Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Kaṅkhāvitaraṇīpurāṇa-ṭīkā Ganthārambhakathā Buddhaṃ dhammañca saṅghanti-ādinā yā pakāsitā; Bhadantabuddhaghosena, mātikāṭṭhakathā subhā; Tassā hi līnapadaṃ vi-kāsanakoyamārambho. Ganthārambhakathāvaṇṇanā

Read more

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ 1. Paṭhamapārājikavaṇṇanā Idha pana ṭhatvā sikkhāpadānaṃ kamabhedo pakāsetabbo. Kathaṃ – sabbasikkhāpadānaṃ yathāsambhavaṃ desanākkamo, pahānakkamo, paṭipattikkamo, uppattikkamoti catubbidho kamo labbhati.

Read more

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Sukkavissaṭṭhisikkhāpadavaṇṇanā Aññatrasupinantāti svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamatthā, supine upaṭṭhitaṃ nimittañhi dubbalaṃ. Pavatte pana aññehi kusalākusalehi upatthambhitā vipākaṃ

Read more

Aniyatakaṇḍaṃ

Aniyatakaṇḍaṃ 1. Paṭhamāniyatasikkhāpadavaṇṇanā Aniyate āditova idaṃ pakiṇṇakaṃ. Seyyathidaṃ – idaṃ aniyatakaṇḍaṃ nippayojanaṃ tattha apubbābhāvatoti ce? Na, garukalahukabhedabhinnāpattiropanāropanakkamalakkhaṇadīpanappayojanato. Ettha hi ‘‘sā

Read more

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Nissaggiyakaṇḍe tiṇṇaṃ kathinasikkhāpadānaṃ, vassikasāṭikaaccekacīvarasāsaṅkasikkhāpadānañca ekadesanāya tathākiṇṇāpattikkhandhāva veditabbā – Kathinaṃ yassa cattāro, sahajā samayadvayaṃ; Channaṃ sikkhāpadānañca,

Read more

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 4. Bhojanavaggo 2. Gaṇabhojanasikkhāpadavaṇṇanā Devadatto kāle viññāpetvā bhuñjati, tappaccayā bhagavatā ‘‘gaṇabhojane pācittiya’’nti (pāci. 209) sikkhāpadaṃ paññattaṃ. Padabhājane pana ‘‘nimantitā

Read more

Pāṭidesanīyakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Yāmakālikādīsu āhāratthāya eva dukkaṭaṃ. Tampi āmisena asambhinnarase, sambhinne pana ekarase pāṭidesanīyameva. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā. 2. Dutiyapāṭidesanīyasikkhāpadavaṇṇanā ‘‘Samuṭṭhānādīni kathinasadisāni,

Read more

Sekhiyakaṇḍaṃ

Sekhiyakaṇḍaṃ Sekhiyesu satipi vītikkame anādariyāpekkhasseva āpattīti dassanatthaṃ kārako na vutto. Ayañhi vinayadhammatā, yadidaṃ sāpekkhe kārakaniddeso, so vuttaniyame vidhi, bhummakaraṇañca. Aṭṭhaṅgulādhikampi

Read more

Pārājikakaṇḍaṃ

Pārājikakaṇḍaṃ Abhilāpamattamevāti ettha daharavasena ‘‘bhante’’ti ca vuḍḍhavasena ‘‘āvuso’’ti ca tattha duvidho abhilāpo, idha pana vuḍḍhadaharānaṃ ‘‘ayyā’’ti ekameva. Kāyasaṃsagge vuttanayenāti ettha

Read more

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Bhikkhunīnaṃ saṅghādisesaṃ patvā vuṭṭhānavidhayo sandassanatthaṃ ‘‘ayaṃ bhikkhunī…pe… āpannā’’ti puggalaniyamaṃ katvā pārājikato adhippāyanti ‘‘nissāraṇīyaṃ saṅghādisesa’’nti āpattināmaggahaṇañca kataṃ. ‘‘Samuṭṭhānādīni

Read more

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Cīvaravaggo 1. Kathinasikkhāpadavaṇṇanā Niṭṭhitacīvarasminti (pārā. aṭṭha. 2.462-463) niṭṭhitañca taṃ cīvarañcāti niṭṭhitacīvaraṃ, niṭṭhite ānisaṃsamūlake cīvare, paccāsācīvare cāti attho. Yasmā

Read more

Pācittiyakaṇḍaṃ

Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā Sampajānamusāvādeti ettha musāti abhūtaṃ atacchaṃ vatthu, vādoti tassa bhūtato tacchato viññāpanaṃ, sampajānassa musāvādo sampajānamusāvādo, tasmiṃ

Read more

Pārājikakaṇḍaṃ

Pāṭidesanīyakaṇḍaṃ 1. Paṭhamapāṭidesanīyasikkhāpadavaṇṇanā Antaragharaṃpaviṭṭhāyāti rathikaṃ byūhaṃ siṅghāṭakaṃ gharaṃ paviṭṭhāya. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Bhikkhuniyā antaraghare ṭhatvā dadamānāya vasenettha āpatti veditabbā,

Read more

Saṅghādisesakaṇḍaṃ

Saṅghādisesakaṇḍaṃ 1. Ussayavādikāsikkhāpadavaṇṇanā Mānussayavasenakodhūssayavasenāti bāhullanayena vuttaṃ. Teneva vakkhati ‘‘ticittaṃ tivedana’’nti. Aḍḍakaraṇatthāyāti ettha aḍḍoti vohārikavinicchayo vuccati. Yaṃ pabbajitā ‘‘adhikaraṇa’’ntipi vadanti, tassa

Read more

Aniyatakaṇḍaṃ

Aniyatakaṇḍaṃ 1. Paṭhamaaniyatasikkhāpadavaṇṇanā ‘‘Mātugāmenā’’ti vatvā puna ‘‘ekāyā’’ti vuttattā ‘‘mātugāmasaṅkhātāya ekāya itthiyā’’ti vuttaṃ. Rahoti appakāsaṃ. Appakāsatā ca yo anāpattiṃ karoti, tassa

Read more

Nissaggiyakaṇḍaṃ

Nissaggiyakaṇḍaṃ 1. Pattavaggo 1. Pattasannicayasikkhāpadavaṇṇanā Paṭhamaṃ uttānatthameva. Pattasannicayasikkhāpadavaṇṇanā niṭṭhitā. 2. Akālacīvarasikkhāpadavaṇṇanā Yaṃ attanā laddhaṃ, taṃ nissaggiyaṃ hotīti yaṃ cīvaraṃ bhājāpitāya

Read more