Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Vinayālaṅkāra-ṭīkā (paṭhamo bhāgo) Ganthārambhakathā Muttahārādinayagāthā Yo loke lokaloko varataraparado rājarājaggajañño; Ākāsākārakāro paramaratirato devadevantavajjo. Saṃsārāsārasāro

Read more

1. Divāseyyavinicchayakathā

1. Divāseyyavinicchayakathā 1. Evaṃ pāḷimuttavinicchayakathānaṃ mātikaṃ ṭhapetvā idāni yathāṭhapitamātikānukkamena niddisanto ‘‘tattha divāseyyāti divānipajjana’’ntiādimāha. Tattha tatthāti tesu mātikāpadesu samabhiniviṭṭhassa ‘‘divāseyyā’’ti padassa

Read more

2. Parikkhāravinicchayakathā

2. Parikkhāravinicchayakathā 6. Evaṃ divāseyyavinicchayaṃ kathetvā idāni parikkhāravinicchayaṃ kathetuṃ ‘‘parikkhāroti samaṇaparikkhāro’’tiādimāha. Tattha divāseyyavinicchayakathāya ādimhi vuttaṃ ‘‘tatthā’’ti padaṃ ānetvā tattha tesu

Read more

3. Bhesajjādikaraṇavinicchayakathā

3. Bhesajjādikaraṇavinicchayakathā 15. Evaṃ parikkhāravinicchayaṃ kathetvā idāni bhesajjakaraṇaparittapaṭisanthārānaṃ vinicchayaṃ kathetuṃ ‘‘bhesajjā’’tiādimāha. Tattha bhisakkassa idaṃ kammaṃ bhesajjaṃ. Kiṃ taṃ? Tikicchanaṃ .

Read more

4. Viññattivinicchayakathā

4. Viññattivinicchayakathā 21. Evaṃ bhesajjādivinicchayaṃ kathetvā idāni viññattivinicchayaṃ kathetuṃ ‘‘viññattīti yācanā’’tiādimāha. Tattha viññāpanā viññatti, ‘‘iminā no attho’’ti viññāpanā, yācanāti vuttaṃ

Read more

5. Kulasaṅgahavinicchayakathā

5. Kulasaṅgahavinicchayakathā 27. Evaṃ viññattivinicchayaṃ kathetvā idāni kulasaṅgahavinicchayaṃ kathetuṃ ‘‘kulasaṅgaho’’tiādimāha. Tattha saṅgaṇhanaṃ saṅgaho, kulānaṃ saṅgaho kulasaṅgaho, paccayadāyakādīnaṃ gihīnaṃ anuggahakaraṇaṃ. Anuggahattho

Read more

6. Macchamaṃsavinicchayakathā

6. Macchamaṃsavinicchayakathā 38. Evaṃ kulasaṅgahavinicchayaṃ kathetvā idāni macchamaṃsavinicchayaṃ kathetuṃ ‘‘macchamaṃsesu panā’’tiādi vuttaṃ. Tattha thale ṭhapitamatte marati, kevaṭṭādīhi vā māriyatīti maccho.

Read more

7. Anāmāsavinicchayakathā

7. Anāmāsavinicchayakathā 40. Evaṃ macchamaṃsavinicchayaṃ kathetvā idāni anāmāsavinicchayaṃ kathetuṃ ‘‘anāmāsa’’ntiādimāha. Tattha āmasiyateti āmāsaṃ, na āmāsaṃ anāmāsaṃ, aparāmasitabbanti attho. Pāripanthikāti vikuppanikā,

Read more

8. Adhiṭṭhānavikappanavinicchayakathā

8. Adhiṭṭhānavikappanavinicchayakathā 44. Evaṃ anāmāsavinicchayakathaṃ kathetvā idāni adhiṭṭhānavikappanavinicchayaṃ kathetuṃ ‘‘adhiṭṭhānavikappanesu panā’’tiādimāha. Tattha adhiṭṭhiyate adhiṭṭhānaṃ, gahaṇaṃ sallakkhaṇanti attho. Vikappiyate vikappanā, saṅkappanaṃ

Read more

9. Cīvaravippavāsavinicchayakathā

9. Cīvaravippavāsavinicchayakathā 51. Evaṃ adhiṭṭhānavikappanavinicchayakathaṃ dassetvā idāni cīvarena vināvāsavinicchayakaraṇaṃ dassetuṃ ‘‘cīvarenavināvāso’’tyādimāha. Tattha cīyatīti cīvaraṃ, cayaṃ sañcayaṃ karīyatīti attho, ariyaddhajo vatthaviseso.

Read more

10. Bhaṇḍapaṭisāmanavinicchayakathā

10. Bhaṇḍapaṭisāmanavinicchayakathā 53. Evaṃ cīvaravippavāsavinicchayaṃ kathetvā idāni bhaṇḍapaṭisāmanavinicchayaṃ kathetuṃ ‘‘bhaṇḍassapaṭisāmana’’ntiādimāha. Tattha bhaḍitabbaṃ bhājetabbanti bhaṇḍaṃ, bhaḍitabbaṃ icchitabbanti vā bhaṇḍaṃ, bhaṇḍanti paribhaṇḍanti

Read more

11. Kayavikkayasamāpattivinicchayakathā

11. Kayavikkayasamāpattivinicchayakathā 57. Evaṃ bhaṇḍapaṭisāmanavinicchayaṃ kathetvā idāni kayavikkayavinicchayaṃ kathento ‘‘kayavikkayasamāpattī’’tiādimāha. Tattha kayanaṃ kayo, parabhaṇḍassa gahaṇaṃ, vikkayanaṃ vikkayo, sakabhaṇḍassa dānaṃ, kayo

Read more

12. Rūpiyādipaṭiggahaṇavinicchayakathā

12. Rūpiyādipaṭiggahaṇavinicchayakathā 59. Evaṃ kayavikkayasamāpattivinicchayaṃ kathetvā idāni rūpiyādipaṭiggahaṇavinicchayaṃ kathento ‘‘rūpiyādipaṭiggaho’’tiādimāha. Tattha saññāṇatthāya kataṃ rūpaṃ ettha atthīti rūpiyaṃ, yaṃ kiñci vohārūpagaṃ

Read more

13. Dānalakkhaṇādivinicchayakathā

13. Dānalakkhaṇādivinicchayakathā 69. Evaṃ rūpiyādipaṭiggahaṇavinicchayaṃ kathetvā idāni dānavissāsaggāhalābhapariṇāmanavinicchayaṃ kathetuṃ ‘‘dānavissāsaggāhehī’’tiādimāha. Tattha dīyate dānaṃ, cīvarādivatthuṃ ārammaṇaṃ katvā pavatto alobhappadhāno kāmāvacarakusalakiriyacittuppādo. Sasanaṃ

Read more

14. Pathavīkhaṇanavinicchayakathā

14. Pathavīkhaṇanavinicchayakathā 72. Evaṃ dānavissāsaggāhalābhapariṇāmanavinicchayaṃ kathetvā idāni pathavīvinicchayaṃ kathetuṃ ‘‘pathavī’’tyādimāha. Tattha pattharatīti pathavī, pa-pubba thara santharaṇeti dhātu, ra-kārassa va-kāro, sasambhārapathavī.

Read more