaṇanaparicchedo, tato eva dutiyādipaṭikkhepattho. Padhānāsahāyatthopi ekasaddo hotīti tannivattanatthaṃ ‘‘gaṇanaparicchedo’’ti āha. Sammutiyā desanā

Read more

15. Aṭṭhānapāḷi (paṭhamavagga)

15. Aṭṭhānapāḷi (paṭhamavagga) (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva

Read more

15. Aṭṭhānapāḷi (dutiyavagga)

15. Aṭṭhānapāḷi (paṭhamavagga) (15) 1. Aṭṭhānapāḷi-paṭhamavaggavaṇṇanā 268. Aṭṭhānapāḷivaṇṇanāyaṃ avijjamānaṃ ṭhānaṃ aṭṭhānaṃ, natthi ṭhānanti vā aṭṭhānaṃ. Anavakāsoti etthāpi eseva nayo. Tadatthanigamanameva

Read more

16. Ekadhammapāḷi

16. Ekadhammapāḷi (16) 1. Ekadhammapāḷi-paṭhamavaggavaṇṇanā 296. Ekadhammapāḷivaṇṇanāyaṃ idha dhamma-saddo sabhāvattho ‘‘kusalā dhammā’’tiādīsu viyāti āha – ‘‘ekasabhāvo’’ti. Ekantenāti ekaṃsena, avassanti attho.

Read more

18. Aparaaccharāsaṅghātavaggavaṇṇanā

18. Aparaaccharāsaṅghātavaggavaṇṇanā 382.Idampisuttanti ettha pi-saddo heṭṭhā vuttacūḷaccharāsaṅghātasuttaṃ sampiṇḍeti. Cūḷaccharāsaṅghātasutte appanaṃ appattāya mettāya tāvamahanto vipāko dassito, kimaṅgaṃ pana imissā appanāppattāya mettāyāti

Read more