Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Vinayavinicchayaṭīkā (Paṭhamo bhāgo) Ganthārambhakathā (Ka) Ādiccavaṃsambarapātubhūtaṃ ; Byāmappabhāmaṇḍaladevacāpaṃ; Dhammambunijjhāpitapāpaghammaṃ; Vandāmahaṃ buddha mahambuvantaṃ. (Kha) Pasannagambhīrapadāḷisotaṃ; Nānānayānantataraṅgamālaṃ;

Read more

Pārājikakathā

Pārājikakathā Paṭhamapārājikakathāvaṇṇanā 6. Evaṃ pañcahi gāthāhi ratanattayapaṇāmādiṃ dassetvā idāni yathāpaṭiññātavinicchayaṃ dassetumāha ‘‘tividhe’’tiādi. Tattha ‘‘tividhe’’tiādinā paṭhamapārājikasikkhāpadavinicchayaṃ dasseti. Tividheti vaccapassāvamukhamaggānaṃ vasena tippakāre

Read more

Saṅghādisesakathāvaṇṇanā

Saṅghādisesakathāvaṇṇanā 325. Evaṃ nānānayapaṭimaṇḍitassa pārājikakaṇḍassa vinicchayaṃ dassetvā idāni tadanantaramuddiṭṭhassa terasakaṇḍassa vinicchayaṃ dassetumāha ‘‘mocetukāmatā’’tiādi. Mocetuṃ kāmetīti mocetukāmo, tassa bhāvo mocetukāmatā, tāya

Read more

Aniyatakathāvaṇṇanā

Aniyatakathāvaṇṇanā 542-3. Idāni saṅghādisesakathānantaraṃ aniyatakathaṃ dassetumāha ‘‘rahonisajjassādenā’’tiādi. Rahasi nisajjā rahonisajjā, tassā assādo rahonisajjassādo, tena rahonisajjassādena, methunadhammasannissitena kilesenāti attho. Vuttañhi aṭṭhakathāyaṃ

Read more

Nissaggiyakathāvaṇṇanā

Nissaggiyakathāvaṇṇanā 551. Evaṃ aniyatakathaṃ dassetvā idāni nissaggiyakathaṃ dassetumāha ‘‘khoma’’ntiādi . Khomanti evaṃnāmakaṃ cīvaraṃ. Khomanti gacchavisesassa nāmaṃ, tassa vākehi katacīvaraṃ kāraṇopacāravohāravasena

Read more

Pācittiyakathāvaṇṇanā

Pācittiyakathāvaṇṇanā 889. Evaṃ nātivitthārasaṅkhepato nissaggiyavinicchayaṃ dassetvā idāni tadanantaraṃ niddiṭṭhassa pācittiyakaṇḍassa vinicchayaṃ dassetuṃ ‘‘sampajānamusāvāde’’tiādi āraddhaṃ. Sampajānamusāvādeti attano vacanassa musābhāvaṃ ñatvā, adiṭṭhaṃ

Read more

Pāṭidesanīyakathāvaṇṇanā

Pāṭidesanīyakathāvaṇṇanā 1830-1. Evaṃ nātisaṅkhepavitthāranayena dvenavuti pācittiyāni dassetvā tadanantaraṃ niddiṭṭhe pāṭidesanīye dassetumāha ‘‘yo cantaraghara’’ntiādi. Tattha antaragharanti rathikādimāha. Yathāha ‘‘antaragharaṃ nāma rathikā

Read more

Bhikkhunivibhaṅgo

Bhikkhunivibhaṅgo 1964. Evaṃ bhikkhuvibhaṅgapāḷiyā, aṭṭhakathāya ca āgataṃ vinicchayasāraṃ nātisaṅkhepavitthāranayena dassetvā idāni tadanantarāya bhikkhunivibhaṅgapāḷiyā, tadaṭṭhakathāya ca āgatavinicchayasāraṃ dassetumārabhanto āha ‘‘bhikkhunīna’’ntiādi. Tasmiṃ

Read more

Pārājikakathāvaṇṇanā

Pārājikakathāvaṇṇanā 1965.Chandasoti methunasevanarāgapaṭisaṃyuttena chandena. Etena ‘‘chande pana asati balakkārena padhaṃsitāya anāpattī’’ti (kaṅkhā. aṭṭha. methunadhammasikkhāpadavaṇṇanā) aṭṭhakathā sūcitā hoti. Sā samaṇī pārājikā

Read more

Saṅghādisesakathāvaṇṇanā

Saṅghādisesakathāvaṇṇanā 2011. Evaṃ bhikkhunivibhaṅge āgataṃ pārājikavinicchayaṃ vatvā idāni tadanantaruddiṭṭhaṃ saṅghādisesavinicchayaṃ dassetumāha ‘‘yā pana bhikkhunī’’tiādi. Ussayavādāti kodhussayamānussayavasena vivadamānā. Tatoyeva aṭṭaṃ karoti

Read more

Nissaggiyakathāvaṇṇanā

Nissaggiyakathāvaṇṇanā 2094-5. Evaṃ sattarasasaṅghādisese dassetvā idāni tadanantarāni nissaggiyāni dassetumāha ‘‘adhiṭṭhānupagaṃ patta’’ntiādi. ‘‘Adhiṭṭhānupagaṃ patta’’nti iminā padena kenaci kāraṇena anadhiṭṭhānupage patte anāpattibhāvaṃ

Read more

Pācittiyakathāvaṇṇanā

Pācittiyakathāvaṇṇanā 2129-30. Evaṃ tiṃsa nissaggiyapācittiyāni dassetvā idāni suddhapācittiyāni dassetumāha ‘‘lasuṇa’’ntiādi. Lasuṇanti ettha iti-saddo luttaniddiṭṭho. ‘‘Lasuṇaṃ’’iti bhaṇḍikaṃ vuttaṃ aṭṭhakathāyaṃ (pāci. aṭṭha.

Read more

Sikkhākaraṇīyakathāvaṇṇanā

Sikkhākaraṇīyakathāvaṇṇanā 2438. Pāṭidesanīyānantaraṃ uddiṭṭhāni pañcasattati sekhiyāni mahāvibhaṅge vuttavinicchayānevāti tadeva atidisanto āha ‘‘sekhiyā pana ye dhammā’’tiādi. Ye pana pañcasattati sekhiyā dhammā

Read more

Pabbajjākathāvaṇṇanā

Pabbajjākathāvaṇṇanā 2444. Iccevaṃ nātisaṅkhepavitthāravasena vibhaṅgadvaye, tadaṭṭhakathāya ca āgataṃ vinicchayaṃ dassetvā idāni khandhakāgataṃ vinicchayaṃ dassetumārabhanto āha ‘‘sīlakkhandhādī’’tiādi. Tattha sīlakkhandhādiyuttenāti sīlasamādhipaññāvimuttivimuttiñāṇadassanasaṅkhātehi pañcahi

Read more