8. Vaṅgīsasaṃyuttaṃ

8. Vaṅgīsasaṃyuttaṃ 1. Nikkhantasuttavaṇṇanā 209. Vaṅgīsasaṃyuttassa paṭhame aggāḷave cetiyeti āḷaviyaṃ aggacetiye. Anuppanne buddhe aggāḷavagotamakādīni yakkhanāgādīnaṃ bhavanāni, cetiyāni ahesuṃ. Uppanne buddhe tāni apanetvā

Read more

9. Vanasaṃyuttaṃ

9. Vanasaṃyuttaṃ 1. Vivekasuttavaṇṇanā 221. Vanasaṃyuttassa paṭhame kosalesu viharatīti satthu santike kammaṭṭhānaṃ gahetvā tassa janapadassa sulabhabhikkhatāya tattha gantvā viharati. Saṃvejetukāmāti vivekaṃ paṭipajjāpetukāmā. Vivekakāmoti tayo

Read more

1. Nidānasaṃyuttaṃ

Namo tassa bhagavato arahato sammāsambuddhassa Saṃyuttanikāye Nidānavagga-aṭṭhakathā 1. Nidānasaṃyuttaṃ 1. Buddhavaggo 1. Paṭiccasamuppādasuttavaṇṇanā 1.Evaṃme sutanti – nidānavagge paṭhamaṃ paṭiccasamuppādasuttaṃ. Tatrāyaṃ

Read more

5. Kassapasaṃyuttaṃ

5. Kassapasaṃyuttaṃ 1. Santuṭṭhasuttaṃ 144. Sāvatthiyaṃ viharati…pe… ‘‘santuṭṭhāyaṃ [santuṭṭhoyaṃ (sī.)], bhikkhave, kassapo itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; na ca cīvarahetu anesanaṃ appatirūpaṃ

Read more