5. Pācittiyakaṇḍaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (tatiyo bhāgo) 5. Pācittiyakaṇḍaṃ 1. Musāvādavaggo 1. Musāvādasikkhāpadavaṇṇanā 1. Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha

Read more

6. Pāṭidesanīyakaṇḍaṃ

6. Pāṭidesanīyakaṇḍaṃ Pāṭidesanīyasikkhāpadavaṇṇanā 552. Pāṭidesanīyesu paṭhame ‘‘gārayhaṃ āvusotiādi paṭidesetabbākāradassana’’nti vacanato pāḷiyaṃ āgatanayeneva āpatti desetabbā. Asappāyanti saggamokkhānaṃ ahitaṃ ananukūlaṃ. Sesamettha uttānameva.

Read more

7. Sekhiyakaṇḍaṃ

7. Sekhiyakaṇḍaṃ 1. Parimaṇḍalavaggavaṇṇanā Sekhiyesu sikkhitasikkhenāti catūhi maggehi tisso sikkhā sikkhitvā ṭhitena, sabbaso pariniṭṭhitakiccenāti vuttaṃ hoti. Tādināti aṭṭhahi lokadhammehi akampiyaṭṭhena

Read more

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

1. Pārājikakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamapārājikasikkhāpadavaṇṇanā 656. Bhikkhunīvibhaṅge yoti yo bhikkhunīnaṃ vibhaṅgo. Migāranattāti majjhapadalopenetaṃ vuttanti āha ‘‘migāramātuyā pana nattā hotī’’ti. Migāramātāti

Read more

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

2. Saṅghādisesakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Paṭhamasaṅghādisesasikkhāpadavaṇṇanā 679. Saṅghādisesakaṇḍassa paṭhamasikkhāpade dvīsu janesūti aḍḍakārakesu dvīsu janesu. Yo kocīti tesuyeva dvīsu yo koci, añño

Read more

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

3. Nissaggiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 733. Nissaggiyesu paṭhamaṃ uttānameva. 740. Dutiye ‘‘ayyāya dammīti evaṃ paṭiladdhanti nissaṭṭhapaṭiladdhaṃ. Teneva mātikāṭṭhakathāyampi ‘‘nissaṭṭhaṃ paṭilabhitvāpi yathādāneyeva upanetabba’’nti

Read more

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

4. Pācittiyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) 1. Lasuṇavaggavaṇṇanā 793-797. Pācittiyesu lasuṇavaggassa paṭhame jātiṃ saratīti jātissaro. Sabhāvenevāti sūpasampākādiṃ vināva. Badarasāḷavaṃ nāma badaraphalāni sukkhāpetvā cuṇṇetvā

Read more

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā)

5. Pāṭidesanīyakaṇḍaṃ (bhikkhunīvibhaṅgavaṇṇanā) Pāṭidesanīyasikkhāpadavaṇṇanā 1228. Pāṭidesanīyā nāma ye aṭṭha dhammā saṅkhepeneva saṅgahaṃ āruḷhāti sambandho. Pāḷivinimuttakesūti pāḷiyaṃ anāgatesu sappiādīsu. Pāṭidesanīyasikkhāpadavaṇṇanā niṭṭhitā.

Read more

1. Mahākhandhakaṃ

1. Mahākhandhakaṃ Bodhikathāvaṇṇanā Idāni ubhatovibhaṅgānantaraṃ saṅgahamāropitassa mahāvaggacūḷavaggasaṅgahitassa khandhakassa atthasaṃvaṇṇanaṃ ārabhitukāmo ‘‘ubhinnaṃ pātimokkhāna’’ntiādimāha. Tattha ubhinnaṃ pātimokkhānanti ubhinnaṃ pātimokkhavibhaṅgānaṃ. Pātimokkhaggahaṇena hettha tesaṃ

Read more

2. Uposathakkhandhakaṃ

2. Uposathakkhandhakaṃ Sannipātānujānanādikathāvaṇṇanā 132. Uposathakkhandhake taranti plavanti ettha bālāti titthaṃ. Itoti imasmiṃ sāsane laddhito. Taṃ kathentīti ‘‘imasmiṃ nāma divase muhutte

Read more

3. Vassūpanāyikakkhandhakaṃ

3. Vassūpanāyikakkhandhakaṃ Vassūpanāyikānujānanakathāvaṇṇanā 184. Vassūpanāyikakkhandhake idha-saddo nipātamattoti okāsaparidīpanassapi asambhavato atthantarassa abodhanato vuttaṃ. Aparajjugatāya assāti iminā asamānādhikaraṇavisayo bāhiratthasamāsoyanti dasseti. Aparajjūti āsāḷhīpuṇṇamito

Read more

4. Pavāraṇakkhandhakaṃ

4. Pavāraṇakkhandhakaṃ Aphāsukavihārakathāvaṇṇanā 209. Pavāraṇakkhandhake ādito lāpo ālāpo, vacanapaṭivacanavasena samaṃ lāpo sallāpo. Piṇḍāya paṭikkameyyāti gāme piṇḍāya caritvā paccāgaccheyya. Avakkārapātiṃ dhovitvā

Read more

5. Cammakkhandhakaṃ

5. Cammakkhandhakaṃ Soṇakoḷivisavatthukathāvaṇṇanā 242. Cammakkhandhake uṇṇapāvāraṇanti uṇṇāmayaṃ pāvāraṇaṃ. Vihārapacchāyāyanti vihārapaccante chāyāyaṃ. Vihārassa vaḍḍhamānacchāyāyantipi vadanti. Soṇassa pabbajjākathāvaṇṇanā 243. Suttattho pana suttavaṇṇanātoyeva

Read more

6. Bhesajjakkhandhakaṃ

6. Bhesajjakkhandhakaṃ Pañcabhesajjādikathāvaṇṇanā 261. Bhesajjakkhandhake nacchādentīti ruciṃ na uppādenti. 262.Susukāti samudde bhavā ekā macchajāti. Kumbhīlātipi vadanti. Saṃsaṭṭhanti parissāvitaṃ. Telaparibhogenāti sattāhakālikaparibhogaṃ

Read more

7. Kathinakkhandhakaṃ

7. Kathinakkhandhakaṃ Kathinānujānanakathāvaṇṇanā 306. Kathinakkhandhake sīsavasenāti padhānaṅgavasena. ‘‘Kathinanti pañcānisaṃse antokaraṇasamatthatāya thiranti attho’’ti gaṇṭhipadesu vuttaṃ. ‘‘So nesaṃ bhavissatī’’ti yujjatīti ‘‘so tumhāka’’nti

Read more

8. Cīvarakkhandhakaṃ

8. Cīvarakkhandhakaṃ Jīvakavatthukathāvaṇṇanā 329-330. Cīvarakkhandhake kammavipākanti kammajarogaṃ. Saṃyamassāti ānisaṃsassa, upayogatthe cetaṃ sāmivacanaṃ. Pajjotarājavatthukathādivaṇṇanā 334-336.Vicchikassa jātoti tassa kira mātuyā utusamaye sayanagatāya

Read more

9. Campeyyakkhandhakaṃ

9. Campeyyakkhandhakaṃ Kassapagottabhikkhuvatthukathāvaṇṇanā 380. Campeyyakkhandhake campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā ‘‘campā’’ti

Read more